________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
धर्म संग्रहणी
णु णाणंतरावगमो ? ।। ६६८ ॥ अणवगमम्मि य परमोहविउट्टणं केण सत्थमुवादिट्ठ। तदभावे सम्मामिदं मिच्छा इतरं तु को मोहा? बाद्याथ॥६६९ ॥ चोरो वंझापुत्तो अतो असाधुत्ति किमिह विनाण । जायइ तिक्खं च जओ खरसंगं तेण साहुत्ति ६७०। एयविगप्पा- सिद्धिः भावे कुतो विवादोत्ति ? कुणसि य तुमंति । खंधारूढो उलुगो विसुमरितो तं इमं णायं ।। ६७१ ॥ बुद्धादिचित्तमत्तं पडुच्च सिय तारिस हवति नाण । जे सहओऽवमन्नइ बज्झत्थासत्तमादीयं ।।६७२।। एवमिह इमं सम्म मिच्छा इतरं तु होइ पडिवत्ती। बज्झत्थाभावम्मिवि एवं सेसोवि ववहारो ।। ६७३ ।। तस्सावगमाभावे तस्सत्तामेत्तहेतुगो एस । इच्छिज्जइ ववहारो जति ता अत्थेवि तुल्लमिदं ॥ ६७४ ॥ अह कहवि तस्सवगमो तहेव अत्थम्मि मच्छरो को णु? । सो नत्थि अजुत्तीओ नाणम्मिवि हंत तुल्लमिदं ॥३७५।। जं गज्झगाहगोभयमणुभयरूवं व होज्ज विन्नाणं ? । जति गज्झरुवं मो ताण गाहगं अस्थि भुवणेऽवि ॥६७६॥ तदभावम्मि य कह गज्झरूवता अह सरूवगज्झाओ? नियरूवगाहगत्तेचि कहं णु तं गज्झरूवं तु ॥ ६७७ ।। अह गाहगरूवं चिय इय (च) वि गज्झस्सऽभावतो णेयं । विवरीय सव्वं चिय जं भणितं गज्झपक्खम्मि ।। ६७८ ॥ सिय तं उभयागारं विरोहभावा ण संगतमिदंपि। तेसिपि मिहो भेओऽभेदो उभयं व होजाहि ॥ ६७९ ॥ भेदे कहमेग णणु उभयागारं हेगवावितं । दोण्ह विरुद्धाण जतो दिटुं| इटुं च समयम्मि ।। ६८० ॥ अह उ अभेदो ता एगभावतो चेव जोमयागारं । परिगप्पणम्मि एवं अतिप्पसंगो पमासिद्धो ॥६८१॥
भेदाभेदी य विरोधदोसतो समयकोवतो चेव । बज्झत्थावत्तीए सम्म जुति न संसहइ ।। ६८२ ।। अह अणुभयरूवं चिय नत्थि जातयं हंदि खरविसाणं व । एवं च ठिए संते नाणम्मिवि तुज्झ का जुती? ॥ ६८३ ।। अह उ ससंवेदणसिद्धमेव णणु णिययमित्थ
* ॥१०॥ विनाणं । अत्थस्स दंसणं इय सिद्धं नणु सयललोगेवि ॥ ६८१ ।। अह विसया आगारो म उ णाणं अत्यभणियदोसातो । सो कह
C
॥१०॥
For Private and Personal Use Only