________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatrth.org
Acharya Shri Kailassagersuri Gyanmandir
X
॥३३८॥
श्रीचन्द्र-13 सासेणं । तीसा सरेण सुज्जोव तित्थ तिरिमणुअ इगतीसा ॥ ९१८ ॥ तिरिउदयछवासाइ संघयणविवाज्जिआओ ते चव । उदया | सप्ततिपिंकृते
| नरतिरियाणं विउविगाहारगजईणं ॥ ९१९ ॥ देवाणं सब्वेवि हु त एव विगलोदया असंघयणा । संघयणुज्जोव विवज्जियाउ ते |
कायां
संवेधः पञ्चसंग्रहे। नारएसु पुणो ॥ ९२० ॥ तसबायरपज्जत्तं सुभगाएज्जं पणिदिमणुयगई । जसकित्ती तित्थयरं अजोगिजिण अडगं नवगं ॥९२१॥ कमत्रता निच्चोदयपगइजुया चरिमुदया केवलीसमुग्घाए । संठाणेसुं सब्वेसु होंति दुसरावि केवलिणो ।। ९२२ ॥ पत्तेउवघायउरालदुवय
संठाणपढमसंघयणे । छूढे छसत्तवीसा पुव्वुत्ता सेसया उदया ।। ९२३ ॥ तित्थयरे इगतीसा तीसा सामण्णकेवलीणं तु । खीणसरे | गुणतीसा खीणुस्सासंमि अडवीसा ।। ९२४ । साहारणाउ मिच्छे सुहुमअपज्जत्तआयवाणुदओ । सासायणम्मि थावरएगिदियविगलजाईणं ॥९२५ ॥ सम्मे विउबिछक्कस्स दुभगअणाएज्जअजसपुवीणं । विरयाविरए उदओ तिरिगइउज्जोवपुव्वाणं | ॥ ९२६ ॥ विरयापमत्तएसुं अंततिसंघयणपुव्वगाणुदओ। अप्पुयकरणमादिसु दुइयतइज्जाण खीणाओ॥ ९२७ ।। नामधुवोदय| सूसरखगईओरालदुवयपत्तय । उवघायतिसंठाणा उसभमजोगिम्मि पुवुत्ता ।। ९२८ ॥ पिंडे तित्थगरूणे आहारूणे तहोभयविहूणे ।। | पढमचउकं तस्स उ तेरसगखए भवे बीयं ॥ ९२९ ॥ सुरदुगवेउव्वियगइदुगे य उव्वट्टिए चउत्थाओ । मणुयदुगे य नवट्ठयदुहा | भवे संतयं एकं ।। ९३० ॥ थावरतिरिगइ दोदो आयावेगिदिविगलसाहारं । नरयदुगुज्जोवाणि य दसाइमेगततिरिजोग्गा ॥९३१॥ | एगिदिसु पढमदुर्ग वाऊतेऊसु तइयगमणिच्चं । अहवा पण तिरिएमुं तस्संतीगदियाईसु ॥ ९३२॥ पढमं पढमगहीणं नरए ॥३३८॥ मिच्छम्मि अधुवतिगजुत्तं । देवे सा (आ) इचउकं तिरिएमु अतित्थमिच्छसंताणि ॥९३३।। (गीतिः) पढमचउकं सम्मा बीयं खीणाओ बाऽरसुहुमे य । सासणि मीसिवि तित्थं पढममजोगिम्मि अट्ठ नव ॥९३४ ॥ नवपंचोदयसंता तेवीसे पण्णवीसछब्बीसे । अट्ठ
For Private and Personal Use Only