________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धमे
-
-
दशशात्यात सव्वस्स केवलिस्सवि जुगवं दो णत्थि उवयोगा ।। १३५७ ।। उपयोगी एगतरो पणुवीसतिम सते सिणातस्स । भणिता वियडत्थो । उपयोग
चिय छट्ठदेसे विसेसेउं ॥ १३५८ ।। कस्स व णाणुमतमिणं जिणस्स जति होज्ज दोवि उवयोगा । Yणं ण होंति दोण्णी जतो वादः संग्रहणी.
णिसिद्धा सुते बहुसो ॥ १३५९ ॥ दसणणाणाई सामनविसेसगहणरूवाई । तेण ण सवण्णू सो णाया ण य सम्बदरिसीवि
॥ १३६० ।। समुदितमुभयं सव्वं अण्णतरेण णवि घेप्पति तयं च । भेदाभेदेवि मिहो एसो खलु होइ जातोत्ति ॥ १३६१॥ सामन्न| मिह कहंचि णेयं अब्भंतकियविसेसं । तेऽवि इतरेण एवं उभयपि ण जुजई इहरा ॥ १३६२ ॥ एवं च उभयरूबे सिद्धे सव्वम्मि वत्थुजायम्मि । दसणणाणावि फुडं सिद्धे चिय सव्वविसएत्ति ॥ १३६३ ॥ एत्थ णिबिसेस गहो बिससाण दंसणं होति । सवि-14
सेसं पुण णाणं ता सयलत्थे तओ दोऽवि ॥ १३६४ ॥ समताधम्मविसि₹ घेप्पति ज देसणेण सव्वं तु । ण तु विसमताएँ ता कह ४ सयलत्थमिणति वत्तव्यं ॥ १३६५ ।। एव विवज्जासेण णाणस्सवि असयलत्थया णेया । उभयगहणे य दोहवि अविससो पावती, हणियमा ॥ १३६६ ॥ समएतरधम्माणं भेदाभेदम्मि ण खलु अण्णोण्णं । णिरवेक्खमेव गहणं इय सयलत्थे तओ दोऽवि ॥१३६७।।
| जं सामण्णपहाणं गहण इतरोवसज्जण चेव । अत्थस्स देसणं तं विवरीय होइ णाणं तु ॥ १३६८ ॥ जीवसहावातो च्चिय एतं एवं |तु होइ णातव्यं । अविसिट्ठम्मिवि अत्थे जुगवं चिय उभयरूवेऽवि ॥ १३६९ ॥ अण्णे सर्व णेयं जाणति सो जेण तेण सव्वष्णू ।
* सव्वं च दरिसणिज्जं पासइ ता सम्बदरिसित्ति ।। १३७० ॥णेया तु विसेस च्चिय सामण्णं चेव दरिसणिज्ज तु । ण य अण्णय-पते ॥१४२॥ ठाण्णाणेवि तस्स णो इट्ठसिद्धित्ति ॥ १३७१ ॥ सवण्णुविहाणम्मिवि दिद्वेट्ठाबाधितातो वयणातो । सव्वष्णू होइ जिणो सेसा सव्वे असव्वष्णू ॥ १३७२ ।। एवं सव्वण्णुत्ते सिद्धे णो छिन्नमूलदोसोऽवि । पावति एव भणंतस्स अहिगमे तुल्लदोसो तु ॥ १३७३ ॥
★ ॥१४२॥
KAACARERANAS
C+%
For Private and Personal Use Only