________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दशशास्त्रीय पडिमाइसु करेंति ॥२२३।। अकए बीजक्खेवे जहा सुवासेऽवि न भवती ससं। तह धम्मबीयविरहे ण सुस्समाएवि तस्सस्सं ॥२२४॥
महागिरिउपदेश पदे आणापरतंतेहिं ता बीजाधाणमेत्थ कायव्यं । धम्मम्मि जहासत्ती परमसुहं इच्छमाणेहिं ।। २२५ ।। सुबइ य तेणणायं एत्थं बोहाएँ
ला वृत्तं पत्तिविग्धकरं । तं चेव उ कुसलेहिं भावयव्वं पयत्तेणं ॥ २२६ ॥ कोसंबि सोडिसुय गाढपीती पाएण तुल्लफलसिद्धी । वीरोसरणे
मकवृत्तं च ॥१५८॥
सवणं बोहिअभावेसु य विसेसो ॥ २२७ ॥ हरिसो मज्झत्थत्तं परोप्परं चित्तजाणणा भेओ । पुच्छा अबोहि नेहे बहुजोगोऽबीजगो कह णु? ॥ २२८ ॥ दंगियपुत्ता गोहरण पच्छखेड णगसेलगुहसाहू । धम्मपसंसपओसा बीयाचीया दुवेण्डंपि ।। २२९ ।। एवं कम्मोवसमा सद्धम्मगयं उवाहिपरिसुद्धं । थेवं पणिहाणादिवि बीजं तस्सेव अणहंति ।। २३० ॥ एवं च एत्थ णेयं जहाकहिंचि जायम्मि एयम्मि । इहलोगादणवेक्खं लोगुत्तरभावरुइसारं ॥ २३१ ॥ पायमणक्खेयमिणं अणुहवगम्मं तु सुद्धभावाणं । भवरवयकति गरुयं |बुहेहि सयमेव विनेयं ।। २३२।। जं दवलिंगकिरियाऽणता तीया भवम्मि सगलावि । सव्वेसिं पाएणं ण य तत्थऽवि जाययति 1॥२३३ ।। ता एयम्मि पयत्तो ओहेणं वीयरायवयणम्मि । बहुमाणो काययो धीरेहिं कयं पसंगेण ॥ २३४ ॥ वेयावच्चं न पडति अणुबंधल्लंति सहरिसं एको । एत्तो एत्थ पयट्टति धणियं णियसत्तिनिरवेक्ख ॥ २३५ ॥ अन्नो उ किं इमं भन्नतित्ति वयण.ओ कह व कायव्वं । सत्तीऍ तह पयट्टति जह साहति बहुगमेयं तु ।। २३६ ॥ पुरिसं तस्मुक्यारं अवयारं वऽप्पणो य णाऊणं । कुज्जा वेयावडिय आणं काउं निरासंसो ॥ २३७ ॥ आणाबहुमाणाओ सुद्धाओ इह फलं विसिट्ठति । ण तु किरियामेत्ताओ पुन्वायरिया |तहा चाहु ॥ २३८॥ भावाणाबहुमाणाओ सत्तिओ सुकिरियापवित्तावि । नियमेणं चिय इहरा ण तको सुद्धोत्ति इट्टा सा ।।२३।।3।।१५८।। भएईए उ विसिह सुवनघडतुल्लमिह फलं नवरं । अणुबंधजुयं संपुनहेउओ सम्ममवसेयं ॥ २४० ॥ किरियामेत्तं तु इहं जायति
EXAMMELAM
For Private and Personal Use Only