________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
CAA
चित्रकरः
दशशास्त्रीय यापुच्छण रण्णो किं मझं पत्थि देव! चित्तसभा। आदेसो निम्मवगा पहाणचित्तगरबहुमाणो ॥ ३६२ ॥ अण्णोऽण्णभित्ति- कर्मोद्यमो उपदेश पदे तू | जवणिग किरिया छम्मासओ उ एगेण । णिम्मवणं अनेणं भूमीकम्मं सुपरिसुद्धं ॥ ३६३ ॥ रायापुच्छणमेगो णिम्मवियं बीय भूमि- दृष्टिशुद्धा
करणम्मि । आहूसुग णिवदंसण चित्ते तोसो उचियपूजा !! ३६४ ।। जवणीविक्खेवेणं तस्संकम रम्म रायपासणया । किं वेयारसि ण हु देव ! संकमो जवणिगा जो उ ॥ ३६५ ॥रण्णो विम्हय तोसो पुच्छा एवं तु चित्तविहि सम्मं । भावण वण्णगसुद्धी थिरबुड्ढी 81
विषय प्रति ॥१६६॥ विवज्जओ इहरा ॥ ३६६ ॥ साहुत्ति महापूजा अच्छउ तुल्लाए चव किरियाए । धम्मट्ठाणविसुद्धी एमेव हवेइ इट्टफला ॥ ३६७ ॥
भासादि अज्झप्पमूलबद्धं इत्तोऽणुट्ठाणमो सयं विति । तुच्छमतुल्लमएणं अण्णेऽवज्झप्पसत्थण्णू ॥ ३६८ ॥ सुद्धाणाजोगाओ अज्झप्पं सति इओ समालोचो । हंदि अणुढाणगओ ततो य तं नियमतो होति ।। ३६९ ॥ एसो उ तहाभब्बत्तयाएँ संजोगतो निओगेण । जायति शभिन्ने गठिम्मि अन्नहा णो जतो भणियं ।। ३७० ॥ वेहपरिणामरहिते ण गुणाहाणमिह होति रयणम्मि । जह तह सुत्ताहाणं न
भावतोऽभिन्नगंठिम्मि ॥ ३७१॥ जा तम्मि ते ण जोगा बज्झा संतोऽवि तत्तओ णेए । तह दव्वसुत्तजोगा पायं जीवाण विण्णेया | ॥ ३७२ ॥ विसयपडिहासमित्तं बालस्सेवऽक्खरयणविसयंति । वयणा इमेसु णाणं सव्वत्थऽण्णाणमो णेयं ॥ ३७३ ।। भिन्ने तु इतो भणाणं जहक्खरयणेसु तग्गयं चेव । पडिबंधम्मिवि सद्धादिभावतो सम्मरूवं तु ॥ ३७४ ।। जमिणं असप्पवित्तीऍ दबओ संगयंपि
| नियमेण । होति फलंगं असुहाणुबंधवोच्छेयभावाओ ।। ३७५ ॥ एसो य एत्थ पावो मूलं भवपायवस्स विबेओ । एयम्मि य वोच्छिन्ने | वोच्छिन्नो चेव एसोति ॥ ३७६ ॥ एत्तो च्चिय एयम्मी जत्तोऽतिसएण सेसगाणंपि । एत्थ दुवे सज्झिलगा वाणपत्था उदाहरणं ॥१६६॥ ॥ ३७७॥ अंगिरसगालवा वाणपत्थ लहुगस्म जेट्ठ वणगमणं । निग्गम कुसादिहेउं तस्सियर पडिच्छणं चेव ॥ ३७८ ।। कालाति
4ASERCARECH
RE
For Private and Personal Use Only