Page #1
--------------------------------------------------------------------------
________________ AMNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNN PramananamannaamaanaanaamanaldaiakalalacalilNDAala . आईन्म्ः। श्री जैन ग्रंथ प्रकाशक सभा-ग्रन्थांक-67 चन्द्रकुलाम्बरनिशाकरश्रीशान्तिमरिसंकलितं स्वोपज्ञवृत्तिसमेतं ulONRARlyilum INNNNNNNNNNN RelalalalalmlammaAIDIDARIRAMAY धर्मरत्नप्रकरणम् । AVI शासनसम्राट् पूज्य आचार्य महाराज श्रीविजयनेमिसूरीश्वरपट्टालंकार शास्त्रविशारद पूज्य आचार्य श्रीविजयामृतसूरीश्वर शिष्य मुनि श्री परमप्रभविजयजी महाराजना सदुपदेशथी चाणस्मा श्री जैन संघ ज्ञानखाता तरफयी तथा. चाणस्मा निवासी शा. प्रेमचंदभाई जीवराजभाई तरफथी भेट प्रकाशक श्री जैन ग्रन्थ प्रकाशक सभा कार्यवाहक शेठ ईश्वरदास मूलचंद, ठेः कीकाभटनी पोळ, अमदावाद खिस्ताब्द-1953] धीरनिर्वाण-2480 [विक्रम संघत-2010 अलालणामाछाछाम छाणकाजल अरुकुकुकुकुकुकुकुकुकुकुकुकु कुरु VIVNNNNNNN NNNN NRNA
Page #2
--------------------------------------------------------------------------
________________ PRO ni ve da na विक्रमनी बारमी सदीमां थई गयेला, परमपूज्यपाद आचार्यवर्य श्री शान्तिसूरीश्वरजी महाराजे रचेल बा 'धर्मरत्नप्रकरण' ग्रंथ, एना नाम प्रमाणे धर्मरूपी रत्ननी प्राप्ति माटेनी भूमिका- निरूपण करे छ. एमा त्रण विभागामां अनुक्रमे सर्व धर्मस्थानोनी सामान्य भूमिका रूप एकवीश गुणोनुं वर्णन, भावभावकना लक्षण- वर्णन अने भावसाधुना लक्षण- वर्णन आवे छे. मूळ ग्रंथ प्राकृत भाषामां छंदोबद्ध होवाथी, ग्रंथ सुगम बने ए हेतुथी, ग्रंथकारे पोते जे एना उपर संस्कृतमा टीका बनावी छे. अने टीका संस्कृतमा रचवा छतां एमां Thera Thera je aneka दृष्टान्तो आपवामां आध्यां छे ते पाछा पाकृत भाषामां आपवामां आव्यां छे, ए आ ग्रंथनी ध्यान रेखेचे एवी विशेषता छे. sva0 पूज्य मुनिमहाराज श्री चतुरविजयजी महाराजे संपादित करेल आ ग्रंथ 40 वर्ष पहेलां भावनगरनी श्री आत्मानंद सभाए प्रगट कर्यो हतो, पण अत्यारे आ अथ बजारमा मळी शकतो नहीं होवाथी, अने एनी उपयोगिताने कारणे एनी हमेशां मागणी थती होवाथी, आ ग्रंथर्नु अमे पुनर्मुद्रण कर्यु छे. आमां दृष्टिदोष के बीजे कारणे कई भूल-चूक रही जवा पामी होय तो तेनी अमे क्षमा मागीए छीए. ग्रंथमा प्रारंभमां शुद्धिपत्रक आपवामां आव्युं छे ते मुजब ग्रंथ पहेलेथी सुधारी लईने पछी एनुं पठनपाठन करवा विनंती छे. -प्रकाशक मुद्रक : मणिलाल छगनलाल शाह, घी नवप्रभात प्रिन्टिंग प्रेस, घीकांटा- अमदावाद..
Page #3
--------------------------------------------------------------------------
________________ // ध्र्म्र्त्न्प्र्क्र्न्न्-विस्स्यानुक्र्म्ः॥ गाथा पत्राङ्कः विषयः टीकाकारमङ्गलाचरणादि 1 नमस्कारप्रयोजनादि 2 मनुजत्वसद्धर्मयोर्दुर्लभत्वम् ... 3 धर्मरत्नदुर्लभत्वे दृष्टान्तयोजना 4 एकविंशतिगुणयुक्तस्तत्राप्तियोग्यः ..॥प्र्थ्म्वाच्य्स्य् विस्स्योप्क्र्म्ः॥ 5-7 एकविंशतिगुणानां नामानि ... 8 अक्षुद्र इति प्रथमगुणस्वरूपम् ... तदुपरि नारदपर्वतयोरुदाहरणम् 9 रूपवदिति द्वितीयगुणस्वरूपम् 10 प्रकृतिसौम्य इति तृतीयगुणस्वरूपम् Gmcccm Mum गाथा विषयः तदुपरि अङ्गर्षिज्ञातम् ... 11 लोकप्रिय इति चतुर्थगुणस्वरूपम् तदुपरि सुजातसंविधानकम् 12 अक्रूर इति पञ्चमगुणस्वरूपम् ... 13 मीरूरिति षष्ठगुणस्वरूपम् .... ... तदुपरि सुलसदृष्टान्तम् 14 अशठ इति सप्तमगुणस्वरूपम् ..... 15 सुदाक्षिण्य इत्यष्टमगुणस्वरूपम्... तदुपरि क्षुल्लककुमाराख्यानम् ... 16 लज्जालुरिति नवमगुणस्वरूपम् तदुपरि चण्डरुद्रशिष्योदाहरणम् 96555555%
Page #4
--------------------------------------------------------------------------
________________ kh धमरवप्रकरणम् ॥ 2 ॥ ओ ch - गाथा पत्रातः । गाथा विस्य:17 दयालुरिति दशगुणस्वायम् 25 विनय इत्वष्टादशावला .... सदुपरि कहितिवात ... ... 14 तदुपरि मसालारपाना .... 18 मध्यस्थसौम्याधिरित्येकादगुणस्वरूपम् 26 हत्या प्रत्येकोनक्विगुणावल्यम् तदुपरि सोपसुचरितम् ... तदुपरि मीमोदाइलम् ... 19 गुणराग इतिवादगुणस्वायम् 27 परहितार्थकारीदि पिंशतितमगुणस्वरूपम् 20 सस्कय इति पयोदशगुणस्वरूपम् बदुपरि विजयश्रेशियन्तम् .... 21 सुरक्षा इति चतुर्दशगुणस्वरूप 28 लन्धलक्ष्य इत्येकविधनुषस्वरूपम् सदुपरि प्रमाकरणम् तदुपरि आर्यरक्षिबातम् .... 22 सुदीर्घदर्शीति पञ्चदशगुणस्वरूपम् ..... 18 29 प्रस्तुसोपसंहारेण प्रकरणार्थनिगमनम् तदुपरि पनवेक्षिआतम् ... 30 विधा धर्माधिकारिणः चिन्तनम् 23 विशेषज्ञ इति षोडशगुणस्वरूपम् 31 धर्मार्थिना गुणार्जनावि , ... 24 वृद्धानुग इति सप्तदशगुणस्वरूपम् तदुपरि प्रभासाख्यानम् .... तदुपरि मन्त्रिवृत्तान्तम् .....20. 32 एतद्गुणोपे सति भावाक्कत्वादि +4+4+4+4+4+4 ॥ 2 // +-t
Page #5
--------------------------------------------------------------------------
________________ गाथा विषय: ॥ द्वितीयवाच्यस्य विषयोपक्रमः ॥ 27 27 33 भावभावकस्य षलिङ्गनामानि 34 तेष्वादौ चतुर्धा कृतव्रतकर्मोपदर्शनम् 35 आकर्णन 1 ज्ञानाख्य 2 आद्यभेदद्वयस्वरूपम् 27 36 ग्रहण 3 प्रतिसेवना 4 रूपतृतीयचतुर्थ भेदस्वरूपम् 28 आतङ्कसंगे आरोग्यद्विजज्ञातम् 29 30 37-38 द्वितीये षड्विधशीलवत्स्वरूपम् 39-41 अनायतन 1 परगृहप्रवेश 2 उद्भटवेष 3 सविकारवचन 4 बालक्रीडा 5 परुषवचनवर्जन 6 रूपपदविधशीलस्य स्वरूपपरिभावना परुषभाषणे महाशतकसंविधानकम् 42 तृतीयलक्षण संबन्धोपदर्शनम् 43 तस्यैव लक्षणस्य पञ्चभेदोपदर्शनम् .... **** *... **** .... पत्राङ्कः **** 31 32 33 33 गाथा विषयः 44-46 स्वाध्याय 1 करण 2 विनय 3 अनभिनिवेश 4 रुचि 5 रूपगुणपञ्चकस्य भावार्थकथनम् रुचिविषये यशोऽभिधेयस्य निदर्शनम् 47 तुर्ये चतुर्धा ऋजुव्यहारस्वरूपम् 48 एतस्यैव विपर्यये दोषदर्शनादि * ऋजुव्यवहारे धर्मनन्दनोद्राहरणम् 49 पञ्चमे चतुर्धा गुरुशुश्रूषोपदर्शनम् 50 सेवा 1 कारण 2 रूपाद्यभेदद्वयस्वरूपम् 5.1 औषधादिसंपादन 3 भावा 4 ख्यतृतीयचतुर्थभेदस्वरूपम् .... .... .... 0000 तदुपरि संप्रतिमहाराज निदर्शनम् 152 षष्ठे Sar3अविधमवचनकुशलोपदर्शनम् 53-54 मूत्र 1 अथ 2 उत्सर्ग 3 अपवाद 4 भाव .... पत्राङ्कः 34 35 36 36 37 37 38 38 39 40 64.96+++++91-96+% *%*6
Page #6
--------------------------------------------------------------------------
________________ धर्मरनप्रकरणम् ॥ 3 ॥ विषयः 5 व्यवहार 6 रूपषड्विधकुशलस्य स्वरूप निरूपणम् तदुपरि पद्मशेखरभूपोदाहरणम् 55 प्रस्तुतार्थोपसंहारः 56 अन्येषां भावभावकलक्षणानां सूचनम् 57-59 एतेषां सप्तदशनामानि गाथा .... .... 60 स्त्रीति प्रथमभेदस्वरूपम 61 इन्द्रिय इति द्वितीयभेदस्वरूपम् 62 अर्थ इति तृतीयभेदस्वरूपम् 63 संसार इति तुर्यभेदस्वरूपम् 64 विषय इति पञ्चमभेदस्वरूपम् 65 आरम्भ इति षष्ठभेदस्वरूपम् 66 गेह इति सप्तमभेदस्वरूपम् **** 40-41 41 42 43 43 43 44 .... .... .... .... *** पत्राङ्कः **** 44 44 45 45 45 गाथा विषयः 67 दर्शनमित्यष्टम मेदस्वरूपम् 68 गडरिकामवाह इति नवममेदस्वरूपम् तदुपरि विप्रोदाहरणम .... .... .... 69 आगमपुरस्सरं प्रवृतिरिति दशममेदस्वरूपम् 70 यथाशक्ति दानादिप्रवर्त्तनमित्येकादशभेद हरणम् 72 अरक्तद्विष्ट इति त्रयोदशभेदस्वरूपस् 73 मध्यस्थ इति चतुर्दशभेदस्वरूपम् 74 असम्बद्ध इति पञ्चदशभेदस्वरूपम् स्वरूपम् .... 71 चिह्निक इति द्वादशभेदस्वरूपम् चितामणिमिव क्रियादुर्लभत्वे जयदेवस्य क्रियाकरणविद्दिकत्वे दत्तनैगमस्य चोदा .... .... **** पत्राङ्कः 46 46 46 46 48 48 48 51 51 52 6n6 13640676 अनुक्र मणिका ॥ 3 ॥
Page #7
--------------------------------------------------------------------------
________________ गाथा विषयः पत्राङ्कः गाथा विषयः 75 परार्थकामोपभोगीति षोडशभेदस्वरूपम् .... 9. श्रद्धा प्रवरा धर्म इति सभेदद्वितीयलिङ्गो76 वेश्येवेत्यादि सप्तदशभेदस्वरूपम् पदर्शनम् .... .... ___तदुपरि वसुश्रेष्ठिसुतसिद्धोदाहरणम् .... 52 91 विधिसेवेति प्रथमभेदस्वरूपम 77 भावश्रावकलक्षणोपसंहारेण भावसाधुसंबन्धो- 92-93 तदुपरि दृष्टान्तदार्टान्तिकयोजना पदर्शनम् । 94 अप्तिरिति द्वितीयभेदस्वरूपम् । तृतीयवाच्यस्य विस्स्योप्क्र्म्ः॥ | 95-103 शुद्धदेशनेति तृतीयमेदस्वरूपादि 78-79 सप्तधा भावसाधुलिङ्गनामानि 104 स्खलितपरिशुद्धिरिति चतुर्थभेदस्वरूपम् .... 8. सकलमार्गानुसारिणी क्रियेति प्रथमलिङ्ग 105 द्वितीयलिङ्गोपसंहारेण प्रज्ञापनीयमिति स्वरूपम् तृतीयलिङ्गसंबन्धनम् .... .... 81-85 संविमगीतार्थाचरितोपदर्शनादि .... 54 106-109 प्रज्ञापनीयत्वमिति तृतीयलिङ्गस्वरूपम् .... 86.88 सुखशीलशठाचीर्णस्याप्रमाणत्वम् .... 55 110-114 क्रियास्वप्रमाद इति:चतुर्थलिङ्गस्वरूपम् .... 89 द्विविधमार्गमनुसरतो भावयतित्वं प्रथमलिङ्ग 115-117 शक्यानुष्ठानारम्भ इति पञ्चमलिङ्गस्वरूपम् । निगमनं च .... ..... .... 57 तदुपरि आर्यमहागिरिदृष्टान्तम् ....
Page #8
--------------------------------------------------------------------------
________________ गाथा धर्मरत्रप्रकरणम् अनुक्रमणिका विषयः पत्राङ्कः गाथा विषयः 118 विशेषतः शक्यानुष्ठानपरिभावना 68 131-132 सप्रमादिमूलगुणयुक्तगुर्वत्याज्यादि 119 अशक्यारम्भादि .... .... / तदुपरि शैलकराजर्षिकथानकम् ... तदुपरि शिवभूतिचरितम् .... - 133 गुरुनहुमानेन गुणोपदर्शनम् .... 120 गुणानुराग इति षष्ठलिङ्गस्वरूपम् - 134 एतद्विपर्यये दोषोद्भावनम् .. ... 121-122 गुणानुरागस्य लिङ्गादि .... 135 प्रमादिनश्चारित्रस्थापने बकुशकुशलादि123-124 प्रकारान्तरेण गुणानुरागस्य लक्षणादि 125 गुणानुरागस्य फलोपदर्शनम् .... 136 एतदुपदेशफलम.. ..... ..... .. 126 गुर्वाज्ञाराधनमिति सप्तमलिङ्गस्वरूपम् 137 गुर्ववज्ञाकारिणोऽनर्थदर्शनम् 127 गुरुकुलवासादि ..... .... ___.... 73 - 138 गुणाधिकशिष्येण गुर्ववज्ञावर्जनम् 128 गुरुकुलवासत्यागिनो दोषः : ... 139 भावसाधुलिङ्गोपसंहारेण तत्फलोपदर्शनम् .... तदुपरि शयरसंविधानकम् .... 140 एकविंशतिगुणसमेतः श्राद्धः साधुधर्मग्रहण129 गुर्वाज्ञाकारिणः प्रशंसा 2. योग्यः .... .... .... 130 गुणवान् गुरुः सेवनीय इत्यादि .... 74 141 पूर्वाचार्यप्रशंसा .............. +4+44+4+4+4+4+4+4+4+x // 4 //
Page #9
--------------------------------------------------------------------------
________________ गाथा विषयः पत्राङ्कः गाथा विषयः 142-143 प्रकृतप्रकरणानुवादपूर्वकप्रयोजनोप 145 एतस्यैव परंपरफलप्रदर्शनम् . संहारादि . .... ग्रन्थसमाप्तिः .... 144 शाखार्थपरिज्ञानस्यानन्तरफलोपदर्शनम् .... प्रकरणवृत्तिकारमशस्तिः
Page #10
--------------------------------------------------------------------------
________________ * धमरजप्रकरणम् * शुद यदितव्य पारद्धिलंपडोत्ति जिणधम्मो निर्देश * पृष्ठ पंक्ति अशुद्ध 3a 11 यतितव्य 55 5 पारद्धिलपडोति 6व 11 जिर्णधम्मो व 2-3 निर्देश 8ba 6 श्रष्ठी 10a 2 अक्करो 104 5 सङ्किलिट्ठस्स 10a 12 बिभेति 12ca 6 सव्वोह शुद्धिपत्र पृष्ठ पंक्ति अशुद्ध 19व 5 हियैच्छिय 2074 सुहुयहुया सणे 21a 11 सुप्रसभाद्रोः । 21व 3 पहाणं ने 23a 9 झरिऊण 24a 1 यज्जन यै 24व 11 नैताद्व 26ष 6 आयंससमाणे । 263 10 मंदावरो * श्रेष्ठी हियैच्छियं सुहुयहुयासणे सुप्रसन्नाद्गुरोः पहाणं जे झरिऊण यज्जनन्यै नैतावद् आर्यसमाणे मंदायरो * अक्करो न सकिलिट्ठस्स विभेति सव्वेहि ॥ 5 ॥
Page #11
--------------------------------------------------------------------------
________________ पृष्ठ पंक्ति अशुद्ध 26ba 11 अयणाउ 28ba 6 उवउत्ता 29a 10 कि सरागेणा चेतसापि 31a 2 32a 13 श्रोतुकामने 33a 1 विसयलाला 35ba 1 सरीरा 40a 9 भणिमं 42a 1 दिट्ठतिजुत्तीहिं 44ba 3 सास्पद 5 'तितृणावान् 6 11 45 12 19 कुर्यात् पाद जियाय शुद्ध सयणाउ उत्त किं सरागेणापि चेतसा श्रोतुकामेन विसयलोला सरीरो भणियं दित जुत्ती हिं सास्पदं 'तितृष्णावान् कुर्यात् पार्द जियाण पृष्ठ पंक्ति अशुद्ध 45 च 12 अवतिष्ठसे 47 9 दिट्ठमदिट्ठ शुद्ध अवतिष्ठते दिडमदि ससुर कुटुंबं । / तु ससुर कुवं पहाणरयाणि पहाणरयणाणि 49 व 9 50ba 6 51ba 3 अन्नभगवई 52a 3 पडिबंधसंबंध 523 4 प्रवत्तते 53ba 2 द्रव्य 54a 10 संवेगायागात् । 54ba 2 भयवंत वयवर्णमि 9 वपहारे 57a 2हे 57a 7 हाइ अन्नभवगई पडिबंध संबंध प्रवर्त्तते द्रव्य संवेगायोगात् भयवंतवणं मि वहारे गिण्हे होह e
Page #12
--------------------------------------------------------------------------
________________ % शुद्धिपत्र धर्मरत्नप्रकरणम् % % पृष्ट पंक्ति अशुद्ध 58ba 2 संभवत्ये तैत् । 6010 साधुसववृत्तम् 61व 6 पूबसूरयः 62व 1-2 घृतादिभिजिन 65व 6 होइ तो 66व 11 भणिश्री शुद्ध संभवत्येवैतत् साधुसवृत्तम् पूर्वसूरयः घृतादिभिर्जिन होइ जो पृष्ट , पक्ति . अशुद्ध 700 5 घिसइय 755 12 परिणाविधी 777 6 तस्सीओ 78a 6 पथगं , 13 एवामाईया 80य 14 जोगा विमय परिणाविओ तस्सीसो पंथगं एवमाईया जोगओ %* भणिओ ** *
Page #13
--------------------------------------------------------------------------
________________ GOOGUSARASWACE+ // अहम् ॥ ॥shaasnsmraattuushriimvijymemithriishvrpaadpompo न्म्ः॥ विशुलचम्द्रकुलाम्बरनिशाकर श्रीशान्तिमरिसकृतितं स्वोपरिपाहिलं ध्र्म्र्ल्प्र्क्र्न्न्म्। सिद्ध सर्वज्ञमानम्य वक्ष्ये सक्षेपतः स्फुटाम् । विवृत्ति धर्मरत्नस्य मन्दबुद्धिप्रबुद्धये ॥ 1 ॥ इह हि हेयौपादयादिपदार्थपरिज्ञानमलिना विज्ञातासारसंसारापओण्स्पारावारपतितजन्तुसन्तानानपरतदुःखसन्तान जन्मजसमरणरोगशोकादिदुःखदौर्गत्यातिपीडितेन भव्यजन्तुनम स्वर्गापवर्गादिसुखश्रीसेपदिनावन्ध्यनियन्धन जिनाममहारबमुपादातमुचिवम् । तदुपादानोपायच गुरूपदेशमन्तरेण नावबुध्यते । न चानुपाय्प्र्वृत्तानाम्भीस्स्त्त्सिद्धिः। इत्यतः कारुण्यपुण्यचेतस्तया धर्माधियां । धोपादानपालनोपदेशं दातुकामः प्रकरणकारः शिष्टमार्गानुगामितया पूर्व तावदिष्टदेवतानमस्कारप्रदेशतिपादनाय गाथामाहममिऊण यलगुणरयणलहरे बिमलकेवलं वो। धम्मरयणस्यमाणं जणाण किमि उपल इह पूर्थिनिएदेवसानमस्कारद्वारण विषिमायकोपशान्तये मालाताखन चनिषेवमिति । चन्यायोबचेच.सार ध्यमम्थे । तया हि-संवधरताबदुपरियोपेक्सया, साध्यसाधक्षणो वा । तब अकरमपाक साचा । साध्याहन kA Rakeec*c*ACHANKAR
Page #14
--------------------------------------------------------------------------
________________ धर्मरन प्रकरण ॥ 1 ॥ CONOCREC प्रकरणार्थपरिज्ञानमिति । प्रयोजन पुनः द्विविधम् , कर्तुः श्रोतुय । पुनरनन्तस्परम्परभेडादेकै द्विधा । तत्रानन्तरं कर्चः सचानुग्रहः, श्रोतुः प्रकरणार्थपरिज्ञानम् । परम्परमुभयोरप्यपवर्गप्राप्तिरिति । सांप्रतं व्याख्या विधीयते । तत्र चाय विधिः-संहिता |च पदं चैत्र पदार्थ पदविग्रहः । चालना प्रत्यवस्थानं व्याख्या तत्वस्य षड्विधा ॥ 1 ॥ " तत्रास्खलितादिगुणोपेतसूत्रोच्चारण संहिता, | सा च व्यक्तैव । पदानि संस्कृतभाषया । नत्वा सकलगुणरत्नकुलगृहं विमलकेवलं वीरं धर्मरत्नार्थिनां जनानां वितरामि उपदेशमिति । पदार्थस्तु 'नत्वा' प्रणम्य सकलानि समस्तानि यानि रत्नानि तेषां कुलगृहमुत्पत्तिस्थानम् । यो भगवान् वीरस्तम् । इह यद्यपि गुणा वस्तुधर्माः शुभाशुभस्वरूपा अप्यभिधीयन्ते; तथापि शुभा एव प्रत्येतव्याः; इतरेषां रत्नत्वानुपपत्तेः । तथा hi"jAtI जातौ यदुत्कृष्टं रनं निगद्यते हि तत् । इत्येवं सुधियः प्राहुनि विसंवादमुत्तमाः ॥ 1 / " विमलं ज्ञानावारककर्माणुसंपर्कविकलम् , केवलं केवलज्ञानं यस्य तम् । कर्मविदारणात्तपसा विराजनार्यवीर्ययुक्तत्वाच्च जगति यो वीर इति ख्यातस्तम् । यतोऽवाचि-"विदारयति यत्कर्म तपसा च विराजते । तपोवीर्येण युक्तश्च तस्माद्वीर इति स्मृतः ॥ 1 ॥ " तथा दुर्गतौ पततः प्राणिनो धारयतीति धर्मः । उक्तं च-"पततो दुर्गतौ यस्मात्सम्यगाचरितो भवात् । प्राणिनो धारयत्येष तस्माद्धर्म इति । स्मृतः ॥ 1 ॥ " स एवाशेषानर्थविघातहेतुत्वात् कल्याणकलापकरणत्वाच्च रत्नम् , तदर्थयन्ति मृगयन्ते ये ते धर्मरनार्थिनस्तेभ्यः 'जनभ्यः' लोकेभ्यो ऽवितरामि प्रयच्छामि । उपदिश्यत इत्युपदेशो हितप्रवृत्तिहेतुवचनप्रपश्चस्तमिति । वीरै वर्तमानतीर्थाधिनाथ नत्वा धर्मार्थिजनेभ्य उपदेशं वितरामीति पदघटना । भावार्थः पुनरयम्-नत्वेति पूर्वकालाभिधायिनाऽऽक्षिप्तोत्तरकालक्रियेण 611 ॥ स्याद्वादशार्दूलनादसंवादिना पदेनैकान्तनित्यक्षणिकवस्तुवादिमृगयोर्मुखबन्धो व्यधायि । तस्मान्नैकान्तनित्यः क्षणिको वा कर्चा *IOSASAROSASSAMACHAR ऋ UCICROSA-*
Page #15
--------------------------------------------------------------------------
________________ क्रियाद्वयं कर्तुमीशो भवति, क्रियाभेदे कर्तृभेदात् । ततो द्वितीयक्रियाक्षणे कर्तुरनित्यत्वाभावप्रसङ्गाभ्यां द्वयोरप्यपाकृतिरिति । तथा सकलगुणरत्नकुलगृहमित्यनेन भगवतः समस्तसुरासुरमनुजनायकेषु प्राधान्यमभ्यधायि । तेषां कस्यापि केनापि गुणेन विकलतया सकलशब्दप्रवृत्तेरयोगात् । तथा विमलकेवलमित्यनेन भगवतो ज्ञानातिशयसंपन्नतया तथ्यार्थवादित्वमुक्तम् । तदन्तरेण सूक्ष्मबादरमूर्त्तामूर्त्तादिभावानां याथातथ्येन वक्तुमशक्यत्वात् । तथा धर्मस्वार्थिभ्य इत्यनेन श्रवणाधिकारिणामर्थित्वमेव मुख्य लिङ्गमित्यवाचि । तथा चाहुवृद्धा: - " तत्थहिगारी अत्थी समत्थओ जो न सुत्तपडिकुट्ठो । अस्थी तु जो विणीओ समुवडिओ पुच्छमाणी य ॥ 1 ॥ " जनानामित्यनेन बहुवचनान्तेनैतदुदितम् । नैकमेवेश्वरादिकमाश्रित्योपदेशदाने प्रवर्त्तितव्यमपि तु सामान्येन सर्वसाधारणतया जिनागमानुसारेण । स चायम् - " जहा पुन्नस्स कत्थई तहा तुच्छस कत्थई । जहा तुच्छास कत्थई तहा पुनस् कत्थई ॥ 1 ॥ " वितराम्युपदेशमितीहैतदा कृतम् - न प्रज्ञागर्वेण, न पराभिभवेच्छया, नापि कस्यचिदुवार्जनाय प्रवर्त्तते । किं तर्हि ? कथं नु नामामी प्राणिनः सद्धर्ममार्गमासाद्य साद्यपर्यवसितं शिवशर्माऽवाप्स्यतीत्यनुग्रहबुद्धधा परेषामात्मनश्च । यतोऽभाणि पूर्वाचार्यैः - "शुद्धमार्गोपदेशेन यः सच्चानामनुग्रहम् । करोति नितरां तेन कृतः स्वस्याप्यसौ महान् ॥ 1 ॥ " किं च-"न भवति धर्मः श्रोतुः सर्वस्यैकान्ततो हितश्रवणात् । ब्रुवतोऽनुग्रहबुद्धया वक्तुस्त्वेकान्ततो भवति ॥2॥" इत्युक्तः सभावार्थः पदार्थः । पदविग्रहस्तु समासादिकपदेषु प्रदर्शित एवेति न पृथगुच्यते । अथ चालना - ननु सकलगुगरनकुलगृहमित्युक्ते विमल केवलमित्यपार्थकम्, केवलज्ञानस्यापि गुणत्वात् सकलशब्दस्य च सर्वसङ्ग्रहार्थत्वादित्यत्रोच्यते - सर्वगुणेषु प्राधान्योपदर्शनार्थमस्य पृथगुपन्यासः सत्यस्मिन्नवश्यं परमपदप्राप्तेर्दृश्यते चायं न्यायो लोकेऽपि यथा - 'ब्राह्मणा आयाताः वशिष्ठोऽप्यायातः' इत्यादौ ।
Page #16
--------------------------------------------------------------------------
________________ धर्मरव प्रकरणम् ॥ 2 ॥ इति स्थार्थः ॥ 1 ॥ अथ यथाप्रतिज्ञातं विभपिपुः प्रस्तावनामाह--- भवजलहिम्मि अपारे दुलहं मणुयन्तर्णपि जंसूर्ण । तत्थवि अणस्थहरणं दुलहं सम्वररयणं ॥ 2 ॥ 44 भवन्त्यस्मिन्नारकतिर्यङनरामररूपेण प्राणिन इति भवः संसारः, स एव जन्मजरामरणजलधारणाअलधिः, तस्मिन्ननादिनिधनतया अपारे पर्यन्तविक बम्भ्रम्यमाणानामिति शेषः । ' दुर्लभं दुरापं ' मनुजत्वमपि ' मनुष्यभावोऽपि दूरे तावद्देशकुलारोग्यादिसामग्रीत्यपेरर्थः । यतोऽवाचि भगवता श्रीवर्द्धमानस्वामिनाऽष्टापदादागतं गौतममहामुनिं प्रति - " दुलहे खलु माणुसे भवे चिरकालेवि सव्वपाणिणं । गाढा य विवामकम्मुणो समयं गोयम ! मा पमायए ॥" ' जन्तूनां' प्राणिनां ' तस्मिन् ' मनुजस्वे सत्यपि 'अनर्थहरणम्' इति नार्थ्यन्ते न काम्यन्ते ये दारिद्रचक्षुद्रोपद्रवादयोऽपायास्ते हियन्ते येन तदनर्थहरणम् । 'दुर्लभ' दुरापै वर्त्तते किं तत् ? इत्याह-संश्चासौ धर्मश्व सद्धर्मः सम्यग्दर्शनादिरूपः । स एष वरं प्रधानं रवमिवाशेषापायनाशित्वात्तदिति । उक्तं च- " मानुष्यकर्मभूम्यार्यदेशकुलकरूपतायुरुपलब्धौ । श्रद्धा कथक श्रवणेषु सत्स्वपि सुदुर्लमा बोधिः 1 / " इति गाथार्थः ॥ 12 ॥ अमुमेवार्थ दृष्टान्तविशिष्टं स्पष्टतरमाह जह चिंतामणिरयणं सुलहं न हु होइ तुच्छविहवाणं । गुणविभववज्जियाणं जियाणं तह धम्मरयणंपि ॥ 3 ॥ 1 'सुदुर्लभो' इत्यषि । खोपज्ञवृत्तियुक्तम् ॥ 2 ॥
Page #17
--------------------------------------------------------------------------
________________ OC *** 'यथा. इति दृष्टान्तोपन्यासार्थः । येन प्रकारेण चिन्तामणिस्नं प्रतीतं. 'सुलभ सुमापं 'न हु' नैव भवति' स्यात् 'तुच्छविभ। वानां' अल्पधनानां, तन्मूल्योंचितविभवाभावादिति भाव्ः। गुणा. वक्ष्यमाणस्वरूपाः, तेषां विशेषेण, भवनं सत्ता गुणविभवः । | अथवा गुणा एव विभवो भूतिर्गुणविभवः, तेन वर्जितानां रहितानां 'जियाण' इति प्राकृतशैल्या हवं, तवकारलोपौ (2) / 'जीवानां' 'पञ्चेन्द्रियप्राणिनाम् । उक्तं च-"प्राणाः द्वित्रिचतुः मोक्ता भूतानि तरवः स्मृताः। जीवाः पञ्चेन्द्रियाः, प्रोक्ताः शेषाः सत्त्वा इतीरिताः ॥ 1 ॥ " अपिशब्दस्य वक्ष्यमाणस्येह संबन्धादेवं भावना कार्या-विकलेन्द्रियाणां तावदर्मप्राप्ति स्त्येव पञ्चन्द्रियाणामपि योग्यताहेतगुणसामग्रीविकलानाम् । 'तथा' तेन प्रकारेण 'धर्मस्त्रम्' सुलभं न भवतीति प्रकृतेन sNbndhH। iti गाथार्थः ॥ 3 ॥ कतिगुणसंपन्नः पुनस्तस्माप्तियोग्यः ? इति प्रश्नमाशङ्कयाहइगवीसगुणसमेओ जोगो एयरस-जिणमए भ्न्निओ। तदुवजणमि पढमंता जइयव्वं जओ भणियं ॥ 4 ॥ एकविंशतिभिर्गुणैर्वक्ष्यमाणैः समेतो युक्तः, वाचनान्तरेण समृद्धः संपूर्णः समिद्धो वा दीप्यमानो योग्यः उचितः । एतस्य प्रस्तुतधर्मरत्रस्य 'जिनमते' अर्हच्छासने भणितः प्रतिपादितस्तदमिरिति गम्यते । ततः किम् ? इत्याह-तदुवञ्जणमि' इति तेषां गुणानामुपार्जने विढपने 'प्रथम' आदी 'तस्मात् ततो हेतोः 'यतितव्य' उद्यन्तव्यमिमिहान्तम् न्यथा प्रासादार्थिना.शल्पोदारपीठबन्धादाबाद्रियन्ते तदविनाभायित्वाद्विशिष्टपासादस्य । तथा धर्माणिमिरेते. गुणाः सम्मगुपार्जनीमाः, तदधीनताविशिष्टधर्मसिद्धि(द)रिति । 'यतो' यस्मात् 'भणित' अभिहित्ण्,पूर्वाचार्य्रित्य्ध्याहार्ः॥ इति गाथार्थ्ः॥4॥ 1 'पञ्चेन्द्रियाणां प्राणिनाम्' इत्यसमस्तं कश्चित् । 2 'जुग्गो' इत्यपि ॥ COMMERCTCPCT.KRACTECTESC * *
Page #18
--------------------------------------------------------------------------
________________ | वृत्तियुक्ता प्रकरणाम् ॥ 3 ॥ भणितमेवाहधम्मरणयस्स जोगो अखुदो रूवत्र पयैसोमो । लोगप्पिओ अकरो भीरू असढो सुदक्खिन्नो ॥ 5 ॥ लज्जालुओ दैयालू मज्झत्थोसोमदिट्ठि गुणैरागी । सैकह सुपरखजुत्तो hu~dohadarisI विसेसनू ॥ 6 ॥ | वुड्ढाणुगो "विगिओ कैयन्नुओ पैहियत्थकारी य । तह चेत्र लइद्धलक्खो इगवीसगुणेहिं स्ण्प्न्नो॥7॥ ___ अस्य गाथात्रितयस्य पूर्वसरिभणीतस्यार्थः-धर्माणां मध्ये यो रत्नमिव वर्तते स धर्मरनं जिनमणी तो देशविरतिसर्वविरतिरूपः समाचारः, तस्य 'योग्य' उचितो भ्व्तीत्य्ध्याहार्ः। 'एकविंशतिमिणैः संपन्नः' इति, इत्युत्तरेण योग्ः। तानेव गुणान् गुणगुणिनो कथश्चिदभेद इति दर्शनाय गुणिपतिपादनद्वारेणाह-'अक्षुद्रो' भ्न्निस्स्य्मान्न्स्व्रूप्ः॥1॥ तथा 'रूपवान्' prshstruupopetH| वतोः 'प्रशंसावाचित्वात् । रूपमात्राभिधाने इन्नेव दृश्यते । यथा 'रूपिणः पुरलाः प्रोक्ताः' इति ॥ 2 ॥ तथा प्रकृत्या स्वभावेन सौम्यः सुन्दरस्वभावः, प्रशान्तचित्तत्वात् ॥ 3 ॥ 'लोकप्रियः' सदाचारचारित्वात् ॥ 4 ॥ 'अङ्करः' परदोक्षगादि करत्वाभावात् ॥ 5 ॥ 'भीरुः' ऐहिकपारत्रिकापायेभ्यः, सनशीलत्वात् ॥ 6 ॥ 'अशठः' सद्भावसारानुष्ठानत्वात् ॥ 7 ॥ 'सुदाक्षियः' अभ्यर्थनासारत्वात् ॥8॥'ल्जाल्ः' पापवृत्तौ शङ्कित्वात् ॥ 9 ॥ 'दयालु' कारुणिकाचेतत्वात् ॥ 10 ॥ 'मज्झत्योसोमदिट्टि इति एकमेवेदं पदं, प्राकृतत्वाद्विभक्तेरलुक् । ततश्च मध्यस्या रागद्वेषवि कला सौम्या वाकूरा दृष्टिदर्शनं यस्य स 'मधस्यसौघदृष्टिः' * 'जोग्यो' 'जग्गो' इत्यपि । " 1 "प्रशस्तवाचित्वात्" इत्यपि ॥
Page #19
--------------------------------------------------------------------------
________________ यथावस्थितवस्तुतत्वदर्शित्वात् ॥ 11 ॥ 'गुणरागी' गुणेषु बहुमानवान्, 'लघुकर्मत्वात् ॥ 12 ॥ सत्कथः' न दश्वारिचर्याकर्णनक। थनरुचिः, सदाचारचारित्वात् ॥ 13 ॥ सुपक्षः शोभनपरिजनः तेन युक्तोऽन्वितो ऽधर्माविरोधिबन्धुपरिवारः, इति भावः ॥ 14 ॥ 'सुदीर्घदर्शी' सुपर्यालोचितपरिणामसुन्दरकार्यकारी, बुद्धिसंपन्नत्वात् ॥ 15 ॥ 'विशेषज्ञः' सारेतरादिवस्तुवेदी न रागद्वेषमूढत्वपूर्वव्युद्ग्राहितत्ववशात् प्रतिपन्नकुग्राहकतानमानस इति ॥ 16 ॥ 'वृद्धानुगः' परिणतमतिपुरुषच्छन्दोऽनुवर्ती ॥ 17 ॥ 'विनीत' गुरुजने गौरवकृत् ॥ 18 ॥ 'कृतज्ञः' स्तोकमप्युपकारमै हिकं पारत्रिकं वा न विस्मरति ॥ 19 ॥ तथा परेषामन्येषां हितानन् प्रयोजनानि कत्तुं शीलं यस्य स 'परहितार्थकारी प्रत्युपकारानपेक्ष इति भावः । सुदाक्षिण्यादस्य को विशेषः ? इति चेदुच्यते, सुदाक्षिण्योऽभ्यर्थित एवं परोपकारं करोति, अयं पुनः स्वत एव परहितरतिरिति ॥ 20 ॥ तह चेव' इति तथाशब्दः प्रकारार्थः । | चः समुच्चये । एवोऽवधारणे । ततश्च यथैव विंशतिस्तथैव तेनैव प्रकारेण लब्धलक्ष्यश्च धर्माधिकारीति प्द्योग्ः। पदार्थस्तु लब्ध इव प्राप्त इव लक्ष्यो लक्षणीयो धर्मानुष्ठानव्यवहारो येन स 'लन्धलक्ष्यः' सुशिक्षणीयत्वात् ॥ 21 ॥ एभिरेकविंशतिमिगुणैःसंपन्नो धर्मरत्नयोग्य इति योजितमेव । इति द्वार्गाथात्रित्याक्स्स्रार्थ्ः॥5॥6॥7॥ भावार्थ पुनः प्रकरणकारः स्वयमेवाहखुद्दोत्ति अगंभीरो उत्ताणमई न साहए धम्मं । सपरोवयारसतो अक्खुद्दो तेण इह जोग्गो ॥ 8 ॥ इह यद्यपि क्षुद्रशब्दोऽनेकार्थः । तद्यथा-"क्षुद्रस्तुच्छः, क्षुद्रः क्रूरः, क्षुद्रो दरिद्रः, क्षुद्रो लघुः" इत्यादि । तथाऽपीह क्षुद्र 1"न कुकर्मत्वात्" इत्यपि । 2 "धर्माविबन्धक-" इत्यपि ॥
Page #20
--------------------------------------------------------------------------
________________ नसोपन वृत्तियुक्तम् ॥ 4 ॥ 0644455464064464 इत्यगंभीर उच्यने तुच्छ इति कृत्वा.) स पुनः उत्तानमावि अनिषाद्धिरिति हेतोः 'न साधयति' नाराधयति 'धर्म' प्रतीतं, तस्य सक्ष्ममतिसाध्यत्वात् । उक्तं च - "सूक्ष्मनुया सद्य यो धर्मो धर्माधिभिनरः । अन्यथा धर्मबवि, तद्विघातः प्रसज्यते ॥ 1 ॥ गृहिवा ग्लानभैषज्यप्रदानाभिग्रहं यथा । तदप्राप्तौ तदन्तेऽस्य शोकं समुपगच्छतः ॥ 2 ॥ गृहीतोऽभिग्रहः श्रेष्ठो ग्लानो जातो,न च क्वचित् । अहो! मेऽधन्यता कष्टं न सिद्धमभिवाञ्छितम् ॥ 3 ॥ एवमेतत् समादानं ग्लानभावाभिसन्धिमत् । साधनां तस्वतों यत्त। दुष्ट ज्ञेयं म्हात्म्भिः॥4॥" तद्विपरीतः पुनः स्वपरयोरुपकारकरणे,शक्तः समर्थो भवतीति शेषः । 'अक्षुद्रः' मूक्ष्मदर्शी सुपर्यालोचितकारी 'तेन' 'प्रकारेण 'इह' धर्मग्रहणे योग्यः' अधिकारी स्यात् । इति, गाथार्थः ॥ 8 ॥ एत्थ उदाहरणम् चेइविसयालंकारभूयाए सोत्तिमैपुरीए पगईए पावभीरू सरलसच्छहियओ ऽवेयवेउत्ततत्तकुसलो खीरकयंबो नाम माहणो.होत्या । | तस्स य समीवे पव्वयओ नाम पुत्तो, नारयनामो छाणंतरागओ, धम्मपुत्तो रायसुयओ य वसू नाम, एए तिन्नि महामइयो अन्नेवि. तहाविहाणेण भट्टचट्टाइणो पदंति । कयाइ तस्स गेहे गोयरमडंतो साहुसंघाडगो प्वित्त्त्थो। ते तिमिवि च्छत्ते पेच्छिउणमेंगण, | साइसएण बीयसाहुस्स सिटुं । एएसि तिहं दारयाणं दो अहोगामिणो एगो उड्ढगामी भविस्सइ । सुयमेयं कडंतरिएणखीकयं बेण चिंतियं च-एए महाभागा. बीयरागमग्गाणुगामिणो ननहा जति । संभवै य रायपुत्तस्साहोगामितं । इयरेसिं पुण कोहः |म्मकम्मकारी संभावियह ता परिच्छामि ताव दोवि एए । तओ तहजुत्तमणुचिट्ठिस्सं । पठ्यते च स्मृतिषु-"भर्तुर्भार्याकृतं पापं. शिष्यपापं गुरोर्भवेत् । राज्ञि राष्ट्रकृतं पापं राजपापं पुरोहिते ॥ 1 ॥ " एवं चितिऊण कसिणचऊदसिनिसाए. कित्तिमुच्छगलगो 1 "प्रकारणेन" इत्यपि । 2 वेयवेयन्त-" इत्यपि ॥ 3 "राशः पापं ' इत्यपि । ॥ 4 ॥
Page #21
--------------------------------------------------------------------------
________________ * ** - - लक्खारसपडिहत्थो समप्पिओ नारयस्स, मणियं च-एस मए मंतेहि मूढचेयणो विहिओ तहावि जत्थ न कोई पासइ तत्थ गंतूण एयं हणाहि, न य अन्नस्स साहियवं, जओ एत्थ एस कप्पोत्ति । नारओवि अलंघणीयवयणो गुरुत्ति भावितो पत्तो एगं सुम्र्च्छ्ण्। किमेत्थ कोइ पेच्छइत्ति निउणं निरूवियंतेण दिदुमुवरि तारामंडलं, अरे ! दीसामि एत्थत्ति संभंतो पविट्ठो जक्खमंदिरं । एत्थवि जक्खो पासइति गओ सुभगेहं । तत्थवि पंच लोगपाला दिव्वनाणिणो य निहालिति । नवि एए कत्थइ न पेच्छंति । ता नूणं न हंतव्वो एसोति गुरुआएसो कारणिओ य गुरू न एरिसं करेइत्ति निच्छिऊण पहट्टमुहपंकओ गओ गुरुसमीवं । निवेइयं नियचरियं । तओ उवज्झाएण चिंतियं । एस ताव सुहुमबुद्धी न दोगई 'पौणेइ । ता किं मम पुत्तो कुगई गमिस्सइ ? अहवा तंपि परिच्छामित्ति निच्छिऊण तेणेव विहिणा पेसिओ प्व्व्यो। गओ सुम्भरच्छाए । एत्थ न कोई पासइत्ति तं वावाइऊण समागओ गिहं । जणणि हत्थपायसोयं मग्गइ । उवज्झाएण 'वुत्तं किं रे ! एयंति ? / तेण पडिवुत्तं पौरो से रुहिरसंचओ आसि तेण मे अंगं विलितंति । उवज्झाएण भणियं कहिं तुमे वावाइओ ? कहं वा न केण य दिट्ठोसि ? / तेण भणियं सुन्नरच्छाए अंधयारबहुलयाए निस्संचरंताओ लोगस्स न केण य दिट्ठोम्हि । उवज्झाएण वुत्तं कहं न दिट्ठोसि उवरि नखत्तेहि, पंचहि लोगपालेहि, दिव्यनाणीहि, अप्पणो य पंचहि इंदिएहिं ? / तेण भणियं न अम्हे एत्तियं बुज्झामो, तो ऽखाई कीस पेसिओम्हि ? / तओ उवज्झाओ अहो ! निरणुकंपो एस न पावकम्मे पवत्तमाणो संकै, ता नूणं नरयगामी भविस्सइ । अह कहं पुणाहमेयाओ पावोवलेवाओ मुच्चिस्संति चिंतावरो कह कह किन्छेण वि गमिउण श्यणि पहायसमए ते चेव मुणिणो गवेसंतो पत्तो उजाणं । तत्थ मुणिणो दट्टण बंदिऊण 1 "पाउणे" इत्यपि । 2 "वुत्तो" इत्यपि । 3 "बहुलाए" इत्यपि ॥ 4 "भाखै" इत्यपि । -- - - -----
Page #22
--------------------------------------------------------------------------
________________ धर्मस्नप्रकरणम् स्वोप|वृत्तियुक्तम् पुच्छिउं पवत्तो । भयवं ! गिहकुटुंबे जै किपि माणुसं दुन्नए पवत्तै, ता घरसामी बज्झइ वा न वा ? / साहूहि भन्नै जै कोइ तगपूंल जलणपलितं करेण धरेड ता किं डज्झइ वा न वा ? / विप्पेण भणियं द्द्ज्झि। एवं गिहनाहोवि ब्ज्झित्ति। एवं मुगिवयगमायनिऊण वुत्तं विप्पेण भयवं ! कहं पुण सो मुच्चै ? / साहुणा भणियं डझमागपूलगपरिचाई पुरिसा जहा न डझै, एवं पावगारिणं मणुसं मुयंतो गिहनाहोवि मुच्चै । एवमायनिऊण संवेगभाविओ तेसिमेव मुणीग समीवे pavaio खीरकयंत्रो सुगहसाहगो य स्ण्युता। तओ भग्गा लेहसाला । गओ सट्ठाणं नारो। गहियमुवज्झायपयं पब्बएग । पत्तो रायपयं वः । पाविओ पसिद्धिं । नवरं पारदिलण्डोत्ति । दिणे दिणे पारद्धि करेइ । तेण कयाइ वणंतरे सुविसत्थं मयजूहमवलोइऊग एगागिगा निहुयायसंचार मुक्को तं पइ सिलीमुहो। सोवि कहंवि पच्चफिडिऊण गओ खंडाखंडिं । तओ सुविम्हिएण पलोयंतेग करफासेगं लक्खिया नहयलनिविसे पवना फलिहसिला । तओ रयणीए पच्छन्नमाणिऊण द्वाविया अत्थाणमंडवे । निवेसियं तदुवरि सिंहासगं । जाओ जगप्पवाओ राइगो सच्चघाइत्तेग सिंहासणमागासे चिट्ठइत्ति विनायवुत्तंतो कउगेण समागओ नारओ । बहुमनिओ पव्वएण जणणीए राइगा य । नेहवसेग तत्थेव सुहमच्छिउ~ पवत्तो । अन्यदा पर्वतकेन छात्रेभ्यः "अजैर्यष्टव्यम्" इति वेदवाक्यं व्याचचक्षे । तद्यथा-अजइछगलकइर्यष्टव्यं यागक्रिया विधातव्येति । ततो नारदेनोचे-'भ्रातः! नैवं व्याख्यायते, यतो धर्माय यागक्रिया विधीयमाना न छगलकैविधातुमुचिता' इति । इतर उवाच-'कथय तर्हि कथं व्याख्याय्ते?|' नारदोऽवोचत्-'उपाध्यायेनाजाः सप्तवार्षिका बीहयोऽल्पबीजत्वादत्र व्याख्यातास्तदुतमेवास्माकं प्रमाणम्' इति । तओ पव्वओ उत्ताणमैत्तेग तमसंभरंतो छत्ताण मज्झे लहुगो भविस्सामित्ति महाभिमाणओ भ्न्निउमाद्ध्त्तो। 1 "पर्व" कचिम्नास्ति । 2 माणुसं' इत्यपि । 3. 'एय' -इत्यपि ॥ .... . CUCUCUMOROSARORSCOMS9+% // 5 //
Page #23
--------------------------------------------------------------------------
________________ are ! ममाओवि तुम पंडिओसि ? / उवज्झाएण तुह तत्तमाइक्वियं ? / किंच जो एत्थ अलियवाइ तस्स जीहाच्छेओद्ण्द्दो। एत्थ सच्चवाइ राया पमाणं । नारएण भणियमेवं हौ । विनायवुत्तताए भणिओ जणणीए पव्वओ य । पुत्त ! नेहवसेण नारओ तुह समीवमागओ ता तेण समं न कलहिजइ । सो:भगइ अंब ! न कलहेमि किं तु छत्तमंडलीए' मज्झे एसो मम वक्खाणं दुसेइ । केरिसंति साहिओ संबन्धो । जणणीए भणियं वच्छ ! मम समक्वं चेव तुह जणएणावि एवं वक्वायं ता को दोसो नारयस्स ? / इयरो आइ अंब! जै एवं ता गया मे जीहा, जओ रायाऽपि सच्चवाइत्ति एवं चेव भणिही । तओ सा पृत्तनेहमोहिया पुव्वपडियन्नवरं पत्थिउं पत्ता रायसमीवं । तेणावि अब्भुट्ठिऊण पणामपुव्वं पुच्छियमागमणपओयणं । तीएवि वुत्तमेगते । पुत्त ! जै सरसि पुव्वपडिवन्न वरं जाएमि । तओ सुट्ट सरामि अंब ! करेहि मे रिणमोक्खं, वरेहि जं मे रोयैत्ति निष्ण बुत्ते साहिऊण वैयरं जंपियमिमीए । 'सव्वहा रक्खेहि भाउणो जीहंति । तओ एवंति पवुत्ते राइणा गया एसा सहाणं । धीरविओ प्व्व्यो। दुइयदिणे सहरिसा चाऊवनपहाणपरिखुडा पत्ता रायसहं । कहिऊण वैयरं भगिओ राया पहागलोगेण । देव ! तुम छट्ठो लोगपालो सच्चवाइत्तगुणेण गयणंगगगओ चिट्ठसि । गुरुभाया दोहंपि एएसिं ता जमलजलगओ ब्ब तुल्लचित्तो ता जहट्ठियमेयं पयं पनवेहि । किंच-"अग्निस्तम्भं विधत्ते तुलयति हि घटे शुद्धिमेत्यम्बुपाने रक्षःसिंहाहिभूतप्रबलरिपुकृतं साध्वसं संरुणद्धि । मान्यः स्यात् सर्वलोके भवति सुगतिभाक प्रेत्य सौभाग्ययुक्तः कल्याणं सत्यवादी किमिति न लभते ? तद्विभो! ब्रूहि सत्यम् ॥ 1 ॥ " एवं भणिएवि राइणा भवियव्वयावसेणं भगियं । जमेस ओझायपुत्तो कहेइ तं चेय सचंति भणियाणंतरमेव कुवियाए भवणदेवयाए ओमंथिऊण ससिलासीहासणोच्छ्रदो धरणीए वसू , उमंडलीमझे इत्यपि ॥ 2. सव्वाहारराखेशि ","सव्याहार रक्खेद्रि" इत्यपि ॥ . है
Page #24
--------------------------------------------------------------------------
________________ प्रकरणम् वृतियुक्तम् A-AR.COCCCCCCC गओ य न्र्प्पुत्त्वीए। अहो ! कूडसाखेजमणेण राया कारिओति सिसिओ पथ्ययओं लोएण निदाडिओ न्य्रीओ। सञ्चवाइति पूयो नारो। पत्तो नियट्ठाणं । कहाणगसेसं गंयंतराओ नेयं । एत्य नारएण सुहुमबुदिणा छगलो न भिओ। इतरेण खुद्दबुदिणा फिलो। अओ चेव नारओ सपरोवयारी संवुत्तो । इयरो पुण सपराणत्थहेउत्ति उव्न्नो॥ __ अथ रूपबन्तं स्वरूपतः फलतश्च निरूपयवाहसंपुन्नंगोवंगो पंचिंदियसुंदरो सुसंघयणो । होइ पभावणहेऊ खमो य तह रूववं धम्मे ॥ 9 ॥ संपूर्णान्यन्यूनान्यङ्गानि शिरःप्रभृतीन्युपाङ्गानि चाङ्गल्यादीनि यस्य स 'स्ण्पूर्न्नान्ग्गोपान्ग्ग्ः'| उक्तं च-"सीसमुरोयरपिट्ठी दो बार उरुगा य ahU~gA । अंगुलिमाइउवंगा अंगोवंगाणि सेसाणि ॥ 1 ॥ " स पुनरव्यगिताङ्ग इति हृदयम् । तथा 'पञ्चेन्द्रियसुन्दरः' प्राकृतत्वाद्विशेषणस्य प्र्निपात्ः। कागकेकरबधिरमकत्वादिविकल इत्य्र्थ्ः। 'सुसंघयणो' इति शोभनं संहननं शरीरसामर्थ्य यस्य । न पुनराद्यमेव संहननान्तरेऽपि ध्र्म्प्राप्त्ः। "सब्बेसुवि संठाणेसु लहै एमेव सव्वसंघयणे" इति वचनात् । स सुसंहननस्तपःसंयमानुष्ठानसामोपेत इति भावः । एवंविधस्य धर्मप्रतिपत्तौ फलमाह-'भवति' संपद्यते 'प्रभावनाहेतुः' तीर्थोन्नतिकारणं, वैरस्वामिवत् । तथा हि-"स्वाइसयसमग्गो वैररिसी जत्थ जत्थ संचरै । पावै तहिं तर्हि चिय जिणधम्मो उन्नई परमं ॥ 1 ॥ जम्मंतरकयमुकया रागेण मुणिमि वैरसामिम्मि । पत्ता गिहवैध्या चरणं हरणं दुहसयाणं ॥ 2 ॥ " आगमेऽप्युक्तम्-"धम्मोदएण रूवं करें ति रूबंसिणोवि जै धम्मं । गब्भवओ य सुरूवो पसंसिमो तेण रूवंति ॥ 1 ॥ " ननु नन्दिषेणहरिकेशबलादीनां कुरूपाणामपि धर्मसिद्धिः श्रूयते, अतः कथं रूपवानेव धर्मेऽधिक्रियते ? इति, सत्यम् , इह द्विधा रूपं सामान्यं अतिशायि च । सामान्यं संपूर्णाङ्गत्वादि, तन बरसामिम्मि । पत्ता मिण स्वति ॥ 1 ॥ " ननु नाच । सामान्यं संपूर्णाङ्गत्वा" ॥ 6 ॥
Page #25
--------------------------------------------------------------------------
________________ 1-15615 9619649616 दीपेणादीनामासीदेवेति न विरोधः । प्रायिकं चैतच्छेषगुणसद्भावे कुरूपत्वस्य गुणान्तराभावस्य चादुष्टत्वादत एव वक्ष्यति - " पायद्ध वीणा मज्झिमा वरा नेया" इत्यादि । अतिशायि रूपं पुनर्यद्यपि तीर्थङ्करादीनामेव संभवति, तथापि येन प्राणी क्वचिदेशे काले वयसि वा वर्तमानो रूपधानयमिति प्रत्ययं जनानां जनयति तदेवेहाधिकृतं मन्तव्यम् । तदन्वितो हि धार्मिकः सदाचारप्रवृत्या भव्य जन्तूनां धर्मे गौरवमुत्पादयन् प्रभावयति धर्ममिति कृत्वा भवति प्रभावनाहेतुरित्युक्तम् । तथा ' क्षमः ' समर्थः, चकारो भवति क्रियानुकर्षणार्थः । तथाशब्दः समुच्चये । न केवलप्रभावबाहेतु:, क्षमथ भवति रूपवान् ' धर्मे ' धर्मविषये । सुसंहननत्वफलमिदम् । इति गाथार्थः । / 9 / / अत्रोदाहरणम् विम्हावियसव्वजणा रुवागुणेहि चंदणा अजा । भेत्तूण कम्मगंठिं वीरस्स पवत्तिणी जाया ॥ 1 ॥ सुप्रतीतं चैतदिति न लिख्यते ॥ अथ तृतीयं गुणमधिकृत्याह पयईसोम सहावो न पावकम्मे पवत्तई पायं । हवै सुहसेवणिजो पसमनिमित्तं परेसिपि ॥ 10 ॥ 'प्रकृत्या' अकृत्रिमभावेन, 'सौम्यस्वभावः' अभीषणाकृ तिर्विश्वसनीयरूप इत्यर्थः । 'न' नैव, पापे कर्मण्याक्रोशत्रधादौ हिंसाचौर्यादौ वा 'प्रवर्त्तते' व्याप्रियते 'प्रायः' बाहुल्येनानिर्वाहादिकारणमृते । अत एव भवति 'सुखसेवनीयः' अक्लेशाराध्यः, 'प्रशमनिमित्तम्' उपशमकारणं च । अपिशब्दस्य समुच्चयार्थस्येह योगात् परेषाम्' अन्येषामनीदृशानामङ्गर्षिवदिति ॥ श्रूयते चागमे --, किल चम्पायां पुरि कौशिकार्यनाम्न उपाध्यायस्याङ्गर्षिरुद्रकामिधानौ छात्रावभूताम् । तयोराद्यः सौम्यमूर्तिः, प्रियंवदः, सन्न्यायचारी, विनीतविनयो न कस्यापि वश्वको विशेषत उपाध्यायस्य । द्वितीयः पुनः विपरीतशीलस्तमुपाध्यायेन श्लाघ्यमानमसहमानो
Page #26
--------------------------------------------------------------------------
________________ धर्मरत्रप्रकरणम् स्वोपज्ञवृत्तियुक्तम् ॥ 7 ॥ मनस्तापमापनस्तच्छिद्रालोकनव्याकुलमनास्तस्थौ । तावन्यदोपाध्यायेन प्रातरेवेन्धनानयनाय नियुक्तौ। ततोऽङ्गर्षिरुपाध्यायाज्ञां सब-10 हमानमादायारण्यमभ्यगात् । इतरस्तु दीर्घसूत्रितया द्यूतदेवकुलिकोत्प्रेक्षणेक्षणक्षणिकमना मध्यंदिनं यावत् स्थित्वा स्मृताध्यापकनिदेशश्चलितोष्टवी प्रति । ददर्श च गृहीतोरुदारुभारमायान्तमङ्गर्षिम् । ततो भीतभीतस्त्वरितं गच्छन्नेकत्र विजने नद्यवतारे पन्थकामिधानपुत्राय भक्तं दत्वा निवृत्तां, बृहत्काष्ठभारावनम्रविग्रहां ज्योतिर्यशोऽमिधानां वृद्धयोषितमालोक्य विस्मृतधर्मसंज्ञस्तां निहत्य गृहीततकाष्ठभारः प्रतिनिवृत्य द्रुततरगत्या मार्गान्तरेगोपाध्यायमुपसृत्योक्तवान्-उपाध्यायोपाध्याय ! शृणु वल्लभतरच्छात्रस्य चेष्टितम् । स हि त्वदाज्ञां तृणायाप्यमन्यमानः कचित् क्रीडाव्याकुलः स्थित्वा चिराह' यावत् संप्रत्येवाटवीमटिटीषुरन्तरा वराकी पन्थकवत्सपालमातरं दारुभाराकान्तामालोक्य कृकाटिकामोटनेन मारयित्वा च गृहीततत्काष्ठभार एष आगच्छति । praaptshcaatraantre'nggaarssiH| ततोऽतिकुपितेनोपाध्यायेन रे पाप ! तत्र गन्तव्यं यत्र मम दृष्टेरगोचर इत्यादिकठोरवचनमुच्चारयता निर्धाटितः स्वमन्दिरात् । स च प्रकृतिसौम्यतयाऽध्यापकं प्रत्यमत्सरी निर्गत्य नगरानातिदूरवृक्षच्छायोपविष्टश्चिन्तयामास । अहो! मृगाङ्कमण्डलादङ्गारवर्षणमिवासंभावनियमेतदजनि । यदयमुपाध्यायः प्रियंवदचूडामणिमी प्रत्येवं ज्वलज्ज्वलनज्वालायमाना वाचोमुचत् । ततो नूनं भवितव्यमत्र महता ममापराधेन, इत्यात्मानमालोचयति । न च किश्चिदात्मदुष्कृतमुपलेभे, तथाऽप्यहो ! धिग् मां गुरुजनोद्वेगकारिणमधन्यम् । धन्यास्ते ये सर्वसचानां प्रीतिमुत्पादयन्तीत्यादिविशुद्धविशुद्धतराध्यवसायहेतून् परिभावयन् समुत्पन्नजातिस्मरणः पूर्वभवाभ्यस्तभावनाभावनतः केवलज्ञानश्रियमाससाद सोऽङ्गार्षिर्महात्मेति । ततस्तन्माहात्म्यरञ्जितैः सन्निहितामरेविहितोऽस्य महामहिमा, महता शब्देन चोद्घष्टं 1 'पराह्न' इत्यपि ॥
Page #27
--------------------------------------------------------------------------
________________ नगरे--भो भो लोकाः ! महापातकिना रुद्रकेणात्मना वत्सपालजननीं निपात्याङ्गर्षिमहर्षेरभ्याख्यानमदायि, ततो नासौ द्रष्टुमालापयितुं योग्यः । इत्यादि श्रुत्वा पश्चात्तापानलदन्दयमान उपाध्यायो नागरकलोकेन सहागत्य महर्षि मर्पयाञ्चकार, श्रुत्वा च धर्मं प्रतिबुद्धश्व । रुद्रकोस्पि लोकेन निन्द्यमानोऽवाप्ततीवानुतापः परं संवेगमागत्य केवलश्रियमवापेति ॥ तदेवं प्रकृतिसौम्यः प्राणी प्रायेणात्मपरयोरुपकाराय संपद्यते, अतोऽङ्गर्षित्रद्धर्माधिकारी स्यादिति ॥ 10 ॥ अथ चतुर्थ गुणमधिकृत्याह - इहपरलोयविरुद्धं न सेव दाणविणायसीलड्डो । लोअपिओ जणाणं जणेइ धम्मंमि बहुमाणं ॥ 11 ॥ इहलोकविरुद्धं परलोकविरुद्धं च न सेवते लोकप्रिय इति योगः । तत्रेहलोक विरुद्धं परनिन्दादि । यतोऽवाचि - "सव्वरस चेव निंदा विसेसओ तह य गुणसमिद्धाणं । उजुधम्मकरणहसणं रीढा जणपूयणिजाणं । / 1 / / बहुजणविरुद्धसंगो देसादायारलंघणं तह य । उव्वणभोगो य तहा दाणाइविपयडमन्ने उ । / 2 / / साहुवसणंमि तोसो सयसामत्थंमि अपडियारो य । एमाइयाणि एत्थं लोगविरुद्राणि नेयाणि ॥ 3 |" परलोकविरुद्धं खरकर्मादि । तद्यथा - "खरकर्मित्वं राज्यं सीरपतित्वं च शुल्कपालत्वम् । विरतिं विनाऽपि सुकृती करोति नैवंप्रकारमयम् ॥ 1 ॥ / " उभयलोकविरुद्धं द्यूतादि । तथा हि- "द्यूतं च मांसं च सुरा च वेश्या पापर्द्धिचौर्ये परदारसेवा । एतानि सप्त व्यसनानि लोके पापाधिके पुंसि सदा भवन्ति ॥ 1 ॥ इहैव निन्द्यते शिष्टैर्व्यसनासक्तमानसः । मृतस्तु दुर्गतिं याति गतत्राणो नराधमः ॥ 2 ॥ " अयमभिप्रायः - एतानि कर्माणि लोकवैमुख्यकारणानि परिहरन्नेव शिष्टजनप्रियो भवति । धर्मस्यापि स एवाधिकारीति । तथा दानं त्यामो विनय उचितप्रतिपत्तिः, शीलं सदाचारपरता, एभिराढ्यः परिपूर्णो यः स लोकप्रियो भवति ।
Page #28
--------------------------------------------------------------------------
________________ धर्मरव उक्तं च- दानेन सच्चानि 'वशीभवन्ति दानेन वैराण्यपि यान्ति नाशम् । परोऽपि बन्धुत्वमुपैति दानात्तस्मादि दानं सततं प्रदेयम् प्रकरणम् ॥ 1 ॥ जेण न किञ्चिवि कज्जं तस्सवि घरमागयस्स जे सुयणा । नूणं पहद्रुवयणा नियसीसं आसणं दिति ॥ 2 ॥ परिसुद्धसमायारो पावर्3a कित्ति जसं च इह लोए । सव्वजणवल्लहोत्रिय सुहमहभागी य परलोए ॥ 3 ॥ " एतस्य धर्मप्रतिपत्तौ फलमाह -- एवंविधो लोकप्रियो 'जनानाम्' असम्यग्वशामपि 'जनयति' उत्पादयति 'धर्मे' यथावस्थितमुक्तिमार्गे 'बहुमानम्' आन्तरप्रीतिं धर्मप्रतिपत्तिहेतुं बोधीभूतं वा । सुजातयत् । कोऽयं सुजातः 1 इति चेदुच्यते चम्पा र मित्रप्रभे राजनि राज्यमनुपालयति सकल श्रेष्ठिश्रेष्ठो धनमित्रनामा श्रेष्ठी बभूव । भार्या चास्य समानरूपगुणा धनश्रीः । तयोश्च जिनधर्माराधनसारं त्रिवर्गसाधनसुखमनुभवतोर्बहोः कालात् जन्मान्तरोपार्जितसुकृतसञ्चयः पुत्रः समुदपादि । तस्य च वर्द्धनास्नेकनागरकनार्यः शिरस्यक्षतनिक्षेपं कुर्वाणाः पुत्रक ! सुजातो भूया इत्याशिषं प्रददुः । ततः पित्रा 'सुजातः' इत्यभिधानमदायि । अथासौ सितपक्षे शशाङ्क व कृतसकलकलासंग्रहो यौवनश्रियाऽध्यासितः समानवयोभिरनेकैन गिरककुमारकैः परिवेष्टितो यथाभिमतं विजहार । कदाचिद्वीतरागमन्दिरेषु विचित्रस्नात्रसपर्यावर्यवादित्रगीतनृत्यादिविनोदमचीकरत् । कदाचिदाचार्यादिसन्निधौ शुद्धतत्वावधकारिणीं धर्मकथामाकर्णयत् । कदाचिद्धेतूपपत्तिसारं सारधर्माचा रे विचारमाचरत् । कदाचिन्मनोरथातीतदानानन्दितेन दीनानाथ कदम्बकेन क्रियमाणं जिनशासनवर्णवादम श्रृणोत् । ततश्च तेनैवकुर्वता भूरिभव्यलोको जिनमुनिशुश्रूषापरो व्यधीयत । अन्यदा धर्मघोषमन्त्रि भार्यायाः प्रियहूगूनामिकाया श्रेयस्तं मित्रमण्डलेन सह विलसन्तमालोकयन्त्यो हृतहृदयाश्विरं स्थित्वा गृह1 "वशे भवन्ति" इत्यपि ॥ ॥ 2 ॥ 56196 स्वोपज्ञवृत्तियुक्तम् ॥ 8 ॥
Page #29
--------------------------------------------------------------------------
________________ * मागताः । तां बाढमाक्रोशन्तीमेवमूचुः-स्वामिनि ! दृष्टमद्यास्माभिरपूर्व किञ्चिदाश्चर्य, तेन व्यामोहिताभिर्विस्मृतप्रयोजनामिन लक्षितो वेलातिक्रमः, अतः क्षमस्वैकमपराधमिति । ततश्च सविशेष पृच्छन्त्यास्तस्यास्ताभिः कथितम्-अस्तीह धनमित्रवेष्ठिसुतः सुजातः । तस्य ललितानि वचनानामगोचराणि विलोकितान्येव सुरखमुत्पादयन्ति । किंवा जीवितेन, यदि तस्य स्मितसुन्दरं वदनारविन्दं न चिलोक्यते । ततः सा प्रियङ्ग्रस्तदर्शनकुतूहलिनी स ममाभ्यर्णमार्गे गच्छन् दर्शनीय इति ताः किंकरीरादिदेश । दृष्ट्वा चान्यदा ते बाढमावर्जितहृदया शेषान्तःपुरिकाणां पुरतः कृतसुजातनेपथ्या नेत्रवत्रकरचरणादिक्रियामनुकतमारब्धा । दृष्टा च 'शनैरागतेन कटकव्यवहितेन मन्त्रिणा सुजात सुजातेत्यालापश्रवणाच्च विचिन्तितमनेन-अहो ! विनष्टमन्तःपुरम् । महाकृतिश्चायं सुजातो गृहमागतोऽवाप्यते । न चामाप्तस्य दण्डो विधीयमानः परिणतौ सुखयति, राजादिजनवल्लभत्वादस्य । इत्यादि पर्यालोच्य कूटलेख लिलेख । तद्वाहकं चाज्ञातपुरुष शिक्षयित्वा राजान्तिकं निनाय, राज्ञश्च लेख दर्शयांचकार । तत्र च किल likhitamidam'bhoH सुजात ! त्वयोक्तं दशरात्रमध्ये मित्रप्रभ बद्ध्वा तवार्पयिष्यामि तत्किमचापि प्रमाद्यसि ? किलानिवारितपचारो भवान् राजमन्दिरे' / इत्यादि लेखार्थमवधार्य राजा कुपितोऽपि न सुजाते संभवतीदमित्यभिधाय मन्त्रिणं विससर्ज चिन्तितवांश्च । यद्यप्ययमेवंविधस्तथाऽपि न प्रकटं दण्डयते । यतो न कोऽप्यस्यापराधं श्रद्धत्ते । विरज्यते च लोको मयीत्युपायान्तरमवधार्य राज्यकार्यचिन्तनव्याजेन देशपर्यन्तवर्तिनीमरक्षुरी नगरी सुजातं प्रेषयामास । तनायकस्य चन्द्रध्वजसामन्तस्य लेखं च ददौ । 'किलायं वणिक् प्रच्छन्नं व्यापादनीयः' इति । चन्द्रवजोऽपि सुजातरूपमालोक्य चिन्तितवान्-नैवंविधमूर्तिनानेन विरुद्धमासेव्यते । तत्कि 1 'सा तेन गृहागतेन' इत्यपि ॥ **45* 5 RSS
Page #30
--------------------------------------------------------------------------
________________ धर्मरत्नप्रकरणम् 118 11 मिदं राज्ञाऽऽदिष्टमिति । भवतु वा किञ्चिन्नाहमेनं द्रुह्यामीत्येकान्ते गत्वा सुजातस्य लेखं दर्शयति स्म, अवादीच्च - यद्यप्येष राजादेशस्तथाऽपि नाहमेवं करोमि, किं तु त्वया मदनुकम्पया प्रच्छन्नमासितव्यमित्यभिधायि । परिणायितश्चन्द्रयशोभिधानां किञ्चिस्वग्दोषरोगभाजं निजभगिनीम् । सोऽपि संसारासारतां भावयंस्तथैव तस्थौ । साऽपि राजपुत्री तत्समीपप्रतिपन्नश्रावकधर्मा तेनैव रोगेणाभिभूता समाधिना विमुक्तकाया सुरलोकं जगाम । ततः सुजातं परमोपकारिणं प्रणिपत्यैवमवादीत्वद स्वामिन् ! किमि - दानीं भवतः संपादयामि ? सुजातः प्राह - यद्यपेतकलङ्कः पितरौ पश्यामि ततः प्रव्रजामीति मे मनोरथस्त्वमापूरयेति । ततो देवश्वम्पाया उपरि महतीं शिलामाधाय नभसि स्थितो राजानमुवाच -- यद्भवता कुमन्त्रिलिखित कूटलेखविप्रलब्धेनाकृतापराधो धर्मपुरुष - शिरोमणिः सुजातो विनाशितस्तस्य दुर्नयस्य फलमिदानीमनुभूयताम् । एष नयाम्यद्यं भवन्तं सपुत्रकलत्रनगरनागरकं यममन्दिरमिति । ततो राजा पश्चात्तापानलदह्यमानमानसः स्वामिन्! मा मैवमकारुणिको भूः समादिश कालोचितमित्यभिधाय प्रणतिपूर्वं देवं प्रसादितवान् । सोऽवोचत् -- इदानीमपि तं गुरुगौरवपूर्वकं यदि चम्पायां प्रवेशयसि ततोऽस्ति भवतां मोक्षो नान्यथेति । राजा प्रत्याह- महामसादो महाप्रसादः, व पुनरिदानीं स प्राप्यते ? देवेनोक्तम् -- इहैवोद्याने मया नीतस्तिष्ठति । ततः प्रमोदभरनिर्भरेण राज्ञा महाविभूत्या प्रवेशितः । प्रमोदितौ पितरौ । जातो जनानां महानन्दः । प्रभावितो जिनधर्मः । सुजातोऽपि जातवैराग्यप्रकर्षो राजानमनुज्ञाप्य सह पितृभ्यामन्यैश्च भविकलोकैः प्रव्रजितः । सुगतिं स प्राप्तवान् । / एवं लोकप्रियो जनानां धर्मबहुमानं जनयति । अन्यैरप्युक्तम् 66 युक्तं जनप्रियत्वं शुद्धं तद्धर्मसिद्धिफलदमलम् । धर्मप्रशंसनादेर्बी जाधानादिभावेन ॥ 1 ॥ " इति गाथार्थः ॥ 11 ॥ 6 स्वोपज्ञ वृत्तियुक्तम् ॥ 9 ॥
Page #31
--------------------------------------------------------------------------
________________ अथ पश्चमो गुणोऽङ्करस्त क्रूरस्वरूपप्रतिपादनद्वारेणाहकूरो किलिलुभावो सम्मं धम्मं न साहिउं तरै । इय सो न एत्थ जोगो जोगो पुण होइ अक्क्रो॥12॥ 'क्रूरः क्लिष्टभावः' क्रोधादिदूषितपरिणामः 'सम्यग् अकलङ्क धर्म 'न' नैव 'साधयितुं' आराधयितुं 'तरै' इति शक्नोति । स हि परच्छिद्रावलोकनलम्पटः कलुषमनाः स्वानुष्ठानं कुर्वमपि न फ्ल्भाग्भ्व्तीति। उक्तं च-"पत्तपिधम्मरयणं कूरो हारेइ कोह्मोह्ण्धो। जह कूलवालनामो समणाभासो गुरुपओसी ॥ 1 ॥ तवसुत्तविणयपूया न सविलिट्ठस्स हुंति ताणंति । खमगागमि विणयरया कुंतलदेवी उदाहरणा ॥2॥"'इति' अस्माद्धेतोरसौ नैवात्र शुद्धधर्मयोग्य उचित्ः। षष्ठीसप्तम्योरथ प्रत्यभेदादस्येति दृश्यम् । योग्यः 'पुनः' एवकारार्थः । ततो योग्योऽक्रूर एवेति योग्ः। यतः-"नो परलोगो न जिणा न 'धम्ममो गंडपीलसीलं तु । / 'नत्थट्ठमियावि तहा एमाइ न ममई एसो ॥ 1 ॥ " लघुकर्मत्वात् । इति गाथार्थः ॥ 12 ॥ अथ षष्ठगुणस्वरूपमाह- . इहपरलोगावाए संभावेंतो न घट्टई पावे । बोहह अयसकलंका तो खलु धम्मारिहो भीरू ॥ 13 ॥ " इहलोकापायान् ' राजनिग्रहादीन् , 'परलोकापायान् ' नरकगतिगमनादीन् , 'संभावयन् ' मनसा सङ्कल्पयन्, 'न वर्तते' ॥ न प्रवर्तते 'पापे' हिंसाऽनृतादौ । तथा 'विमेति' उत्रसति 'अयशाकलकात् ' कुलमालिन्यहेतोः, अतोऽपि कारणात् पापे न "धमो नो' इत्यपि । 2 'तत्यहि- इत्यपिः ।
Page #32
--------------------------------------------------------------------------
________________ धर्मरत्र प्रकरणम् स्वोपज्ञवृत्तियुक्तम् प्रवर्तत इति योग्ः। ततः 'खलुः' अवधारणे धर्माहः एव 'पापभीरुर्भवतीति । अयमिह भावार्थ:-यः पापकर्मचिकीर्षाभावे युक्तायुक्तमालोचयति, स धर्मोचित इति । उक्तं च-"अणुरायरहसपरिपिल्लियंमि चलियंमि इंदियग्गामे । ते धन्ना जाणमई जुत्ताजुत्तं वियारेइ ॥ 1 ॥ " स हि किल-"वहमारणाब्भक्खाणदाणपरधणविलोयणाईणं । सम्बजहनो उदओ दसगुणिओ एकसिकयाणं ॥ 1 ॥ " इत्यादिपापफलानि श्रुत्वा सुतरां दुर्गतिहेतून परित्यजति सुलसवत् ॥ 13 ॥ तथा हि तचरितमिदम् रायगिहे नगरे कालसूयरिओ नाम मूणाजीवी अहेसि । सो य किर अभव्यो दिणे दिणे पंच पंच महिससए ऽवावाइयवं । तओ । सत्तमपुढवीओवि अब्भहियं पावमज्जियंति । गहिओ चरमकाले महारोगायंकेण । धाउविवजया पंचवि इंदियत्थे विवरीए वेएइ। सुरहिसिसिरं विलेवणमसुइउसिणं कद्दमंति मन्नै । एवं भोयणपाणतूलिमाइसु विभासा। तस्स सुलसो पुत्तो सव्वायरेण पडियारं करावेइ । जाहे सो रई न लहै, ताहे सुलसो अभयकुमारं मित्तं पुच्छइ । सो भणइ-भद्द ! जीवघायाओ इमेण घोरं पावकम्ममुवन्जियं, तमिह लोए चेवोइन्न । तो ठवेहि एवं कंटकसेजाए । विलिंपेहि असुइणा । पेजहि खारतोरविगंधिनीराई, जेण रई पाउणत्ति । सुलसेणावि तहाकएण पत्तपरिओसो कंचि कालं जीविऊण कालगओ गओ सत्तमपुढविं सोयरिओ । ठविओ सयणेहिं सुलसो तस्स पए भणियो य कुणसु जणयववसायं । सोवि जणयाणुभूयं संभरमाणो न तरामि पावफलाणि सोढुं ति पंतो नेच्छइ । इयरे भणंति-पावं । विभागे काऊण गिव्हिस्सामो । तओ तेसि बोहणत्थं सुलसेण ताडिओ तिण्हकुहाडेण नियं निय्पाओ। आरसंतेण य भणिया बंधवाः, | 1 'पाप' इति न कचित् । 2 व्यापादितवान् ।
Page #33
--------------------------------------------------------------------------
________________ भो भो विभायह दुक्ख, गिण्हह थोवं थोवं, जेण मे सुहं भवै । तेहिं भणियं-वच्छ ! सुट्ठ गिण्हामो जै अम्हासु संकमै, किं तु नत्थि उवाओ जेणमसतियं दुक्खममम्मि संकमै । तो किं भणह तुह पावं विभैस्सामोत्ति तेण वुत्ता लद्धनिच्छिया छिया तुहिक्का सयणा । इयरोवि अभयकुमारेण भगवओ समीवे सावगधम्म गाहिओ । पालिऊण य तं विहिणा पाविओ देवलोगंति ॥ 13 ॥ ____ अथ सप्तमगुणं स्वरूपतः फलतश्चाहासढो परं न वंचह वीससणिज्जो पसंसणिज्जो य । उज्जमै भावसारं उचिओ धम्मस्स तेणेसो ॥ 14 ॥ शठो मायावी, तद्विपरीतः 'अशठः' 'परं' अन्यं 'न वञ्चति' नाभिसन्धत्ते । अत एव 'विश्वसनीयः' प्रत्यवस्थानं भवति । इतरः पुनरवश्चन्नपि न विश्वासकारणम् । यदुक्तम्-"मायाशीलः पुरुषो यद्यपि न करोति किश्चिदपराधम् । सर्प इवाविश्वास्यो भवति तथा hyaatmdosshtH॥1||" तथा 'प्रशंसनीयः' श्लाघनीयश्च स्यादशठः, इति प्रक्रमः । यतोऽवाचि-"यथा चित्तं तथा वाचो यथा वाचस्तथा क्रिया । धन्यास्ते त्रितये येषां विसंवादो न विद्यते ॥ 1 ॥ " तथा 'उद्यच्छति' प्रयतते धर्मानुष्ठान इति गम्यते । 'भावसारं' सद्भावसुन्दरं, न पुनः पररञ्जनाय कूटक्षपकवत् । उक्तं च-"जोवि य पाडेऊणं मायामोसेहिं खाइमुद्धजणं । निग्गाममज्झवासी सो सोयै कवडखमउव्व ॥ 1 ॥ " 'उचितः' पात्रं 'धर्मस्य' उक्तान्वर्थस्य 'तेन' हेतुना 'एप' अशठः । स्वार्थप्रवृत्तित्वात्तथाविधश्रातिदुर्लभः' यतोऽवाचि-" भूयांसो भूरिलोकस्य चमत्कारकरा न्राः। रञ्जयन्ति स्वचित्तं ये भृतले ते तु प्न्य्च्स्साः॥1॥" इति गाथार्थ्ः॥14॥ अथाष्टमगुणगणान् व्यावर्णयबाह
Page #34
--------------------------------------------------------------------------
________________ धर्मरत्नप्रकरणम् ॥ 11 ॥ उअर्स् सुदक्खिन्नो परे सिमुज्झिय सकज्जवावारो । तो होइ गव्भवक्कोणुवत्तणीओ य सव्वस्स ॥ 15 ॥ 'उपकरोति' उपकाराय प्रवर्त्तते, अभ्यर्थितसारतया । 'सुदाक्षिण्यः' शोभनदाक्षिण्यवान् । कोऽर्थः ? यदिहपरलोकोपकारिमयोजनं तस्मिन्नेव दाक्षिण्यवान्, न पुनः पापहेताविति । सुशब्देन दाक्षिण्यं विशेषितम् । 'परेषां ' अन्येषाम् । कथम् ? ityAha'ujjhitasvakAryavyApAraH ' परित्यक्तात्मप्रयोजनप्रवृत्तिः, 'ततः' कारणात् भवति 'ग्राह्यवाक्य:' अनुल्लङ्घनीयादेशः । तथा 'अनुवर्त्तातेर्' अभीष्टचेष्टितच 'सर्वस्य' धार्मिकलोकस्येति हृदयम् । स हि दाक्षिण्यगुणेनाकामोऽपि धर्ममासेवते । क्षुल्लककुमारवत् किर सागेए नयरे पुंडरीओ नाम राया। कंडरीओ से भाया जुवराया य । तस्स य स्वोहामिव सुरंगणा जसभद्दा भारिया । सा कया कयसिंगारा निज्झाइया नरनाहेण । कुसुमसरवेयनाविहुरियहियएण पत्थिया य दो तिनि वाराओ नेच्छ भणइ य । कह भाणोवि न लञ्जसि ? तओ न एयंमि जीवंते एसा ममं इच्छत्ति छिडं लहिऊण घाइओणेण कंडरीओ । तओ विन्नायपरमत्था नत्थि एयस्स अकरणिजंति सीलभंगभीया पलाणा जसभद्दा । कहाणयविसेसेण पत्ता सावत्थि । दट्ठण वियारभूमिनियंताओ साहुणीओ लग्गा पिट्ठओ पत्ता तदुवस्सयं । पडिया पाएसु कित्तिममयहरियाए । धम्मलाभपुव्वमासासिया तीए । एईएवि रुयंतीए नियतंतं निवेइऊण मग्गिया पव्वज्जा । उचियत्ति पव्वाविया विहिणा । पावालिया पव्वज्जा । नवरं पच्छन्नो गन्भो मं न पव्वावेहिति मयहरिगाए पुवि न सिट्ठो सो पैदिणं पवढिओ । पुच्छियाए य साहियो सन्भावो । मयहरियाएवि सिढुं सेजायरीए । तएव माइ पीभूयाए पच्छन्नं पडिजागरियाए जाओ से दारओ सलक्खणोत्ति परिवालिओ अट्ठवासो । तओ पव्वाविओ अजयसेणसूरिणा । कयं से नामं खुड्डुगकुमारोत्ति । परिवालियदुवा लसवाससामन्नपरियाओ कयाइ वसंतसमए दडूण तरुणवग्गं विविहकी स्वोपज्ञवृत्तियुक्तम् ॥ 11 ॥
Page #35
--------------------------------------------------------------------------
________________ लाहिं कीतं पडिभग्गो स्ण्ज्माओ। तओ अट्टवसट्टेण साहिओ सम्भावो संघाडइल्लस्स । तेणावि अणुसासिओ जाहे न बुज्झइ, ताहे निवेइयं जणणीए । तीएवि बहुविहमणुसा सिऊण जाहे न बुज्झइ, तओ वृत्तो- पुत्त ! दुबालसवासाणि सैच्छाए तए सामन्नमणुचिन्न - मियाणि महवयणेय तत्तियं पालेसु । तओ दक्खिन्नसारयाए ठिओ तत्तियं कालं । तयंते पुच्छिया जणणी भणइ-मम जणणिभूयं पवत्तिणि पुच्छाहि । पुच्छियाए तीरवि अमुहस्स कालहरणंति काऊण पडिच्छाविओ दुवालसवासाणि । एवं आयरिएण उवज्झाए - णावि धारिओवि जाहे न चिट्ठइ ताहे अहो ! दारुणो कम्मपरिणामोति भावयंतेहिं तेहिं सव्वेहिं उब्वेहिओ । नवरं पुत्तसिणेहमोहियाए जणणीए चिररक्खियं मुद्दारयणं कंवलरयणं च समपिऊण भणिओ - सागे तुह चुल्लपिया पुंडरीओ राया, तस्स एयाई दंसेजसि जेण परिन्नायमुद्दारयणो तुह रजभायं देइत्ति पडिवजिऊण गहियवेसो चेव पत्तो सागेयं । आवासिओ रायभवणेगदेसे । तक्कालं च रायभवणंगणे पवत्तं महापेच्छ्णयं । मिलिओ पहाणलोगो । अहंपि चिरकालाओ अज्ज पेच्छणयदंसणसुहमणुहवामित्ति काउं पत्तो खुट्टगकुमारोवि । जायमारूढरंगभरं महापेच्छ्णयं जाव य किंचि सावसेसा जामिणी न य पारिओसिय पडइति आलस्सेण निद्दाइया नट्टिया । तओ मा रंगभंगो हउत्ति तीए बोहणत्थमुग्गीयं मयहरिगाए - "सुट्टु गाइअं सुड्डु बाइअं सुट्टु नश्चियं सामसुंदरि ! | अणुपालियदीहराइयाओ सुमिणते मा प्माये"| तं च सोऊण पडिवुद्वेग पक्खित्तं कंबलरयणं चेल्लएण, जुवराएण जसभदेण. कुंडलं, सिरिकंताए सत्थवाहीए हारो, जयसंधिमंतिणा कंकणं, कन्नपालमहामिंठेण रयणंकुतो । पंचवि एयाणि लक्खमोल्लाणि निवडिएस रायाइपसाएस जाओ नट्टियाए महालाभो । पभाए पुट्ठो रन्ना चेल्लगो कीस तुमं तुट्ठोसि । तेणावि साहिओ स वृत्तंतो 1 'भणियं' इत्यपि ।
Page #36
--------------------------------------------------------------------------
________________ धरनप्रकरणम् स्वोपज्ञवृत्तियुक्तम् ॥ 12 ॥ जाव रज्जत्थी समागओम्हि । दसिय मुद्दारयणं । रना भणिय ता गिण्हाहि हियैच्छिय मंडलं । चेल्लएण भणियं-अलं रज्जेण, सुविणयमेत्तंमि जीवियम्मि संजममेवाणुपालिस्सामित्ति । जसभद्देग सिट्ठ अहंपि, बुड्ढो राया ता रज्जं गिहामित्ति चिततो एयाए विवोहिओम्हि । सिरिकताए वुत्तं अहं चिरपवसियस्स सत्यवायस्स ता पुरिसंतरमभिसामित्ति वियप्पंतीएयाए विघोहियम्हि । मंतिणावि निवेइयमहमनेग राइगा पोभित्रो कि नियसामियं घाएमि न वेत्ति ? चिंताउलो एयाए संबोहिओम्हि । कर्मपालेणवि कहियं-अहममुगेग वेरिनरिंदेण बहुदव्वं दाऊण पट्टहत्थि मग्गिओ माराविओ वा किंकायव्वमूढो एयाए वेयाविओम्हित्ति । तओ राइणा अच्छलं तुम्हाणं सब्वेसि करेह हियैच्छियाईति वुत्तेहिं सुदेसणासवणपडिबुद्धेहिं गहिया सव्वाह खुड्डगकुमारसमीवे पव्वजा । सेहिं सहिओ समागओ गुरुसमीवं खुद्द्द्द्ग्कुमारो। कुलाणुरूवमेयंति पसंसिओ गुरुहिं । जाओ सकजसाहगोत्ति । एवमेएण संजमो दक्खिन्नगुणेण चिरमणुपालिओ परिणाममुहावहो य संवुत्तोत्ति ॥ 15 ॥ अथ नवमं गुणमाश्रित्याह। लज्जालुओ अकजं वज्जइ दूरेण जेण तणुयपि । आयरै सयायारं न मुयै अंगीकयं कहवि ॥ 1 ॥ . 'लजालुओ' इति प्राकृतशैल्या लज्जावान् 'अकार्य' कुत्सितकृत्यं, नञः कुत्सार्थत्वात् 'वर्जयति' परिहरति 'दरेण' विप्रकर्षण 'येन' हेतना तेन धर्माधिकारीति प्रकृतेन योग्ः। 'तनुकमपि स्तोकमपि । उक्तं च-"अवि गिरिवरगरुयदुरंतदुक्खभारेण जंति पंचतं । न उणो कुणंति कम्मं सप्पुरिसा जं न कायव्वं ॥1॥"'आच्र्त्' अनुतिष्ठति 'सदाचार' शोभनव्यवहारं, तस्यालजआहे. तत्वात । तथा 'न' नैव 'मुश्चति, उज्झति 'अङ्गीकृत' आरब्धं धर्ममिति गम्यते । 'कथमपि' स्नेहबलाभियोगादिनापि प्रकारेणेति ॥ 12 ॥
Page #37
--------------------------------------------------------------------------
________________ लजाहेतुत्वादारब्धपरित्यागस्य । तथा चाह-"दरे ता अन्नजणो अंगे चिय जाई पंचभ्याई । तेसिं चिय लञ्जिञ्जइ पारद्धं परिह। तेहि ॥ 1 ॥ " प्रायः सुकुलोत्पन्न एवंविधो भवति । इति गाथार्थः ॥ 16 ॥ ___ इहोदाहरणम्-. .. ___एगमि नयरे चंडरुद्दो नामायरिओ विहरै । सो य किर. संजलणसीलो पए पए साहणं रुसइत्ति कोहोदयमीरू मिनोवस्सए ज्झाणकोट्ठोवगओ चिट्ठइ । अनया एगो से द्विपुचो नवपरिणीयनेवच्छो केलिकिलवयंसपरिगओ त्मुजान्न्मागो। तओ परिहासवंदणेण वंदिऊण साहुगो वुत्ता तंमित्तहिं-भयवं ! एस अम्ह वयंसो कुरूवकन्नयालाभाओ वेरग्गिओ तुम्ह समीवे प्भुमागो। तओ केलिकिला एएत्ति न दिति साहुणो तेसिमुत्तरं । जाहे दोचपि तचंपि कोलाहलेन सज्झायविग्धं करिति ताहे साहूहि भणिया -जै एवं गच्छह इह नाइदुरे अम्ह गुरू प्वावेही। गंतण गुरुसमी तहेव भणिउमारद्वा । तओ ज्झाणवाघायकुविएण भणियं सूरिणा जै सच्चमेयं ता सिग्घमागच्छ । हसंतो समागओ दारो। खेलमालयभईए लंचिउं पवत्ता मूरिणो । ताहे ते वयंसा ससज्झसा -मा मा भयवं ! एवं करेहि, परिहासो एस अम्हेहिं कओतिजाव जंपति ताव लहहत्थयाए दरलंचिओएस चितिउ पवत्तो । लजिज इदाणि 'दरदीक्खिएहिं परिभमंतेहिं ता संपयं पारद्धनिव्वाहणमेव सेयं । जओ-"अलसायंतेणवि सञ्जणेण जे अक्खरा समुल्लविया । ते पत्थरटंकुक्कीरिय व्व न हु अन्नहा हति ॥ 1 ॥ " एवं भाविऊण भणियं-भय ! मा एएसिं सुणेहि । अहं तुम च एत्थ पमाणति । परियाणियपरिणामेन पव्वाविओ गुरुणा । उवालंभभीया पलाणा इयरे । चेल्लओवि पहट्ठमुहर्पकओ वंदिऊण गुरुं 1. "चिर-" इत्यपि ॥
Page #38
--------------------------------------------------------------------------
________________ ** धमेरनप्रकरणम् स्वोपज्ञगृत्तियुक्तम् * ॥ 13 ॥ *** * भणिउमारद्धो । दमगभावं मोयाविऊण द्वाविओहं भदंतेहि चक्कवट्टिपए । किंतु पभाए पभूयसयणा में इओ वाविस्संति, ता करेह पसायं रयणीए देसंतरगमणेण । आयरिएहि भणियं-अहं रत्तीए न पेच्छामि ता पेहेहि मग्गं जेण सुहेण पञ्चामो । आगओ सोहिऊण खुड्डगो । पस्थिया दोवि । अन्नायनिसाचरो गुरू पए पए पक्रवलंतो, एरिसो मग्गो सोहिओत्ति भणंतो सीसं सीसे दंडेण ताडेइ । तेणावि एस महप्पा मए संतावे पाडिओत्ति संविग्गेणारोविओ पिट्ठीए । तहावि अंधयारदोसेण परिवरखलंतं तमायरिया पुणो पुणो ता.ति भणंति ya-are du(seha ! eriso maggo visohio| sovi aho ! me अहन्नया जमेस महप्पा एरिसवसणमुवणीओ । पभाए विस्सामणाइणा तहाजैस्सं, जहा संतावविरहिओ सुहभायणं भविस्सइत्ति भावितो सुज्झाणं पाविऊणापुचकरणख। वगसेढिकमेण केवली संवुत्तो । सुहं सुहेण य गंतुं पवत्तो । ताहे आयरिया विम्हिया उपसंतकोवा य पुच्छंति-अजो! कीस संपयं न खलसि ? तेण भन्नै-जेण सुट्ट पेच्छामि वतिणीं । सूरीहि भणियं-चक्खणा नाणेण या ? सो बेद नाणेणं । केरिसेण छाउमथिएण केवलिएण वा ? भयवं ! केवलिएणंति । तथ्वयणमापन्निऊणाउट्टा मरिणो केवली आसाइओत्ति अप्पाणं निदिउ~ पवत्ता । | एत्यंतरे पहाया रयणी, दिवा य केसुलुंचएण कोमले तस्स मत्थए रुहिराहुणा द्ण्द्द्फार्व्न्ना। आयरिएहिं विचिंतियं च-धिरत्यु मे पंडिच्चस्स, धिरत्थु मे वयपरिणामस्स, धिरत्यु मे दीहरसमणभावस्स, जेण भए एस कोहपिसाओ न वसीकओ । पेच्छ एएणाजदिणदिक्खिएणावि विद्वत्तपरमोवसमेण सकजमाराहियंति । एवं महारग्गमग्गलग्गा मरिणोवि केवलमुप्पाडिऊण कमेण पाविया नेव्युइपुरंति । एवं लजालुणा चंडरूद्दमरिसीसेण सामन्नमासाइयमाराहियं चेति । / अथ दशमं दयालुत्वगुणमाह *** * ॥ 13 ॥ *
Page #39
--------------------------------------------------------------------------
________________ मूलं धम्मस्स दया तयणुगयं सव्वमेवणुट्ठाणं । सिद्धं जिणिंदसमए मग्गिजइ तेणिह दयालू ॥ 17 / / / / 'मूल' आद्यकारणं 'धर्मस्य उक्तनिरुक्तस्य 'दया' प्राणिरक्षा । यतोऽस्या एव रक्षार्थ शेषव्रतानि । तथा चाऽवाचि-"अहिंसैषा मता मुख्या स्वर्गमोक्षप्रसाधिनी । अस्याः संरक्षणार्थ च न्याय्यं सत्यादिपालनम् ॥ 1 ॥ " तथा-"नर्ते मृदं यथा कुम्भो नर्ते बीजं यथाङ्करः । निर्मालिन्यस्तथा धर्मों नर्ने स्याजीवरक्षणम् ॥ 1 ॥ " 'तदनुगत' तत्सहभावि 'सर्वमेव' विहाराहारतपोवैयावृत्त्यादिसदनुष्ठानं 'सिद' प्रतीतं 'जिनेन्द्रसमये' पारगतागमे । उक्तं च-"न सा दीक्षा न सा मिक्षा न तज्ज्ञानं na tttpH|n तद्दानं न तद्वयानं दया यत्र न विद्यते ॥1॥"'मृग्य्ते' अन्विष्यते 'तेन' कारणेन 'इह ' धर्माधिकारप्रस्तावे ' दयालुः' दयाशीलः । इदमत्र तात्पर्यम्-यः स्वत एव दयालुः स सुखेनेर्यासमितिप्रत्युपेक्षणादौ प्रवर्तते, अतो धर्मयोग्यो भवति धर्मरुचिवत् । श्रूयते चागमे-. ____ कचित् कुलपुत्रकः परलोकभीरुगृहवासमारम्भबहुलमवधार्य तापसानां मध्ये प्रव्रजितः । तानपि कन्दमूलोत्पाटनाद्यारम्भप्रवृत्तान- | वलोक्य सविषादो जज्ञे । यतस्तेऽपि किल चतुर्दश्यादितिथिष्वनाकुट्टिमाघोषयन्ति स्वकीयाश्रमे । ततो न कोऽपि तस्मिन् दिने पुष्पफलकन्दानयनाय वनं प्रति गच्छति । सोऽपि धर्मरुचिस्तदेकं दिन बहुमन्यमानोऽहो ! सुन्दरं भवति, यदि सर्वदेयमनाकुट्टिरुदघुष्यतेति चिन्तयनासाञ्चके । कदाचिदासम्ममार्गे साधू व्रजन्तावालोक्य भद्रकतया तावपृच्छन्-भो तपोधनौ! किमरण्यं प्रति प्रस्थिती युवाम् ? किं भवतां धर्मेऽद्यानाकुट्टिन विधीयते ? तमृजुशीलमालोक्य साधू प्रत्यूचतुः-तापसकुमार ! अस्माकं धर्मे सर्वदानाकुट्टि 1 "कुटय" इत्यपि ॥
Page #40
--------------------------------------------------------------------------
________________ धर्मरनप्रकरणम् स्वोपच ॥ 14 ॥ रेख । यतो वयं न कदाचनापि सचेतनां पृथ्वीमुपमर्दयामः । न सचेतनं वारि व्यापारयामः । नाप्यनेकसत्त्वव्यापत्तिहेतुवैश्वानरमुद्दीपयामः । न चापि तृणलताप्रवालपुष्पफलकन्दादिवनस्पतीन संघट्टयामः, उत्पाटयामो, भुग्महे वा । अतोऽस्माकं धर्मे सर्वदाऽनाकुडिरेवेति । श्रुत्वेदं दयाशीलतया ताभ्यामेव सह गत्वा गुरोरात्मानं निवेद्य प्रबजितः सुप्रबजितश्च बभूव धर्मरुचिरिति ॥ 17 ॥ इदानीमेकादशं गुणमाहमज्झस्थसोमदिट्ठी धम्मविचारं जहट्ठियं मुणै । कुणै गुणसंपओगं दोसे दूरं परिचयै ॥ 18 ॥ ____मध्यस्था क्वचिद्दर्शने पक्षपातविकला सौम्या च प्रद्वेषाभावाददृष्टिदर्शनं यस्य स 'मध्यस्थसौम्यदृष्टिः' सर्वत्रारक्तद्विष्ट इत्यर्थः । 'धर्मविचारं नानापाषण्डमण्डलीमण्डपोपनिहितधर्मपण्यस्वरूपं 'यथावस्थित सगुणनिर्गुणाल्पबहुगुणतया व्यवस्थितं कनकपरीक्षानिपुणविशिष्टकनकार्थिपुरुषवत् 'मुणति' बुद्धधते. अत एव 'करोति विदधाति 'गुणसंप्रयोग' गुणः ज्ञानादिभिः सह संबन्धं 'दोषान्' गुणप्रतिपक्षभूतान् 'दर' इति दरेण 'परित्यजति' परिहरति सोमवसुब्रामणवत्- तेण किर दुभिक्खे कुटुंब निव्वाहिउं सुद्दपरिग्गहो घिओ। न य तं जीवियंति वेरगगओ सुद्धिनिमित्त पत्थिओ पाडलिपुतं । अंतरा य बंभगसुन्हमप्प तप्पाइयं बंभणनिवारियग्गिदाह दगुण मरणंपि अविहिणा न सुंदरंति भावेतो पत्तो एगं सन्निवेसं । पविट्ठो एगस्स अन्वत्तलिंगिणो मढियाए । सोवि चरियाकालो बदह । अतिही य तुमति चिट्ठ मढीयाए वोत्तूण पविट्ठो गाम । खणंतरे विउलगहियभत्तो पत्तो य । भुतं पार्स वेहिपि । पत्थावे पुच्छिओ सोमवसणा केरिसो तुम्ह धम्मो ? किं वा एत्थ ततंति ? तेण भणियं-भट्ट ! एगस्स गुरुणो अम्हे दो सीसा आसि । अचिरदिक्खियाणमम्हाण परोक्खीभूओ गुरू । उवइटुं च तेण अम्हाणं ॥ 14 ॥
Page #41
--------------------------------------------------------------------------
________________ -'सुहं सोयव्यं, मिट्ठ भुंजेयध्वं, लोयप्पिओ अप्पा काय्व्यो। न य एयस्स अत्थो खिओ। ती अहं सबुद्धीए इह गामे चिट्ठामि । मंतोसहाइहिं लोगस्सुवगारं करेमि । अओ चेव लोयप्पिओ भोयणं च मिट्ठ पावेमि । एसा य मज्झ सेजा तोहं सुहं सुवामि । एत्तियं तत्तं मए नायं । परमत्थं पुण गुरुणो जाणांति । तओ चिंतियं सोमवसुणा-सोहणो गुरूवएसो, न पुण एस प्र्म्त्थो। भणियं च कहिं पुण ते गुरुभाया । सिट्ठमियरेण अमुगत्थगामे चिठ्ठति । दुइयदिवसे तत्थेव गओ सोमवसू , मिलिओ तस्स । तेणावि कयमुचियं भणियं च भोयणावसरे-एहि मए सद्धि । चलिया दोवि । पविसंतो गामें भणिओ एगेण अव्वत्तलिंगीएहिं मम गेहे पालि खेडसु । तेण भणि एस पाहुगणो । एही तओ एसोवि, तुमंपि एहत्ति भणंतेण तेण नीया दोवि. गिहं । कयं चलणसोयाइयं । भुत्ता दोवि सम्बकामगुणियमाहारं । गया सट्ठाणं । पुच्छिओ बंभणेण सो समायारं । तेणावि कहियपुग्ववुत्तं । तेण भणियं महमेगंतरियं भुंजामि तओ मिट्ठे होइ । ज्झाणज्झयणपरिसंतो जत्थ व तत्थ व सुहं सुवामि । नीरीहचित्तोत्ति पिओ सबलोयस्स । एवं गुरुवयणमाराहेमि । तओ सोमवसू सोहणतरो एस, किंतु गंभीरो गुस्वएसो न नजइ सम्भावोत्ति भावेतो पत्तो पाटलिपुत्तं । तत्थ किर पसिद्धो तिलोयणनामो पंडिओति गो तस्स गेहं । पविसंतो अणवसरोत्ति पडिच्छाविओ दोवारिएण । ताव य गहियकुसुमदंतवणो समागओ पुस्स्क्ब्द्द्द्द्गो। सो पुण मग्गिजंतोवि दंतवणमदाऊण पविट्ठो अभंतरं । खणंतरे निम्गंतूण सबस्स दाउमारद्वो । किमेस पुत्रिमदितो ? किमियाणि देइत्ति 'पुन्छिए सोमवसुणा सिटुं दोवारिएणं । पदमं पहुणो दिने गोरवं होइ इयरहा अवन्ना । तदुवरियं सेसाणं सेसा चेव भवै । एत्थंतरे ऽतदासनगिहे दो पुरिसा आयमणं मग्गति । दिनमेगस्स एगाए तरुणीए तं 'चलुगाए, 1 "पुच्छिओ" इत्यपि । 2 'तदासन्नि' इत्यपि । 3 "वालुगाए" इत्यपि । .....
Page #42
--------------------------------------------------------------------------
________________ धर्मरन प्रकरणम् स्वोपज्ञवृत्तियुक्तम् ॥ 15 ॥ बीयस्स दीहदंडएण उल्लंकरण । तत्थवि पुढेण कारणं सिद्धं दोबारिएण । पढमो एयाए भत्ता, बीओ परपुरिपो, अओ एयस्स एवं चेव दाउमुचियंति । अहो! नीइमत्तो परिवारोषि पंडियस्सति 'चितिरस्स भट्टस्स समागया गहिरतूरखा, पूरियदियंतरा, पढंतभूरिभट्टचट्टा, सिबियारूढा, दुवारासनमेगा त्रुन्नी। पुच्छियं सोमवसुणाका एसा? किमेवमागच्छइत्ति । तेण भणियं-एसा पंडियध्या, राउले पायपूरणेण पत्तसंमाणा सगिहमागच्छा । कहति सुण राइणा पाओलंबिओ-"तेन शुद्धेन शुद्धपति" तो इमीए पूरिओ ऽअ-"यत्सर्वव्यापकं चित्तं मलिनं दोषरेणुमिः । सद्विवेकाम्बुसंपर्कात्तेन शुद्धेन शुद्धयति ॥ 1 ॥ " ताव य पविट्ठा गिहमेषा । समाइच्छिया जणएण, परियोण य । अहो! परियणोवि इमस्स पंडिओत्ति विम्हिओ लद्धावसरी गओ सभागयस्स पंडियस्स पास्। कयाभिवायणो पत्तस्समाणो निविट्ठो उचियासणे । एत्थंत्तरे गुरुजाया मए सुविणे भुसा ता करेहि मे विसोहिति विनतो केण य बडुएणं तिलोयणो । तत्तलोहनारिअवरुडणाओ ते सुद्धिति घुसे अब्भुवयं बडगेण । कया अग्गिपना लोह्नारी। तमालिंगतो सो गहिओ पुष्वनिउत्तपुरिसेहिं । सुद्धो सुद्धोति पडिया ताला । ताव सोमवसुणावि सयुसंतनिवेयणपुब्वमग्गियं पच्छित्तं । परिभाविऊण गहियाणेण दो मट्टियागोलगा उल्लो सुक्को य । पक्वित्ता कुडे उल्लो विलग्गो तत्थ न इयरो । सओ भणिओ सोमवम् , भट्ट ! सुक्कगोलगसमो तुममओ सुद्धो चेव । पुणो भणियं सोमवसुणा वयगहणं काउमिच्छामि, केरिसस्स गुरुणो समीचे करेमि ? भणियं पंडिएण-जो ऽसुहं सोयव्वं, मिटुं भुंजियवं, लोयप्पिओ अप्पा काययो ति एएसि तिण्हं पयाणमत्थं युज्झइ, पालेइ य, निष्पिहोय सव्वहा, तस्स समीवे पच्चयाहि । सोमवसुणा भणिय, को पुण एएसि पयाणमत्थो ? पंडिएण भणियं-जो रागदोसविरहिओ परि.1 "चिंतितस्स" इत्यपि । 2 क्वचित् "a" नास्ति । ॥ 15 ॥
Page #43
--------------------------------------------------------------------------
________________ 56016 चारंभपरिग्गहो सुहज्झाणोवगओ सुयै सो सुहं सुवै । जो महुयरवित्तीए अकयमकारियं मुहालद्धं सव्वपाणिपीडापरिहारेणारतदुट्ठो भुंज सो परिणामसुंदरंति मिठ्ठे भुंजइ । जो मंतमूलोसहाइयौवयारमकरितो परलोयाणुट्ठाणसारयाएं सव्वलोयाण वल्लहो हो सो लोय fpati बुच्च । निरीहो जो भत्ताणुरत्तलोयाओ न धणधन्नहिरन्नसुवनाइ समीहइति । एवमवहारियभावत्थो चलिओ गुरुमभिसिउं माहणो । मिलिओ एगत्थ उज्जाणे सुघोसगुरुणं । वंदिउण पुच्छिओ पुञ्चभणियपयाणमत्थं । साहिओ जहुत्तो गुरुर्हि । निरीहत्तजाणणत्थं चिट्ठिओ तत्थेव रतिं । दिट्ठमावरसथाइकिच्चं साहूणं । जाव सज्झायं काऊण पत्ता साहुणो । आयरिया य वेसमणोववायमज्झयणं परियट्टिउं पवत्ता । तप्पभावेण य समागओ वेसमणसुरो । ट्ठिओ निसुणतो । परिसमत्ते तंमि अहो ! सुसझाइयं सुसज्झाइयं भणतो पडिओ गुरुचलणेसु । विन्नचि पवत्तो--भयवं ! तुट्ठोहं तुह्माणं, वरेह वरं, हिरन्नं वा, सुवन्नं वा, दुपयं या, चप्पयं वा जंभे रोयर्3a तं सव्वं संपाएमि । आयरिएहिं भणियं - धम्मलाभो ते भवौ न केणावि किंचणे पओयणंति । ताहे अहो ! भेसुद्धं जम्म जीवियंति जयंतो उओइयदिसामंडलो वंदिऊण गुरुं गओ सहाणं सुखरो । सोमवसूवि अहो ! निरीहति परितुट्ठसाहियसभावोपाविओ गुरूहिं । जाओ संजमा हगो । एयारिसी मज्झत्थो धम्मारिहोत्ति । / 18 / / अथ द्वादशं गुणरागिणं स्वरूपफलोपदर्शनद्वारेणाह - गुणरागी गुणवंते बहु मन्नै निग्गुणे उवेहेइ । गुणसंगहे पवत्तै संपत्तगुणं न मयलेइ ॥ 19 ॥ गुणेषु धार्मिक लोकभाविषु रज्यत्येवंशीलो 'गुणरागी' / 'गुणवन्तः' गुरुगुणभाजो यतिश्रावकादीन् 'बहु मन्यते' मनः प्रीतिभाजनं करोति । अहो ! धन्या एते, सुलब्धमेतेषां नरजन्मेत्यादि । तर्हि निर्गुणानिन्दतीत्यापन्नम् । यथा देवदत्तो दक्षिणेन चक्षुपा
Page #44
--------------------------------------------------------------------------
________________ मरज + स्वोपवृत्तियुक्तम् प्रकरणम् ॥ 16 ॥ + पश्यतीत्युक्ते वामेन न पश्यतीत्यवसीयते । तथा चाहुरेके-"शत्रोरपि गुणा ग्राह्या दोषा याच्या गुरोरपि" इति चेन्नेतदेवं धार्मिको। चितमित्याह-निर्गुणानुपेक्षते' असंक्लिष्टचित्ततया तेषामपि निन्दा न करोति । यतः स एवमालोचयति-"सन्तोऽप्यसन्तोऽपि परस्य दोषा नोक्ताः श्रुता वा गुणमावहन्ति । वैराणी वक्तुः परिवर्द्धयन्ति श्रोतुश्च तन्वन्ति परां कुबुद्धिम् ॥ 1 ॥ " त्या-"कालंमि अणाईए अणाइदोसेहि बासिए जीवे । जं पावियह गुणोवि हुतं मन्नेह महच्छरियं ॥ 1 ॥ भूरिगुणा 'विरल चिय एकगुणो बहुजणो न सम्वत्थ । निदोसाणवि भदं पसंसिमो थेवदोसेवि ॥ 2 ॥ " इत्यादि संसारस्वरूपमालोचयत्रसौ निर्गुणानपि न निन्दति, किंतूपेक्षते मध्यस्थभावेनास्त इस्यर्थः । तथा गुणानां संग्रहे समुपादाने 'प्रवर्सते' यतते । संप्राप्तमङ्गीकृतं गुणं सम्यग्ददर्शनविरत्यादिकं 'न मलिनयति' न सातिचारं करोति । गुणरागित्वस्य फलमेतत् । अन्यथा गुणरागित्वमेव न स्यात् । इति गाथार्थः ॥ 19 ॥ + ते पूर्ण सम्यग्ददर्शनविरत्यादिक + लमतत् । अन्यथा गुणरागित्वमेव + चात्र धनसार्थवाहबकचूडौ । वासातवसुसियंगे सज्झायज्माणघावडे मुणिणो । दई गुणाणुराया आउट्टो सत्यवाहो सो ॥ 1 ॥ गुरुभत्तिनिव्भरमणो दाणं दाऊण पत्तसंमत्ती । जाओ कमेण धन्नो कल्लाणपरंपराभागी ॥ 2 ॥ + + + जाओ गुणाणुराओ पुध्वमसंतोषि कलस्स । पेच्छंतयस्स अणवरयमेव मुणिणो गुणाउते ॥ 1 ॥ तत्तो बहुमाणाओ नियमग्गहणं च पालणं थिरया । पडिवनगुणा न हि तेण खंडिया पाणचाएवि ॥ 2 ॥ 1 "विरला चिय" इत्यपि ॥ ॥ 16 ॥ + +
Page #45
--------------------------------------------------------------------------
________________ * उदाहरणद्धयमपि प्रतीतमिति न लिख्यते । अथ त्रयोदशधर्माधिकारिगुणस्यावसरः, स च सत्कथ इति विपर्यये दोपदर्शनद्वारेण तमाहनासह विवेगरयणं असुहकहासंगकलुसियमणस्सा धम्मो विवेगसारोत्ति सकहो होज धामत्थी ॥ 20 ॥ 'नश्यति' अति 'विवेकरनं' विवेकः सदसद्वस्तुपरिज्ञानं, स एव रबमज्ञानध्वान्तान्तकारित्वात् । अशुभकथाः ख्यादिकथाः सप्त । तथा चागमः-"सत्त विगहाओ पन्नत्ताओ तंजहा-इत्थिकहा, भत्तकहा, देसकहा, रायकहा, मिउकालुणिया, दसणभेयणी, चरित्तमेयणी । तत्राद्याश्चतस्रः प्रसिद्धा एव, तथापि किश्चिदद्दिश्यते । तत्र स्वीकथा-"सा तन्वी सुभगा मनोहररुचिः कान्तेक्षणा भोगिनी, तस्या हारिनितम्बबिम्बमथवा विप्रेक्षितं सभ्रवः । धिक तामुष्टगति मलीमसतर्नु काकस्वरां दुर्भगामित्थं सीजनवनिन्दनकथा रेऽस्तु धर्मार्थिनाम् ॥ 1 ॥ " भक्तकथा-"अहो! क्षीरस्यानं मधरमधगावाज्यखण्डान्वितं चेद्रसः श्रेष्ठो दनो मुखमुखकरं न्यञ्जनेभ्यः किमन्यत् । न पक्वान्नादन्यद्रमयति मनः स्वादतांबूलमेकं परित्याज्या पाशेरशनविषया सवेदवेति वात्तों ॥ 2 ॥ " देशकथा-"रम्यो मालवकः सुधान्यकनकः कांच्यास्तु किं वर्ण्यता, दुर्गा गूर्जरभृमिरुद्भटभटा लाटाः किराटोपमाः । / कश्मीरे वरमुष्यतां सुखनिधौ स्वर्गोपमाः कुन्तलाः, वा दुर्जनसङ्गवच्छभधिया देशी कथैवंविधा ॥ 3 ॥ " राजकथा-"राजायं रिपुवारदारणसहः क्षेमकरश्चौरहा, युद्धं भीममभूत्तयोः प्रतिकृतं साध्वस्य तेनाधुना । दुष्टोऽयं म्रियंता करोतु सुचिरं राज्यं ममाप्यापुषा, भूयो बन्धनिबन्धनं बुधजनै राज्ञां कथा हीयताम् ॥ 4 ॥ ' तथा 'मिउकालुणिया' इति श्रोतृहृदयमार्दवजननान्मृद्वी, सा चासो कारुणिकी च कारुण्यवती मृद्कारुन्निकी। पुत्रादिवियोगदावदःस्तिमात्रादिकतकारुप्यरसगर्भा प्रलापप्रधानेत्यर्थः । तद्यथा ***********
Page #46
--------------------------------------------------------------------------
________________ धर्मरन प्रकरणम् ॥ 17 ॥ - " हा पुत्त ! हा पुस ! हा वच्छ! हा वच्छ ! मुकामि कहमणाहाहं । एवं कलुणपलाषा जलंतजलणेअ सा पडिया" / / 'दर्शनभेदिनी' ज्ञानाद्यतिशयतः कुतीर्थिकप्रशंसादिरूपा । तद्यथा - "सूक्ष्मयुक्तिश्शतोपेतं, सूक्ष्मबुद्धिकरं परम् । सूक्ष्मार्थदर्शिभिर्दृष्टं, श्रोतव्यं बौद्धशासनम् ॥ 1 ॥ " इत्यादि । एवं हि श्रोतॄणां तदनुरागात् सम्यग्दर्शनभेदः स्यादिति । 'चारित्रभेदिनी' न संभवन्तीदानीं महाव्रतानि, प्रमादबहुलत्वादतिचारप्रचुरत्वादतिचारशोधकाचार्यतत्कारकस्वाधुसाध्वीनामभावात् । ज्ञानदर्शनाभ्यां तीर्थं प्रवर्त्तत इति ज्ञानदर्शनकृत्येष्वेवादरो विधेय इति । भणितं च "सोही न अस्थि नवि दिंतकरिता नवि य केइ दीसंति । तित्थं च नाणदंसणनिअवगा चेव वोच्छिन्ना ॥ 11 ॥ इत्यादि । अनया हि प्रतिपन्नचारित्रस्यापि तद्वैमुख्यमुपजायते, किं पुनस्तदभिमुखस्येति चारित्रभेदिनी । इत्येतासु सङ्गोऽत्यासक्तिः तेन कलुषितं मनोऽन्तःकरणं यस्य स तथा तस्येतीदमत्र तात्पर्यम् - विकथाप्रवृत्ती हि प्राणी प्रायो रागद्वेषवान् भवति, तद्वशाच्च न युक्तायुक्तं विवेचयति स्वार्थहानिमपि न लक्षयतीति । 'धर्मः' पुनः 'विवेकसार:' एव हिताहितावबोधप्रधान एव भवति, सावधारणत्वाद्वाक्यस्येति । धार्मिको ह्येवमालोचयति -- " यावत्परगुणदोषपरिकीर्त्तने व्यावृत्तं मनो भवति । तावद्वरं विशुद्धे ध्याने व्यग्रं मनः कर्तुम् ॥ 1 ॥ " 'इति' अस्माद्धेतोः सत्यशोभना तीर्थकरगणधर महर्षिचरितगोचराः कथा वचनव्यापारा यस्य स 'सत्कथो' 'भूयात्' भवेत् 'धर्मार्थी' धर्मचरणाभिलाषुको येन धर्मरनार्हः स्यात् । इति गाथार्थः ॥ 20 ॥ अथ सुपक्षयुक्तश्चतुर्दशगुणवानुच्यते अणुकूल धम्मसीलो सुसमायारो य परियणो जस्स । एस सुपक्खो धम्मं निरंतरायं तरै काउं ॥ 21 ॥ इह पक्षः परिग्रहः परिकर इत्यनर्थान्तरम् । 'पक्षः परिग्रहेऽप्युक्तः' इति वचनात् । शोभनः पक्षो यस्य समुपक्षः । तमेव विशे स्वोपज्ञवृत्तियुक्तम् । / 17 / /
Page #47
--------------------------------------------------------------------------
________________ % % % पेणाह - 'अनुकूल' धर्माविभकारी 'धर्मशीलः' धार्मिकः 'सुसमाचारः' सदाचारचारी 'परिजनः' प्रतीतो यस्य एष सुपक्षोऽभिधीयते, स च धर्म 'निरन्तरायं' निष्पत्यूहं 'तरह' इति शक्नोति 'कर्त्तुं अनुष्ठातुमिति । इह भावार्थ:- अनुकूलो धर्मप्रयोजनानि कुर्वतः प्रोत्साहकः साहाय्यकर्त्ता च स्यात् । धर्मशीलो धर्मप्रयोजनेष्वभ्यर्थितो नाभियोगं मन्यते, अपि त्वनुग्रहमिति । सुसमाचारः राजविरुद्धादि - कृत्यपरिहारी धर्मलाघवहेतुर्न भवेत् । अत एवंविधः सुपक्षो धर्माधिकारी स्यादिति । इहाणणुकूलपरिय उदाहरणं पुंडणे नरे दिवायरो इन्भो अहेसि । तस्स य जोइमईकुच्छिसंभवो पभाकरो पुत्तो । बुद्धभत्ताणि सव्वाणि । अन्नया वाणिकोण गओ पभाकरो हरिथणपुरं । तत्थ य जिणदासो सेट्ठी । तस्स भारिया पउमसिरि धूया य ओरालसरीरा जिणमई नाम । सुसावगाणि सव्वाणि । तेसि भंडसालाए भंडं निक्खित्तं पभाकरेण । जिणमईरूवे बाढमज्झोववत्रेण jAr3अओ जिणदासो । सो भणइ सावगस्स दाहामि, न तुम्हारिसमिच्छादिट्ठिस्स । नत्थि उवायंतरंति सो कवडेण सावगतं सिक्खेह । धम्मं सुणेइ । cer3ae बंदई । साहुणो घयगुलवत्थाइएहिं पडिला भेइ । सुणमाणस्स उ भावओ परिणओ धम्मो । मंदरागो य जाओ, दारिगाए उबरिं । साहूण सम्भावं कहिऊण गहियाणुव्वओ सावओ जाओ । विन्नायपरमत्थेण दिन्ना से जिणदासेण जिणमई । तं गहाय गओ पुंडवद्वणमेसो । तओ जिगम सासून गंदाओ भगंति । युद्धस्स पाएस पडाहि, भिक्खू वंदाहि । सा नेच्छइ । तओ ताहि खिंसिज्जर्3a । ताहे पभागरो गगे ट्ठाइ । इच्छाए साहुवग्गं पडिला भेर्3a । अन्नया मायापिईहिं भणिओ -- पुत्त ! भिक्खुगो निमंतेहि । सो नेच्छछ । तहा विग्गहं पट्टध । यस भिच्छुएहिं विजाहिं मंतिऊण फलं इत्थे दिनं । ताहे वाणमंतरीए अहिडिओ घरं गओ भारियं भण
Page #48
--------------------------------------------------------------------------
________________ धर्मरत्रमकरणम् ॥ 18 ॥ *+36-1-9 भिच्छ्रण भत्तं देमो । सा नेच्छद । तो सयमेव काउमारदो । साविगा गंतूण खरीणं कहेइ । तेहि जोगपडिभेओ दिनो । तेण पीयमेण । वाणमंतरी नट्ठा । साभाविओ जाओ किमेस आरंभोति पुच्छछ । तीए भणियं - तुमए चेव भिक्खूर्ण भन्तमारद्धं । सो भगइ - साहू मोत्तूणामस्स न देमि । कहमम्मा पिउर्हि मणा न वंचिओम्हि । तओ तं कासुयभत्तं साहूणं दिनंति ॥ एवमणणुकूले परियणे अंतरायं संभवै । तेण भन्नर्3a - अणुकूलधम्मसीलाइविसिट्ठपरियणो धम्मारिहोति ॥ 21 ॥ इदानीं पञ्चदशं दीर्घदर्शि(त्व) गुणमाह आढवई दोहदंसो सयलं परिणामसुंदरं कर्ज । बहुलाभमष्पकेसं सलाहणिजं बहुजणाणं ॥ 22 ॥ 'आरभते' प्रतिजानीते दीर्घपरिणामसुन्दरं, कार्यमिति गम्यते, क्रियाविशेषणं वा । द्रष्टुमवलोकयितुं शीलमस्येति 'दीर्घदर्शी ' 'सकलं' समस्तं 'परिणामसुन्दरं' आयतिसुखावहं 'कार्य' कृत्यम् । तथा 'बहुला' प्रचुराभीष्टसिद्धिकं 'अल्पक्लेश' स्तोकायासं 'श्लाघनीर्य' प्रशंसनीयं 'बहुजनानां स्वजनपरिजनानां, शिष्टानामिति भावः । स किल पारिणामिक्या बुद्धधा सुन्दरपरिणाममैहिकमपि कार्यं करोति । धनश्रेष्ठिततो धर्मस्यापि स एवाधिकारीति । यत उक्तम् - "बुद्धिजुओ आलोचइ धम्मट्ठाणं उवाहि परिशुद्धं । जोत्तमपणो थिय अणुबंधं देव जत्तेण ॥ 1 ॥ " को पुणो घणसेट्ठित्ति रायगिहे नयरे महाधणो घणो सेट्ठी होत्था । तस्स य पयैभद्दाए सुभद्दाए गेहणीए चौरो पुता । धणपालो, धणदेवो, धणगोवो, धणरक्खिओ य । सव्वेवि ते सुंदेरमंदिरं कलाकुसला सोजमपुत्रा य । घरिणीओ तेसिं पहाणकुलुब्भवाओ कमेणं सिरी, लच्छी, धणा, 1 "आरभर" इत्यपि स्वोपज्ञवृत्तियुक्तम् । / 18 / /
Page #49
--------------------------------------------------------------------------
________________ धन्नाय । ते जणयपसाएण निबं सुहिया विहरंति । अन्नया सेट्ठी परिणयवओ परलोगहियं काउकामो चिंतेर्3a-एए पुत्ता मए एत्तियं कालं सुहिणो कया, संपयं पुण jar3a सुन्हा काइ गिहकआई चिंते, तो मह पव्वएव सुत्थिया हवंति । का पुण एयासिं गिहचिंताए उचियत्ति हुं नायं, जा पुनाहिया । सा कहं नायव्त्रा ? बुद्धीए । जओ लोयवाओ - 'बुद्धी कम्माणुसारिणी hor3a ' / एमाइ चिंतिऊण सेट्ठिणा पारद्वा तेर्सि बुद्धीए परिच्छा । पवत्तिओ गिहे ऊसको । निमंतिओ तासिमप्पणो सयणवग्गो, भोयाविओ सगोरखं । श्रुतत्तरे य सुहनिविट्ठो चित्तसालिगाए । संमाणिओ कुसुमविलेवणतंबोलाइणा । तस्समक्खं च धणेणाहूया सुण्हाओ, पंच पंच सालिकणे दाऊण भणियाओ य । एए सम्मं पालेयव्त्रा । जया य मग्गामि तया मम समप्पियव्वत्ति । तओ विसजिओ सयवग्गो । किमेत्थ तत्तंति ? सवियको गओ सहाणं । तत्थ जेंट्ठमुण्हाए एते पंचवि उज्झिया, जया जाइस्सर तया जओ तओ अपिसामित्ति कट्ट । बोयाए एयं चैव चिंतियं । नवरं छोलिऊण मुहे पक्खित्ता । तैयाए सुद्धवत्थेबंधिऊणाभरण करंडिगाए ठविया, तिसंज्झं पडियारिया य । चउत्थीए पुण समप्पिया कुलहरे, पत्ते पाउसे वविया, उक्खयाय, पडिउक्खया य कया । तेसिं पढमवारिसे जाओ कुलो। बीए बरसे आढगं । तैयवरिसे खारी । cautthe kuMbhA / पंचमए कुंभसहस्साणि । पुणोवि सयणसमवायपुत्रं मग्गिया जेसुहा । तएव किच्छेण सरिऊण समप्पिआ कुओवि पंच कणा । सवहसा वियाए अन्ने एएति साहिओ सम्भावो । बीयाएव एवं चैव । नवरं ते मए छोल्लिऊण भुत्तति । तहयाए गंठिबद्धा चैव समप्पिया, किर भए एवं चैव रक्खियत्ति । चउत्थीए कुंचियाओ समपिऊण भणियं मम जणयगिहेसु चिट्ठति, सगडाइपेसणेण आणावेउ ताओति । सेट्ठिणा भणियं, पुत्ति ! कीस तए एवं कयं ? / तीए भणियं - तारण समाइटुं पालेयव्वा एए, ते एवं चैव सम्मं पालिया भवंति । तओ सेट्टिणा नियाहिप्पायं साहिऊण
Page #50
--------------------------------------------------------------------------
________________ स्वोपज्ञ धर्मरवपकरणम् वृत्तियुक्तम् ॥ 19 ॥ भणिया तब्बंधुणो, किमेत्य उचियत्ति ? / तेहि भणिय तुम्भे चेव बुद्धिनिउणा पमाणं । सेद्विणा धुत्त जेष्टा उज्झणसीला, ता जं किंचि मज्झगिहे छारछगणकयवराइ उझियव्वं तत्थ एयाए अहिगारो। किंचि रंधणकंडणसोहणाइ, तमि बीयाए निओगी। तैया भंडागारसामिणी । चउत्थी सव्वाहिगारिणी । एयाए आएसेण सेसाहिं हिंडियव्वं । एवं चेव एयाओ सुहभाइणीओ भविस्संतित्ति जायमणुमयमेयं सव्वेसि । तप्पमी तासि नामपसिद्धी जाया; उझिया, भोगवई, रक्खिया, रोहिणीति । जाय च सेद्विधरं सुत्थं । तओ सलाहिओ सेट्ठी लोएण । तेणावि कयं हियैच्छिय परलोगहियंति । एरिसो दीहदंसी धम्मारिहोति ॥ 22 ॥ इदानीं विशेषज्ञममिधातुमाह- . .. वत्थूणं गुणदोसे लक्खेइ अपक्खवायभावेण । पाएण विशेसन्नू उत्तमधम्मारिहो तेण ॥ 23 ॥ 'वस्तूनां' द्रव्याणां सचेतनाचेतनानां धर्माधर्महेतूनां या गुणान् दोषांश्च 'लक्षयति' जानाति 'अपक्षपातभावेन' माध्यस्थ्यसुस्थचेतस्तया पक्षपातयुक्तो हि दोषानपि गुणान , गुणानपि दोषान् व्यवस्यति समर्थयति चेति । उक्तं च-"आग्रही बत निनीपति युक्ति तत्र यत्र मतिरस्य निविष्टा । पक्षपातरहितस्य तु युक्तिर्यत्र तत्र मतिरेति निवेशम् ॥ 1 ॥ " अतः 'प्रायेण' याहुल्येन 'विशेषज्ञः'. सारेतरवेदी 'उत्तमधर्माहः' प्रधानधर्मोचितो भवतीति शेषः । तेन कारणेन सुन्दरीनन्दवत् । उक्तं च-"एयाउ हम लई इमाओ एयंति जो विसेसझू । सो पावै सामन्नं सुंदरिनंदेण एत्युवमा ॥ 1 ॥ " इति गाथार्थः ॥ 23 ॥ सांप्रतं सप्तदशगुणमाहबुड्डो परिणयबुद्धी पावायारे पवत्तई नेय । बुड्डाणुगोवि एवं संसग्गिकया गुणा जेण ॥ 24 ॥
Page #51
--------------------------------------------------------------------------
________________ 'वृद्धः प्रवयाः 'परिणतबुद्धिः परिपक्वमतिः परिणामसुन्दरमतिरित्यर्थः । 'पापाचारे' अशुभकर्मणि प्रवर्तते नैव, स हि किल । | यशावस्थितं वस्तुतत्त्वमवबुध्यते । अत्रोदाहरणम्-एगस्स रनो दुविहा मंतिणो तरुणा, bur3A या तरुणा भणंति-एए बुड्डा मैभंसपत्ता न सम्मं मंतित्ति । ता अलमेएहिं अम्हे चेव फान्ना। अन्नया तेसि परिच्छानिमित्तं राया भणइ-भो सचिवा ! जो मम सीसे पण्हिपहार । दलयह, तस्स को दंडो कीरै ? | तरुणेहि भणियं-किमेत्य जाणियत्वं । तस्स सरीरं तिलं तिलं कपिज्जइ, सुहुयहुया सणे वा छुब्भि। तओ रन्ना बुड्ढा पुच्छिया । तेहिं एगते गंतूण मंतियं 'आसंघयपहाणा (अंतेउरप्पहाणा) महादेवी चेव एवं करेइ, ता तीए पूया चेव कीरै । एयमेयत्थं वतचंति निच्छिऊण भणियं-जं माणुसमेरिसं महासाहसमायरै, तस्स सरीरं ससीसवायं कंचणस्यणालंकारेहि अलंकिजइ । तुडेग भणियं रत्ना-साहु विनायंति, सचदंसिणोत्ति रत्ना ते चेव पमाणं कयत्ति । / यतो वृद्वा नाहितहेतुपु प्रवत्तेन्ते । ततो वृद्धाननुगच्छति यस्तन्मतानुवृत्तिपरतया स 'वृद्धानुगः सोऽप्येवमेव पापे न प्रवर्तत इति भावः । केन हेतुना ? इत्याह। 'संसर्गकृताः' साङ्गत्यजनिता गुणाः 'येन' कारणेन प्राणिनां स्युः । अत एवोक्तम्-"उत्तमजणसंसग्गी सीलदरिदपि कुणै सील्हूं। जह मेरुगिरिविलग्गं तणपि कणयत्तणमुवेइ ॥ 1 ॥ " इति गाथार्थः ॥ 24 ॥ अथाष्टादशं विनयगुणमधिकृत्याहविणओ सव्वगुणाणं मूलं सन्नाणदंसणाईणं । मोक्खस्स य ते मूलं तेण विणीओ इह पसत्थो ॥ 25 ॥ विनीयते अपनीयते विलियते वाटप्रकार कर्म येन, स 'विनयः' इति सामयिकी निरुक्तिः। उक्तं च-"जम्हा विणयै 1 "असंधयप पहाणा" इत्यपि ।
Page #52
--------------------------------------------------------------------------
________________ धमत्रप्रकरणम् स्वोपज्ञवृत्तियुक्तम् ॥ 20 ॥ कम्मं अट्ठविहं चाउरंतमोक्खाए । तम्हा अयंति विऊ विणओत्ति विलीणसंसारा ॥ 1 ॥ " स विनयः सर्वगुणानां मूलं वर्तते । यतः सूत्रम्-"विणओ सासणे मूलं विणीओ संजओ भवे । विणयाओ विष्पमुक्कस्स को धम्मो की तो ॥ 1 ॥ " कतमानाम् ? इत्याहसज्ज्ञानदर्शनादीनाम् । उक्तं च-"विणया नाणं नाणा उदसणं दसणाहि चरणं तु । चरणाहिंतो मोक्खो मोक्खे सोक्खं अणाबाई. ॥ 1 ॥ " ततः किम् ? इत्याह-'चकारस्य' पुनःशब्दार्थस्यैष योग्ः। 'ते' पुनर्गुणा मोक्षस्य मूलं 'सम्यग्दर्शनज्ञानचारित्राणि । मोक्षमार्गः' (t01।1।) इति वचनात् । 'तेन' हेतुना विनीतः 'इह' धर्माधिकारे 'प्रशस्तः' श्लाषितः । किल यः प्रकृत्यैव विनीतः । स तद्गुणादेव धर्ममवामोत्याराधयति च । पुष्पसालसुतफलसालबत् । इति गाथार्थः ॥ 25 ॥ तथाहि. मगहमंडलमंडणभूओ धणधनसमिद्धोसालिग्गामो नाम गामो। तत्थ पुष्फसालगाहावैस्स फलसालो नाम पुत्तो अहेसि । पयैभद्दओ पयैविणीओ परलोगभीरू य । तेण धम्मसत्थपाढयाओ सुयं-जो उत्तमेसु विणयं पउंजइ सो जम्मंतरे उत्तमुत्तमो होइ । तओसो ममेस जणओ उत्तमोत्ति सव्वायरेण तस्स विणए पवतो । अन्नया दिवो जणओ गामसामिस्स विणयं पौजतो । तओ एत्तोवि इमो उत्तमोत्ति जणयमापुच्छिऊण पवत्तो गामसामिमोलग्गिउं । कयाइ तेण सद्धि गओ रायगिहं । तत्थ गामाहिवं महतयस्स पणामाइकुणमाणमालोइऊण इमाओवि एस पहागोत्ति पओलग्गिओ महतयं । तपि सेणियस्स विणयपरायणमवलोइऊण सेणियमोलग्गिउमारद्धो । अन्नया । तत्थ भगवं 'वड्माणसामी समोसढो । सेणिओ सबलवाहणो वैदिउं निग्गओ । तओ फलसालो भगवतं समोसरणलच्छीए समाइच्छियं 1 "वद्धमाण" इत्यपि ॥
Page #53
--------------------------------------------------------------------------
________________ नियच्छंतो पविम्हिओ । नूणमेस सबुत्तमो जो एवं नरिंदार्विददाणविदेहि दिजइ ता अलमन्नेहिं । एयस्स चेव विणयं करेमि । वओ अवसरं पाविऊण खग्गखेडगकरो चलणेसु निवडिऊण विनविउं पवत्तो भयवं ! अणुजाणह, अहं भे ओलग्गामि । भगवया भणियं-भद्द ! नाहं खग्गफलगहत्थेहि ओलग्गिजामि, किं तु रओहरणमुहपोत्तियापाणीहिं, जहा एए अन्ने ओलग्गति । तेण भणियं -जहा तुब्भे आणवेह तहेवोलग्गामि । तओ जोगोत्ति भगवया पन्चाविओ, सुगई च पाविओत्ति । एवं विणीओ धम्मारिहो होइत्ति ॥ अथैकोनविंशस्य कृतज्ञतागुणस्याबसरस्तत्र परेण कृतमुपकारमविस्मृत्या जानातीति कृतज्ञः प्रतीत एव । अतस्तं फलद्वारेणाहबहु मन्नै धम्मगुरुं परमुवयारित्ति तत्तबुद्धिए । तत्तो गुणाण वुडो गुणारिहो तेणिह कयन्नू ॥ 26 ॥ 'बहु मन्यते सगौरवं पश्यति 'धर्मगुरूं' धर्मदातारमाचार्यादिकम, 'परमोपकारी' ममायम् , उद्धृतोऽहमनेनाकारणवत्सलेन भगवताऽतिघोरसंसारकूपकुहरे निपतन् , 'इति' एवंमकारतया 'तत्वबुद्धया' परमार्थसारमत्या स हि bhAvayatyevamAgamavAkyam"tihaM दुष्पडियारं समणाउसो । तं जहा-अम्माप्पिउणं भद्विस्स धम्मारियस्स । " इत्यादि । 'ततः तस्मात् कृतज्ञताभावजनितगुरुबहुमानाद् 'गुणानां क्षान्त्यादीनां ज्ञानादीनां वा 'वृद्धिः भवतीति गम्यते । तथा हि-स गुरोरुपकारितां परिभावयनिर्भत्सितो न कुप्यति, नापि मानमालम्बते, नापि विनयहानि विधत्ते, नापि वश्चनापरिणाममास्कम्दति । अत एव सुप्रसन्नाद्रोः सकाशात् ज्ञानादिगुणानामोति । क्रमेण गुरुपदमपि लभते । 'गुणाईः धर्मपतिपत्तियोग्यः । 'तेन' हेतुना 'इह' धर्माधिकारिविचारे 'कृतज्ञः' उक्तस्वरूप इत्यत्र भीमो दृष्टान्तः । / स चायम्
Page #54
--------------------------------------------------------------------------
________________ धमेश्वप्रकरणम् HAR स्वोपनवृत्तियुक्तम् ॥ 21 ॥ + तगराए नयरीए रैसारो राया समणोवासओ । तस्स य पुत्तो भीमो नामा । सो संगहियकलाकलावो नाणाकीलाहिं कीलंतो । भणिओ रना-पुत्त ! कहमद्धसिक्स्विओवि रमिउमिच्छसि ? / तेण भणियंताय ! कहमहमद्धसिक्खिओऽम्हि । ताहे पढियं रनापावत्तरीकलापंडियावि पुरिसा अपंडिया चेवः सव्वकलाण पहाणं ने धम्मकलं न याति । भीमेण चितिय-ताओ सच्चमुल्लवई, जमद्धसिविखओहं । नओ नामपि न मे सुअपुच्वं धम्मकलाए ता तार्य घेव पुच्छामि । तओ पुच्छिओ-ताय ! कहिं सा लब्भइ ? रना भणियं-साहूर्ण समीधे । तो खाई नेहि मं तत्थत्ति वुत्ते नीओ सो राणा साहुसमीवे । तेहिं धम्मो खिओ। अभिरुइओ कुमारस्स । तप्पमिई च सिक्खिओ चीवंदणाई । गहियाई अणुब्बयाई । जाओ प्र्म्सावो। चक्कवट्टिरजलाभाओवि अब्भहियं परितुट्ठो जिणधम्मसंपत्तीए । चितिउं पवत्तो-अहो ! पुत्तवच्छलया तायस्स ! समुदरिओह जेण रुदाओ भ्व्स्मुदाओ। पडिवोहिओम्हि पलित्तगिहपमुत्तो । सम्वहा परमोषयारिणो इमस्स विप्पियलेसोवि मए काय्व्वो। जइयव्वं च पियं संपाइउंति गहियामिग्गहो सावगधम्ममणुपालिङ पवत्तो । अन्नया रमा रायवाडियं वचंतेण दिट्ठा पासाओवरि कीलमाणी एगा सेट्टिकनया । स्वाइसयरंजिएण मग्गाविया । न य दिना सेविणा भणियं च-जै इमीए सुओ होही, न सो रज पाविही। जओ अस्थि स्नी भीमकुमारो रजारिहोति । तओ तमलभमाणो राया बाढमरहमणुपविट्ठो । सुयमिणं भीमेणं । तओ मए धरमाणे तायस्स इच्छाभंगोत्ति ससंभमेण गंतूण भणिओ सेट्ठी-देहि धूर्य देवस्स । नियमो मे रक्र्न्ने। सेद्विणा भणियं-तुह पुता होहिंति, ते मम नत्तुर्य परिभविस्संति । जै एवं न परिणिस्सामि चेवाह । फुणसु विसत्थो रायसासणंति कुमारेण वुत्ते तुद्वेग दिना सेट्टिणा दारिगा । परिणाविओ राया। जाया सा चेव महादेवी । कमेण पस्या सवलक्ख मोववेयं दास्यं । सोवि परिवडिओ कालेण । राया जाओ । भीमोवि घंभचेर +S+ ॥ 21 ॥ + +
Page #55
--------------------------------------------------------------------------
________________ धारी सम्मं समणोवासगधम्ममणुपाले । कयाह दढव्वओत्ति पसंसिओ सकेण । तयणु असदहंतो एगो देवो गणियारुवं काऊण तणणीरुवेण य गंतूण भणिओ-भो कुमार ! uttamakulasaMbhRosi, धम्मिओसि, दयालुओसि, अब्भत्थियसारोसि, तं एसा वराई मम यातुहरूवालोयणसमुच्छलियमयणानलजालालिपलित्तगत्ता कालधम्ममुवगच्छइ । जीवै य तुह ससिणेहदिट्ठिदाणेण । ता करेहि ती जीवावणेण महंतं पुनसंचयंति । कुमारेण वृत्तं - भद्दे ! न कयाइ विसं भुत्तं जीवावेइ । न सन्निवायस्स दुद्धं पच्छं । ता तीए धम्मोसहं देहि । नाहं वयभंग मंगीकरेमि । एयं चैव कारुण्णं जं परो पावे न पवत्तिजर्3a । एमाइकोमलालावेहिं पडिसिद्धा कुट्टणी । ताहे निष्पकंपत्ति पसिओ भीमो देवेण । कमेण जाओ परलोगाराहगोत्ति । एरिसो कयन्नू मुत्तभणियगुणभायणं भवति । / 26 / अथ विंशतितमगुणी परहितार्थकारी, तत्स्वरूपं नामत एवं सुगमम् । अतस्तस्य धर्मप्राप्तौ फलमाह पर हियरिओ धन्नो सम्मं विन्नायधम्मसम्भावो । अन्नेवि ठवै मग्गे निरीहचित्तो महासत्तो ॥ 27 ॥ यो हि प्रकृत्यैव परेषां हितकरणे निरन्तरं रतो भवति स 'धन्यो' धर्मधना ईत्वात् 'सम्यग् विज्ञातधर्मसद्भावः' यथावद्बुद्धधर्मतो गीतार्थीभूत इति यावत् । अनेनागीतार्थस्य परहितमपि चिकीर्षतस्तदसंभवमाह । तथा चागमः - " किं एत्तो कट्टयरं जं सम्ममा समयसभावो । अन्नं कुदेसणाए कट्टुतरागंमि पाडेइ ॥ 1 ॥ " 'अन्यानपि ' मन्दमतीन् ' स्थापयति ' स्थिरीकरोति 'मार्गे ' शुद्धधर्मे किविशिष्टः सन् ? इत्याह- 'निरीहचितों' निःस्पृहमनाः सस्पृहः शुद्धमार्गोपदेष्टापि न प्रशस्यः । उक्तं च - " परं लोकाधिकं धाम तपः श्रुतमिति द्वयम् । तदेवार्थित्वनिर्लुससारं तृणलवायते ॥ 1 ॥ " किमित्येवंविधः ? इत्याह- 'महासच्चः' इति कृत्वा, यतः सच्चवतामेवामी गुणाः संभवन्ति - " परोपकार कर तिर्निरीहता विनीतता सत्यमतुच्छ चित्तता । विद्याविनोदोऽनुदिनं न दीनता
Page #56
--------------------------------------------------------------------------
________________ धर्मरत्नप्रकरणम् स्वोपज्ञवृत्तियुक्तम् ॥ 22 ॥ गुणा इमे सत्त्ववतां भवन्ति । 1 / " इति गाथार्थ ॥ 27 ॥ इहोदाहरणम्विजयवद्धणे नयरे विसालसिद्विपुत्तो विजो नाम होत्था । तेण उवज्झायसमीवे निसुयं-पुरिसेण खमापहाणेण परहियरएण य होयव्वं । जमेत्तो इहलोयपरलोएसु कल्लाणमासाइजइ । गहियं तेण तत्तबुद्धीए । अन्नया नवपरिणीयभजाणयणकजेण गओ ससुरकुलं । आगच्छंतस्स य भजाए चिंतियं हृद्धी-निग्घिणाहं जा जणणिजणए मोत्तण परगिह वच्चामि । को पुण उवाओ? जेण एत्तोवि छुटेजामि । तओ अंतरालपत्ताए नाइदूरे जुन्नकूवं ददृण भणिओ भत्ता-ददं तन्हा इयहि मरामि, जै मे उदगं न देसि । तओ विजओ एहि इओ कूवाओ जलं पाएमिति भणंतो चलिभो कूवामिमुहं । गया पिट्ठओ इयरीवि । विसत्थं कूवालोयणपरं पेल्लिऊण तं झत्ति पलाणा गया गाम । सउणकारणाउ न तेण नीयम्हित्ति साहियं जणयाणं । इयरोयि पडतो झत्ति विलग्गो कूवतडुब्भवतरुवंधे । तयाचारेण य ओइन्नो कूबाओ। कीस तीए वराईए पेल्लिओम्हित्ति चिंततेण नायं नियगिहे दु(u)क्त्थियाए। भणियं च उवज्झाएण खमापहाणेण होयव्वं, ता अलं तं par3a कोवेगंति अप्पा संठाविऊण गओ गेहं । पुच्छिओ जणणीए-किन्नागया सुण्हा ? तेण भणियं-आगच्छंती अवसौणकारणाओ मए मुक्का । तप्पभिई च पेसिजंतोवि सो तत्थ न वच्च चिंतै य-कि तीए वराईए दुक्खुप्पायणेण । अन्नया मित्तेहिं बाढमुवहसिओ गओ तत्थ । सगोरखं च केइ दिणे अच्छिऊण गहिऊण य तं समागओ गेहू~ / कालेण य जाओ परोपरं सिणेहो । उवरएसु जणएसु ताणि चेव घरसामिर्स पत्ताणि । अन्नया चिंतियं विजएण-अहो! अवितहमुवज्झाएण मुवटुं । दिछो खमागुणो । इयाणि परहियरओ भवामि । तओ दीणाईण दाणे पवत्तो । दट्ठण य केइ विवयमाणे ॥ 20 ॥
Page #57
--------------------------------------------------------------------------
________________ पियवयणेहि उवसामेइ भणइ य--सयणस्स संतियं विप्पिय दिवपि हियए धारियव्वं । जओ ऽजंपियाओ अजंपियं वरं । परस्सवि पुच्छियाओ अपुच्छियं वरं, सुयाओ असुअं वरं । एवं सयणभावो सुहावहो होह । अन्नया जिट्ठपुत्तेण पुच्छियं-ताय! किमेवं सव्वलोयस्स उवइसिजइ ? / विजएण भणियं-वच्छ ! अणुहवसिद्धं ममेयं, तेण सव्वलोयस्स उवएसं देमि । पुणो पुत्तेण पुट्ठ-कहं भवओ अणुहवसिद्धमेयंति कहेहि, कौगं मे वै । विजएण वुत्त-सिट्ठमेव मए । 'पुच्छियाओ अपुच्छियं वरं, सुयाओ असुयं वरं' तो अलं निबंधेण । तओ पुत्तो दढयरवद्रियकौहलो पुणो पुणो झिंखइ । 'ऐणिच्छाण भणियं पिउणा-किलाहं तुह जणणीए पुरा जुनागडे खित्तो, न य मए तस्सावित सिटुं, तं च परिणामसुंदरं जायं । तएविन एयमन्नस्स साहियवंति । अन्नया सुएण । हसिऊण पुच्छिया जणणी-अम्मो! किं सच्चमेयं ? तुमए ताओ जुन्नकवे पेल्लिओ। पुत्त ! कहं जाणासित्ति मायाए वुत्ते तेण भणियं-मम तारण चेव सित्तुण्। तओ नायं भत्तणा मैयं पेल्लणंति लज्जिया धससि हिययफुट्टणेण गया पंचत्तमेसा । सोऊण हाहावं समागओ सेत्त्त्थी। विनायवुत्ततो विसन्नो बाद । ममेस दोसोत्ति अरिऊण सुइरं सुद्धिमिच्छंतेण दिट्ठा कहिवि साहुणो, मग्गिया सुद्धिं । तेहिं भणिओ-पव्वयाहि । सो भणड-कहं निद्धणेहिं परहियमायरिजइ ? कहं वा परहियविहाणाओ अन्नं कल्लाणकारणं ? / साहूहि भणियं-भद ! धम्मोबएसाओ अभयदाणाओ वा अन्नं परहियमेव नस्थि । यत उक्त-"नोपकारो जगत्यत्र तादृशः कोऽपि विद्यते । यादृशी -दुःखविच्छेदादेहिनां धर्मदेशना ॥ 1 ॥ " तथा-"जीवितार्थे नरेन्द्रोऽपि पूर्णी यच्छति मेदिनीम् । पाणिरक्षासमं दानमतो लोके न विद्यते ॥ 1 ॥ " "जो सहस्सं सहस्साणं मासे मासे गवं दए । तओवि संजमो 1 "अरच्छणिपण" इत्यपि । 2 "प्राण" इपि ॥
Page #58
--------------------------------------------------------------------------
________________ धर्मरनप्रकरणम् । / 23 / / ओ अर्दितव किंचर्ण ॥ 1 ॥ " एवं सोऊण पडिबुद्धो पव्वइओ विजओ । जाओ सपरोवयारसाहगोति । एवं परहियत्थकारी धम्मारिहोत्ति ॥ इदानीमेकविंशतितमो लब्धलक्ष्यगुणः फलतोऽभिधीयते लक्खेइ लद्धलक्खो सुहेण सयलंपि धम्मकरणिज्जं । दक्खो सुसासणिजो तुरियं च सुसिक्खिओ होई ॥ 28 ॥ 'लक्षयति' जानाति प्रतनुज्ञानावरणत्वाल्लब्धमिव लब्धं लक्ष्यं शिक्षणीयानुष्ठानं येन स ' लब्धलक्ष्यः' 'सुखेन' अक्लेशेनात्मनः शिक्षयितुश्च निर्वेदमनुत्पादयन्नित्यर्थः । 'सकलं' समस्तमपि 'धर्मकरणीयं' वन्दनप्रत्युपेक्षणादिकम् । अयमभिप्रायः -- पूर्वभवाभ्यस्तमिव सकलं झटित्येवाऽधिगच्छति । तथा चाह --- "प्रतिजन्म यदभ्यस्तं जीवैः कर्म शुभाशुभम् । तेनैवाभ्यासयोगेन तदेवाभ्यस्यते सुखम् ॥ 1 ॥ " अत एव 'दक्षो' द्राकारी 'सुशासनीयः' सुखशिक्षणीयः 'स्वरित' स्तोककालेन चकारस्थोपरियोगात् 'सुशिक्षितः' शिक्षापारगामी च ( 'भवति' ) स्मात् । आर्यरक्षितवत् - स हि दशपुरनगरे सोमदेवद्विजन्मनो रुद्रसोमायाश्च पुत्रः । कुतोऽपि पाटलिपुत्रादेश्वतुर्दशविद्यास्थानपारगो भूत्वा स्वं पुरमाजगाम । कृतामिगमो राज्ञा नागरकैश्च स्वगृहं चाविशत् । स्थितो बहिः शालायाम् सर्वस्वजनैरभिनन्दितो, न तु मात्रा । ततश्चोत्कण्ठिती मातुरभिवन्दनाय गृहान्तरविशत् । कृतवान् मातुः पादवन्दनम् । तयाऽपि दत्ताशिषा संभाषितो मध्यस्थष्टभ्या नात्युत्कटप्रमोदया । ततोऽसौ विज्ञाततदातस्तां पप्रच्छ-मातः ! मदागमनेन जनः परजनोऽपि परं प्रमोदमाससाद, न पुनर्भवती, किमत्र कारणम् ? / सावोचत् पुत्र ! कथमिव मम प्रमोदो भवति ? दुर्गतिगमननिबन्धनानि कुशास्त्राणि पठित्वाऽऽगते । यदि परं दृष्टिवादमधीत्य मां स्वोपज्ञवृत्तियुक्तम् ॥ 23 ॥
Page #59
--------------------------------------------------------------------------
________________ प्रमोदयसि । ततः किमन्यजनेनानन्दितेन, यञ्जनः मैं रोचते तदेवाध्येतुमुचितमित्यवधार्य मातरमपृच्छत् क्व पुनरम्ब ! दृष्टिवादः संपद्यते ? / तयोचे, पुत्र ! तवैवेक्षुयन्त्रागारे तोशलिपुत्राचार्याणां पार्श्वे लभ्यते । यद्येवं तुष्यतुतरामम्बा, प्रातरेव पूरयामि मनोरथान्, इत्यभिधाय दृष्टिवादपदस्यार्थमनुस्मरन्नतिक्रान्तप्रायायां रजन्यां जननीमापृच्छध प्रस्थितोऽसौ सूरीन् प्रति । प्रणतश्चान्तरा पूर्वदिवसाप्राप्तेनेक्षुयष्टिकलापसमर्पणपूर्वकस्वमित्रेण । प्रधानशकुनोऽयमित्यानन्दितेन गणिता इक्षुयष्टयः । नवपरिपूर्णा दशम्याचार्द्धमालोक्य चिन्तितमनेन - तत्र दृष्टिवादे कियन्तोऽप्यधिकारा न ज्ञायते, मया नव पूर्णा अध्येतव्याः, दशमश्चार्द्धमिति संचिन्त्य मातुर्धृतिसंपादनाय भणितो वयस्यः - एता मम मातुः समर्पणीया वक्तव्यं च यत्र प्रयोजने तव पुत्रः प्रस्थितस्तत्राहमेव प्रथममभिमुखोऽभ वमिति । गत्वा च कथिते तेन मात्राऽपि तदेव फलमबोधि । रक्षितोऽपि प्राप्तः साधूपायसमीपमज्ञाततद्वन्दनादिव्यवहारो ग्राम्य इव कथं प्रविशामि ? इत्यालोचयन् श्रावकमेकं प्रविशन्तं ददर्श, प्रविष्टश्च तदनुमार्गेण । नैषिधिकीर्याप्रतिक्रमणवन्दनप्रत्याख्यानसाधुवन्दनादि सर्वमक्षुष्णं तेन सह विधायोपविष्टो गुरुसमीपे । ज्येष्ठश्रावकावन्दनाल्लक्षितो गुरुभिरभिनवश्रावकोऽयमितिष्पृष्टश्च - देवानुप्रिय । कुतस्ते धर्मप्राप्तिरभृत् ? / रक्षितः प्राह तो वृद्धश्रावकात् । कदा ? संप्रत्येव । अत्रान्तरे साधुमिरूचे - भगवन्! शय्यातरीसुतोऽयं रक्षितकुमारः यस्यातीतवासरे राज्ञा प्रवेशोत्सवो व्यधीयत । ततोऽहो ! लब्धलक्षितास्येति विस्मितः स्निग्धमधुरया दृशा विलोक्य भणितोऽसौ सूरिभिः- सौम्य ! सर्वजनवल्लभस्य भवतः किमस्माभिरातिथ्यं विधीयताम् ? / ततः प्राञ्जलिपुटः प्रत्याह बटुः - भगवन् ! वादानेन प्रसादः क्रियताम् । सरिराह- साधु साधु शोभनो मनोरथो भवतो योग्यवासि बाढं दृष्टिवादस्य । किं तु नासौ गृहस्थेभ्यो वितीर्यते । यतयोऽप्यधीताद्यैकादशाङ्गास्तत्पाठाधिकारिणो भवन्ति । स ग्राह-यथा चारु भवति तथैव पठामि, प्रदीयतां * * * *
Page #60
--------------------------------------------------------------------------
________________ धर्मरनप्रकरणम् स्वोपनवृत्तियुक्तम् ॥ 24 ॥ दीक्षाऽपि । गुरुराह-यद्येवमापृच्छेता राजस्वजनवौं । तेनोचे-न मम राजादिभिः कार्यम् , मातृमनोरथसंपादनमेव चिकीर्षामीति निवेदितजननीजल्पोऽनल्पमतिविभवः संग्रहीतुमुचितोऽयमिति परिभाव्य प्रवाजितोसौ सरिणा । स्वजनादिभयाच विहुताः सर्वेऽप्यन्यत्र । कथानकशेषमावश्यकादवगच्छेत् ॥ __इह पुनदृष्टमात्रानुष्ठानग्राही लन्धलक्ष्यो रक्षितवद्धर्माधिकारी स्यादित्यादिप्तम् । इति गाथार्थः ॥ 28 ॥ अथ प्रस्तुतोपसंहारद्वारेण प्रकरणार्थनिगमनायाह। एए इगवीसगुणा सुयाणुसारेण किंचि व्क्खाया। अरिहंते धम्मरयणं घेत्तुं एएहि संपन्ना ॥ 29 ॥ _ 'एते' पूर्वोक्तस्वरूपाः, एकविंशतिसंख्यागुणाः श्रुतानुसारेण प्रकरणान्तरोपलभद्वारेण 'किञ्चित् असामस्त्येन, तेषां प्रकरणान्तरेषु विचित्रव्याख्यांश्रवणात्सामस्त्येन कथयितुमशक्यत्वात् 'व्याख्याताः' स्वरूपतः फलतश्च प्ररूपिताः । किमर्थम् ? इत्याहयतः 'अर्हन्ति' योग्यतासारं धर्मरनं ग्रहीतुं न पुनर्वसन्तनृपवद्राजलीलामिति भावः । कः? इत्याह-एभिः' अनन्तरोक्तैर्गुणैः 'संपमा' संगताः संपूर्णा वा । इति गाथार्थः ॥ 29 ॥ आह किमेकान्तेनैतात्वगुणसंपन्ना एव धर्माधिकारिणः, उतापवादोऽप्यस्ति ? इत्युच्यतेपायद्धगुणविहीणा एएसि मज्झमा वरा नेया । एत्तो परेण होणा दरिदपाया मुणेयव्वा ॥ 30 ॥ इहाधिकारिणत्रिधा विचिंत्या उत्तममध्यमजघन्यभावेन । तत्रोत्तमाः संपूर्णगुणा एव । पादश्चतुर्थीशोऽदै प्रतीतमेव । गुणशब्दस्य ॥ 24 ॥
Page #61
--------------------------------------------------------------------------
________________ प्रत्येकमभिसंबन्धात् । पादप्रमाणैरर्द्धप्रमाणैश्च गुणैर्ये हीनाः, 'एतेषाम्' उक्तगुणानां मध्यात्ते यथाक्रमं मध्यमा वरा ज्ञेयाः । चतुर्थांशहीना मध्यमाः, अर्द्धन हीना जघन्या इति भावः । तेभ्योऽपि हीनतरेषु का वार्त्ता ? इत्याह- 'एतो परेण' इति एभ्योऽपि परेणार्द्धादिप्यधिकैः 'हीनाः' रहिताः 'दरिद्रप्रायाः' अकिंचनजनकल्पाः 'मुणितव्याः' वेदितव्याः । यथा दरिद्रा उदरभरणचिन्ताव्याकुलतया न रत्नक्रयमनोरथमपि कुर्वन्ति, तथैतेऽपि न धर्माभिलाषमपि विदधति । इति गाथार्थः । / 30 / / एवं च स्थिते यद्विधेयं तदाह धरणत्थिणा तो पढमं एयज्जणंमि जइयव्वं । जं सुद्धभूमिगाए रेहै चित्तं पवित्तंपि ॥ 31 ॥ धर्मरत्नमुक्तस्वरूपं, तदर्थिना तल्लिप्सुना, 'ततः' तस्मात्कारणात् 'प्रथमं' आदौ एषां गुणानां अर्जने विढपने 'यतितव्यं' तदुपाजनं प्रति यत्रो विधेयः, तदविनाभावित्वाद्धर्ममाप्तेः । अत्रैव हेतुमाह - 'यस्मात् कारणात् 'शुद्धभूमिकायां' अकलङ्काधारे 'रेह' इति शोभते 'चित्र' चित्रकर्म 'पवित्रमपि प्रशस्तमपि लिखितं सत् । इति गाथार्थः ॥ 31 ॥ इहाप्यबुधजनविबोधनायागमप्रसिद्धमुदाहरणं वर्णयन्त्याचार्याः सागेयपुरे महाबलो नाम राया यमापुच्छछ - किं मम रायंतरभावि रायलीलोचियं वत्थु नत्थि ? दुएण भणियं सव्वमत्थि देवस्स एगं चित्तसहं मोतुं । तीएवि किर नयणमणोहारिविचित्तचित्तावलोयणेण रायाणो चंक्रमणलीलमायरंति । एयमाय निऊण रन्ना संजायकउगेण समाइट्ठो मंती । तेण य कारिया तुरियमेव दीहरविसाला महासहा । समाहूया नयरपहाणा विमलपहासना माणो दुबे य चित्तरा । समप्पिया तेसिमद्धद्धभाएण अंतरा चिलिमिलं दाऊण भणिया य-न तुमेहिं अन्नोन्नं कम्मं अवलोयणीयं,
Page #62
--------------------------------------------------------------------------
________________ धर्मरन - प्रकरणम् । / 25 / / नियनियबुद्धीए चित्तिय, न य वेठी मंनियव्वा, जहाविनाणं मे प्रसाओ ऽकजिहित्ति (1) / तओ ते अहमहमिगाए कम्मं पकया जाव व कंता छमासा ताव य ऊसुगेण पुच्छियं रन्ना । विमलेण भणियं - निम्माओ मदीयभागो । विरूविओ रन्ना ऐसयसुंदरोत्ति कओ से महापसाओ । तओ पुच्छिओ पभासो । सो भणर्3a-नाहमञ्जवि चित्तारंभं करेमि, जओ भूमिगाकम्ममेव मम निम्मायंति । केरिसं पुण तं भूमिकम्मंतिविम्हिएण राइणावणीया परियच्छी, जाव दिडुं तत्थ विसेसरम्मं चित्तकम्मं । तओ सकोवमिव भणिओ पभासो - भो ! किमम्हेवि विप्पयारेसि ? तेण भणियं-न सामी विप्पयारीयै, पडिबिंबसंकमो एसोति भणतेण दाविया जबणिगा । विम्हिण भणियं रन्ना - किमेरिसी भूमी कीरह ? पभासेण वृत्तं देव ! इमीए चित्तं थिरयरं भवै, वन्नयाण कंती विणा वित्थइ, रूवयाणं च भावुल्लासो होइ । तओ तुट्ठेण राहणा कओ से बिउणो पसाओ, भणियं च - एयमेवं चेव चिट्ठौ । संचारिमचिचित्तसहति औवा मे पसिद्धी हौति । एस एत्थ उवणओ-जहा चित्तं काऊण कमेण तेण भूमि सुड्डु परिकम्मिया, एवं धम्मचित्तत्थिणावि एएहिं गुणेहिं आया परिकम्मियव्वोत्ति ॥ आह धर्मों द्विधा, श्रावकधर्मो यतिधर्मश्च । श्रावकोऽप्यविरतो विरतश्च । तत्राद्यस्यान्यत्र - "तत्थहिगारी अत्थी समत्थओ जो न सुत्तपडिकुट्ठी । अत्थी उ जो विणीओ समुवठिओ पुच्छमाणो य ॥ 1 ॥ " इत्यादिनाधिकारी निरूपितः । द्वितीयस्यापि - " संपत्तदंसणाई पैदियहं जैजणा सुणेइति । सामायारिं परमं जो खलु तं सावयं चिंति ॥ 1 ॥ " तथा - "परलोगहियं सम्मं जो जिणवयणं सुणेर्3a उवउत्तो । ऐतिव्वकम्मविगमा सुकोसो सावगो एत्थ ॥ 1 ॥ / " इत्यादिभिरसाधारणैः श्रावकशब्दप्रष्टत्तिहेतुभिः 1 "कजिओहित्ति" कजिहित्ति" इत्यपि पाठौ दृश्येते । 2 विरतश्रावकस्य तु ॥ 1361616156156-196 स्वोपज्ञवृत्तियुक्तम् । / 25 / /
Page #63
--------------------------------------------------------------------------
________________ सूत्रैर्थत एवंविधाः श्रावकधर्माधिकारिण उक्ताः । तथा यतिधर्माधिकारिणोऽप्यन्यत्रान्यथैवोक्ताः । तद्यथा-"पव्यजाए अरिहा आरियदेसंमि जे समुप्पन्ना । जाइकुले हि विसिट्ठा तह खीणप्पायकम्ममला ॥ 1 ॥ तत्तोय विमलबुद्धी दुलहं मणुयत्तणं भवसमुद्दे । जम्मो मरणनिमित्तं चवलाओ संपयाओ a॥2॥ विसया य दुक्खहेऊं संजोगे नियमओ विओगोत्ति । पैसमयमेव मरणं 'एत्थ विवागो य ऐरोहो ॥ 3 ॥ एवं पयईए चिय अवगयसंसारनिग्गुणसहावा । तत्तो य तस्विरत्ता payaNukasAya'ppahAsA य ॥ 4 ॥ सुकयन्नुया विणीया रायाईणमविरुद्धकारी य । कल्लाणंगा सद्धा थिरा तहा समुवसंपन्ना ॥ 5 ॥ " तदेभिरेकविंशतिभिर्गुणः कतमस्य धर्मस्याधिकारित्वमुक्तम् ? इत्यत्रोच्यते-एतानि सर्वाण्यपि शास्त्रान्तरीयाणि लक्षणानि प्रायेण तत्तद्गुणस्थानकस्याङ्गभूतानि वर्त्तन्ते, चित्रस्य वर्णकशुद्धिविचित्रवर्णतारेखाशुद्धिनानाभावप्रतीतवत् । प्रकृतगुणाः पुनः सर्वधर्मस्थानानां साधारणभूमिकेव चित्रप्रकाराणामिति सूक्ष्मबुद्धथा परिभावनीयम् । वक्ष्यति च-"दुबिहंपि धम्मरयणं तरै नरो घेत्तुमविगलं सो उ । जस्सेगवीसगुणरयणसंपया सुत्थिया अत्थि ॥ 1 ॥ " अत एवाहसइ एयंमि गुणोहे संजायै भावसावयत्तंपि । तस्स पुण लक्खणाई एयाइं भणंति सुह्गुरुन्नो॥32॥ 'सति विद्यमाने 'एतस्मिन' अन्तरोक्त 'गुणौघे'. जघन्यमध्यमोत्कृष्टरूपे 'संजायते' संभवति 'भावश्रावकत्वमपि दुरे तावद्भावयतित्वमित्यपेरर्थः । आह-किमन्यदपि श्रावकत्वमस्ति ? येनैवमुच्यते भावभावकत्वमिति । सत्यम् , इह जिनागमे सर्वेऽपि भावाश्चतुर्विधा एव, 'नामस्थापनाद्रव्यभावतस्तन्न्यासः' (त. 1 / 5 / ) इति वचनात् । तथा हि-नामश्रावकः सचेतनाचेतनस्य 1 'ऐविवागो हवद रुद्दों इत्यपि । 2 "सर्वधर्माणाम्" इत्यपि । /
Page #64
--------------------------------------------------------------------------
________________ धर्मरत्रप्रकरणम् स्वोपज्ञवृत्तियुक्तम् + ॥ 26 ॥ पदार्थस्य यच्छावक इति नाम क्रियते । स्थापनाश्रावकश्चित्रपुस्तकर्मादिगतः । द्रव्यश्रावको शरीरभव्यशरीरव्यतिरिक्तो देवगुरुतस्वादिश्रद्धानविकलः, तथाविधजीविकाहेतोः श्रावकाकारधारकः । भावभावकस्तु-"श्रद्धालुतां श्राति शृणोति शासनं 'दान वपेदाशु पूणोति दर्शनम् । कुन्तत्यपुण्यानि करोति संयम ते श्रावकं माहुरमी विच्क्स्स्न्नाः॥1॥" इत्यादिश्रावकशब्दार्थधारी यथाविधिश्रावकोचितव्यापारपरायणो वक्ष्यमाणः, स चेहाधिकृतः । शेषत्रयस्य यथाकथंचिदेव भावादिति । नम्बागमेज्यथा श्रावकभेदाः श्रूयन्ते । यदाह स्थानाङ्गम्-"चउव्विहा सावगा पन्नता । तं जहा-अम्मापीसमाणे 1, भाइसमाणे 2, मित्तसमापणे 3, सवत्तिसमाणे 4 / अहवा चउबिहा सावगा पत्रसा । तं जहा-आयससमाणे 1, पडागसमाणे 2, खाणुसमाणे 3, खरंटसमाणे 4 / एते च साधूनाश्रित्य द्र्स्स्त्त्व्याः। ते चामीषां चतुर्णी मध्ये कस्मित्रवतरन्ति ? इति उच्यते,-व्यवहारनयमतेन भावश्रावका एवैते, तथाव्यवहियमाणत्वात् । निश्चयतस्तु खरण्टसपत्नीसमानौ मिथ्याष्टिमायौ drvyshraavko। शेषास्तु भाषश्रावकाः । तथा हि तेषां स्वरूपमेवमागमे व्याख्यायते---"चिंतर्3a जैकाई न दिट्ठखलिओवि होह निहो । एगंतवच्छलो जैजणस्स जणणीसमोसदी ॥ 1 ॥ हियए ससिणेहो चिय मुणीण मंदावरो विणयकम्मे । भाइसमो साहूणं पराभवे होइ sushaao॥ 2 ॥ मित्तसमाणो माणा ईसिं रूसइ अपुच्छिओ कज्जे । मन्नतो अप्पाणं मुणीण अयणाउ अमहियं ॥ 3 / / थद्धी छिद्दप्पेही पमायरखलियाणि निश्चमुच्चरै । सट्टो सवत्तिकप्पो साहुजणं तणसमं गणइ ॥ 4 ॥ " तथा द्वितीयचतुष्के--"गुरुभणिओ सुसत्यो विधिज्जइ अवितहो मणे जस्स । सो आयससमाणो सुसावओ बनिओ स्मे॥1॥ पत्रोण पढागा इव भामिज्जइ जो जणेण मुढेण । अविणिच्छियगुरुवयणो सो 1 अन्यत्र "धनम्" इति । 2 'समणोवासगा' इत्यपि ॥ +ERAL ॥ 26 //
Page #65
--------------------------------------------------------------------------
________________ होइ पडाइयातुल्लो ॥ 2 ॥ प्रडिवन्नमसग्गाई न मुयै गोयत्यसमणुसिट्ठोवि । थाणुसमाणो एसो अपओसी मुणिजणे णवरं ॥ 3 ॥ उम्मग्गदेसओ निन्हवोसि मृदोसि मंदधम्मोसि । इय संमंपि कहतं खरंटए सो ख्र्ण्त्त्स्मो॥4॥ जह सिढिलमसुइदव्वं छुप्पतं पिहु नरं खरंटेइ । एवमणुसासगं पिहु सितो भ्न्नीख्र्ण्त्तो॥ 5 ॥ निच्छयओ मिच्छती खरंटतुल्लो सवत्तितुल्लोकि । ववहारओ उ सड्ढा । जयंति जंजिणगिहाईसु ॥ 6 ॥ " इत्यलमतिप्रसङ्गेन । 'तस्य' पुनविश्रावकस्य लक्षणानि चिह्नानि 'एतानि' वक्ष्यमाणानि 'भगति' अभिदधति 'शुभगुरवः' संविनसूरयः । हति गाथार्थः ॥ 32 ॥ तान्येव लिङ्गान्याह-- कैयवयकम्मो तह सीलवं च गुणवं च उज्जुव्र्व्हारी। गुस्सुस्सूसोपवयणकुसलो खलु सावगोभावे ॥ 33 ॥ / कृतमनुष्ठितं व्रतविषयं कर्म कृत्यं भणिष्यमाणं येन स 'कृतवतकर्मा' 1 / 'तथा शीलवान्' अपि व्याख्यास्यमानस्वरूपः 2 / 'गुणवान' विवक्षितगुणोपेतः 3 / चकारः समुच्चये भिन्नमश्च । ततः 'ऋजुव्यवहारी च' सरलमनाश्च 4 / 'गुरुशुश्रूषः' गुरुसेवाकारी 5 / 'प्रवचनकुशलः' जिनमततत्ववित 6 / 'खलुः' अवधारणे । एवंविध एव श्रावको भवति । भावे' भावविषये bhaavshraavkH। इति गाथाक्षरार्थः ॥ 33 ॥ भावार्थ स्वत एव विभणिपुः 'यथोदशं निर्देशः' इति न्यायात् कृतव्रतकर्माणमादावाहतत्यायन्नणंजाणणेगिण्हणपडिसेवणेसं उज्जुत्तो । कयवयकम्मो चौहा भावस्थो तस्सिमो होई ॥ 34 ॥ 'तत्र तेषु षटम लिङ्गेषु मध्ये कृतवतकर्मा चतुर्धा भवतीति संबन्धः । आकर्णनं श्रवण1, ज्ञानमवबोधो 2, ग्रहण प्रतिपत्तिः3,
Page #66
--------------------------------------------------------------------------
________________ धर्मरनप्रकरणम् स्वोपनवृत्तियुक्तम् ॥ 27 ॥ प्रतिसेवनं सम्यकपालनम सर्वेषामपि द्वन्द्वः, तेषु व्रतानामिति प्रक्रमात् गम्यते । 'उद्युक्त उद्यमवान् 'भावार्थः' ऐदंपर्यन्तस्य चतुर्विधस्याप्ययमासनमणिष्यमाणो 'भवति' इति व्यक्तम् । इति गाथार्थः ॥ 34 ॥ भावार्थमेवाह-- विणयबहमाणसारं गीयत्थाओ करेइ वयसवणं । भंगयेभेयइयारे वयाण सम्म वियाणाइ ॥ 15 ॥ - विनयोऽभ्युत्थानादिः । उक्तं च-"अब्भुट्ठाणंजलीकरणं तहेवासणदायणं । गुरुभत्तिभावसुस्मसा विणो सो वियाहिओ । ॥ 1 ॥ " बहुमानो मानसः priitivishessH। तदुक्तम्- "भावेण अणुदिन चिय एस गुरू पंडिओ महप्पा य । इय माणसपरिणामो बहमाणो माणणिज्जेसु ॥ 1 ॥ ताभ्यां सारं प्रशस्तं यथा भवत्येवं प्रतश्रवण करोमीति योगः । इह चत्वारो भङ्गाः कश्चि घृत्तो विनयसारं वन्दनादिदानतः श्रृणोति परिज्ञानार्थी, न पुनर्व्याख्यातरि बहुमानवान् भवति, कर्मगुरुत्वात् 1 / अन्यस्तु बहुमानवान् भवति न विनयं प्रयुक्ते, शक्तिविकलत्वात् , स च ग्लानादिः 2 / अन्यस्तु प्रत्यासन्नकल्याणोद्वाभ्यां समेतः श्रृगोति3 / कश्चिद्गुरुतरकर्मा द्वितयमपि परिहरति श्रृणोति च, न च तस्मै गुरोरप्यागमानुसारिप्रवृत्तेः कथयितुं युक्तम् 4 / यत evamAgamaH"cattAri अवायणिज्जा पन्नत्ता । तंजहा-अविणीए 1, विगयपडिबद्धे 2, अविओसियपाहुडे 3, पपलकोवमाई 4 / " tahA"oheNavi उबएसो आएसेणं विभागसो देओ । नाणाइबुडिजणओ महुरगिराए विणीयस्स ॥ 1 ॥ " जओ-"अविणीयमाणवेतो' किलिस्सई भासई सुसं तह य । घंटालोहं नाउं को कडकरणे पवत्तेजा । / 1 / / " अतो विनयबहुमानसारं व्रतश्रवणं करोतीति प्रकृतम् । 1 अन्यत्र "मालवतो' इत्यस्ति । ॥ 27 ॥
Page #67
--------------------------------------------------------------------------
________________ तरगुणसत्तमओ अकि पचानेकधा । यत आह- सजागनायन्ना कुतः सकाशात् ? इत्याह-गीतार्थात् । तत्र-"गीयं भन्नै सुत्तं अत्थो तस्सेव होइ वक्वाणं । गीएण य अत्येण य संजुत्तो होइ गीयत्थो ॥ 1 ॥ " तस्मादन्यस्यान्यथाऽपि प्ररूपणासंभवेन विपरीतबोधहेतुत्वादिकं व्रतकर्म 1 / भङ्गकभेदातिचारान् 'बतानाम् अनुव्रतादीनां सम्यग् विजानाति । तत्र भङ्गकाः-"दुविहं तिविहेण पढमो दुविहं दुविहेण बीयओ होइ । दुविहं एगविहेणं एगविहं चेव तिविहेणं ॥ 1 ॥ एगविहं दुविहेणं एककविहेण छट्ठओ होइ । उत्तरगुणसत्तमओ अविरओ चेव अट्टमओ ॥ 2 ॥ " एते प्रत्येकं षट् षड् भवन्ति । द्विकसंयोगादिप्रकारेण चानेकधा । यत आह-"पंचण्हणुब्बयाणं एकगद्गतिगचउक्पणएहिं । पंचग दस दस पण एकगो य संजोगनायच्या ॥ 1 ॥ तत्थेकगसंजोगे पंचण्हवयाण तीसई भ्ण्गा। दुगसंजोगाण दसव्ह तिन्त्रि सट्ठा सया होति ॥ 2 ॥ तिगजोगाण दसण्हं भंगसया एगवीसई सट्ठा । पणचउसंजोगाणं चडसविसयाणि असिआणि ॥ 3 ॥ सत्तत्तरीसयाई छसत्तराइं च प्ण्च्स्ण्जोगे। उत्तरगुणाविश्यमेलियाण जाणाहि सव्वग्गं ॥ 4 ॥ सोलस चेव सहस्सा अट्टसया चेव होति अट्टहिया । एसो उ सावगाणं वयगहणविही समासेण ॥ 5 ॥ " एवमेकैकव्रतस्य नवभङ्गककल्पनया तथैकविंशतिकल्पनौकोनपञ्चाशत्कल्पनया च विचार्यमाणा अनेकधा श्रावकव्रतभङ्गका भवन्ति । ते चावहितरक्षादिसंचारणयाऽवगन्तव्याः । तन्मात्रिका चेयम्---"तिन्नि तिया तिमि या तिन्नेकेका य हुति जोगेसु । तिदुएगं तिदुएग तिदुएगं चेव करणाई ॥ 1 ॥ " स्थापनाङ्ककाः-3/3/3/22/2/ 1 1 एते तावन्नव भङ्गाः । उक्तं च-"न कुणै न कारवेई करंतमन्नपि नाणुजाणाइ । मणवैका 3।2।|।32।13। 2 एणेको एवं सेसेवि जाणेजा । ॥ 1 ॥ " एते एवानुमतिपत्याख्यानवदादित्रिकविकलाः पूर्वोक्ताः par3a भवन्ति । एतेषामेवानुमतिपरिहारेणैकविंशतिः-"तत्थ पढमपए एको भंगो, बीए tinni, taie tinni, cautthe do, पंचमछट्टेसु छ छ भंगा लन्भंति सव्वेवि एकविसा । " तथकोनपञ्चाशदेवं
Page #68
--------------------------------------------------------------------------
________________ धमरव स्वोपज्ञ-. वृत्तियुक्तम् प्रकरणम् ॥ 28 ॥ भवन्ति-"पढमेगो तिनि तिया दो नवगा तिनि तह य दो नवगा । औणापन्नं भंगा sance te हुंति नायव्वा ॥ 1 ॥ " एवमनेकधा व्रतभङ्गान् जानाति । तथा भेदान् सूक्ष्मवादरसंकल्पजारम्भजसापराधनिरपराधादिरूपान जानाति । तथातिचारान् वधबन्धछविच्छेदादीन जानाति । व्रतानामनुव्रतादीनां सम्यक् सुविचारितान् विशेषेण जानातीति द्वितीयव्रतकर्म 2 ॥ 35 ॥ अथ तृतीयमाहगिण्हइ गुरूण मूले इत्तरमियरं व कालमह ताई। आसेवै थिरभावो आयंकुवसंग्गसंगेवि ॥ 36 ॥ 'गृह्णाति' प्रतिपद्यते 'गुरूणां' आचार्यादीनां 'मूले समीपे । यतोऽभाणि-"उवउत्ता गुरुमूले संविग्गो इत्तरं व इयरं वा । अणुदिहयमणुसरंतो पालेइ विसुद्धपरिणामो ॥ 1 ॥ " आह स श्रावको देशविरतिपरिणामे सति व्रतानि प्रतिपद्यतेऽसति वा? किं चातो यद्याद्यः पक्षः किं गुरुसमीपगमनेन ? साध्यस्य सिद्धत्वात् प्रतिपद्यापि व्रतानि देशविरतिपरिणाम एव साध्यः, स चास्य स्वत एव सिद्ध इति गुरोरप्येवं परिश्रमयोगान्तरायदोषपरिहारादिति । द्वितीयश्चेत् , तर्हि द्वयोरपि मृषावादप्रसङ्गात् परिणामाभावे पालनस्याप्यसंभवात् । तदेतत्सकलं परोपन्यस्तमचारु, उभयथापि गुणोपलब्धेः । तथा हि-सत्यपि देशविरतिपरिणामे गुरुसमीपप्रतिपत्तौ तन्माहात्म्यान्मया सद्गणस्य गुरोराज्ञाऽऽआंधनीयेति प्रतिज्ञानिश्चयाद् व्रतेषु दृढता जायते, जिनाज्ञा चाराधिता भवतीति । उक्तं ca"gurumakkhio हु धम्मो संपुन्नविहीकया इय विसेसो । तित्थयराणं ANA साहुसमीवंमि वोसिरो॥1॥" गुरुदेशनाश्रवणोद्भूतकुशलतराध्यवसायात्कर्मणामधिकतरः क्षयोपशमः स्यात् । तस्माच्चाल्पं व्रतं प्रतिपित्सोरपि बहुतमव्रतप्रतिपत्तिरुपजायते । इत्यादयोऽनेके । गुणा गुरोरन्तिके व्रतानि गृह्णतः संभवन्ति । तथाऽसन्नपि विरतिभावो गुरूपदेशश्रवणानिश्चयसारपालनातो वाऽवश्यंभावी सरलहृदय ॥ 28 ॥
Page #69
--------------------------------------------------------------------------
________________ स्येति द्वयोरपि गुरुशिष्ययोर्मषावादाभाव एव गुणलाभात् । शठाय पुनर्न देयान्येव गुरुणा व्रतानि । छद्मस्थतया पुनरलक्षितसाध्यस्य शठस्यापि दाने गुरोः शुद्धपरिणामत्वाददोष एव । न चैतत् स्वमनीषिकयोच्यते । यत आह-"संतम्मिवि परिणामे गुरुमूलपवजशूमि एस गुन्नो। दढया आणाकरणं कम्मक्खओवसमवुडी a॥1॥ इय अहिए फलभावे न होइ उभयपलिमंथदोसोवि । तयभावम्मिवि दोहवि न मुसावाओवि गुणभावा ॥ 2 ॥ तग्गहणओ च्चिय तो जायह कालेण असढभावस्स । इयरस्स न देयं चिय सुद्धो छलिओवि जै असढो ॥ 3 ॥ " कृतं विस्तरेण । अत्र पुनरपि कश्चिदाह-विस्तरभीरुमपि भदन्तं किंचित् प्रस्तावादायातं - च्छामि । संप्रति दुष्षमादोषागणवन्तो गुरखो नोपलभ्यन्ते, ततः स्थापनाचार्यसमीपे श्रावको व्रतं प्रतिपद्यत्तां वा मा वा ? गुरुराहसौम्य ! कथं नाम गुरवो नोपलभ्यन्ते ? दुरदेशवर्तित्वादत्यन्तासंभवाद्वा ? यदि दूरदेशवर्तित्वात्तदा तदर्थनस्तत्रैव गन्तुमुचितं धर्मार्थित्वस्यान्यथानुपपत्तेः । अथात्यन्तासंभवोऽनुपलम्भहेतुः । सोऽतितरामनुचितो वक्तुं सूत्रविरोधात् । उक्तं च-"न विणा तित्थं नियंठेहिं नातित्था य नियंठया । छक्कायसंजमो' जाव ताव अणुसजणं दोण्हं ॥ 1 ॥ " द्वयोः सामायिकच्छेदोपस्थापनीययोकुशकुशीलयोर्वा । अथागमविरोधभयानो अत्यन्ताभावमभ्युपगच्छन्ति भवन्तः । कि तु सन्तोऽपि क्वापि वयं नोपलभामह इति भवतां मतमित्यपि महाधृष्टताविष्टोत्तरम् (?) यतः शतशः पञ्चमहाव्रतधारिणः, पञ्चसमितिप्रधानाः, त्रिगुप्तिपालनपराः, कालोचितयतनावन्तः, सततं सिद्धान्तामृतपानलालसाः, कुग्राहाग्रहविनिमुक्तमानसाः समुपलभ्यन्त एव महामुनयः । तत्कथं नोपलभ्यन्ते मध्यस्थधार्मिकैः ? इति सतोऽप्यनुपलम्भो महत् दृष्टेषणम् । सति च तस्मिन् किं व्रतग्रहणेन ? इति । तथा 1 संजओ इत्यपि । 2 'ऽअणुसजणा' इत्यपि । 3 दृष्टिदूषणे ॥
Page #70
--------------------------------------------------------------------------
________________ धर्मरत्रप्रकरणम् स्वोपज्ञ। वृत्तियुक्तम् ॥ 29 ॥ गुरुमूले प्रतिपन्नमूलगुणस्य साधोरिव श्रावकस्यापि तद्विरहे स्थाप्नागुरुरुप्दिस्स्त्त्ः। तथा चाह-"गुरुविरहम्मि य ठवणा भणिया समयंमि पुव्वसूरीहिं । आउट्टिदप्पविरओ अपमाओ चेव कप्पम्मि ॥ 1 ॥ " न चैकान्तेनासंयुक्तस्यासतो वा विरहसंभव इति, तस्माद व्यवहारनयमाश्रित्योच्यते--कालोचितक्रियावतो गीतार्थस्य निःस्पृहमतेः सर्वसववत्सलस्य गुरोरन्तिके गृही महाबतानामिवाणुव्रतानां ग्रहणं करोति न स्थापनागुरोरिति स्थितम् । तत्पुनः 'इत्वरं चातुर्मासादिप्रमितं 'इतरं' यावत्कथिकं वा कालं यावत् 'अर्थ' परिज्ञानादनन्तरं 'तानि' इति प्रस्तुतव्रतानि, इति तृतीयं व्रतकर्म 3 / 'आसेवते' सम्यक् परिपालयति 'स्थिरभावः' निष्पकम्पमनाः । आतङ्गो रोगः, उपसगों दिव्याधुपद्रवः, तयोः सङ्गेऽपि संपर्केपि सति । तत्रातकसले आरोग्यद्विजवत् , उपसर्गसङ्गे कामदेवश्रावकवत् । इति गाथार्थः ॥ 36 ॥ . . आरोग्यद्विजचरितमिदम्___उजेणीए नयरीए देवगुत्तस्स माहणस्स नंदाए मारियाए पुत्तो अहेसि । सो पुण कुओवि पुव्वदुक्याओ रोगेहिं न मुंचैत्ति अकयनामो रोगो चेव जणे पसिद्धो । अन्नया ईसरनामोऽणगारो मिक्खंतो तेसिं गिहमणुपत्तो । तओ माहणेण दारयं पाएसु पाडिऊण विनत्तो-भयवं ! तुब्भे सव्वं जाणह ता कारुन्नमवलंबिय कहेहि एयस्स रोगोवसमोवायं । साहुणा भणियं-'समुयाणतेहिं कहा कीरै । तओ तेहिं मज्झण्हसमए उजाणं गंतूण बंदिओ पुच्छिओ य । साहुणा भण्णइ-"पावाउ होइ दुक्खं तं पुण धम्मेण नासई नियमा । जलणपलितं गेहं विज्झाइ जओ जलोहेण ॥ 1 ॥ धम्मेण सुचिन्मेण सिग्धं नासंति सयलदुक्खाई । एयारिसाई नियमा 1 भिक्स्साभ्र्म्द्भिः॥ *** * * ॥ 29 // ***
Page #71
--------------------------------------------------------------------------
________________ + 5+++ न य हुंति पुणो परभवेवि ॥ 2 ॥ " एवं पबंधदेसगाए पडिबुद्धा दोवि समणोवासगा जाया । विसेसओ बडुगो दढधम्मयाए भाव। णासारं रोगमहियासेइ, सावजं तिगिच्छंपि न कारवेइ । अन्नया दधम्मोत्ति पसंसिओ देविदेण । तमसद्दहंता वेज्जरूवेण समागया दुवे देवा भणिउं पवत्ता-अम्हे एवं बडुयं पनवेमो, जै अम्हेहिं भणियं किरियं करेइ । सयणेहिं भणियं-केरिसो सा किरिया ? पुवण्हे महुअवलेहो, पच्छिमण्हे जुन्नासवपाणं, भोयणं निसाए, समक्खणं कूर, जलयराइतिविहमंसमोसहेहिं सद्धि भोत्तवति । | पडिभणियं बडुएण-एएसिमेगंपि न करेमि, व्य्भ्ण्ग्भ्याओ। विजेहिं भणियं-सरीरं धम्मसाहणं' जेण वा तेण वा पओगेण तं पौणिजै, वयभंगोवि पच्छित्ताणुचरणेण सुज्झइ चेव, इचाइविचित्तजुत्तीहि भणिओ सयणेहि रन्नावि । जाहे न पडिवजइ ताहे तुद्वेहिं पयडीहोऊण पसंसिओ देवेहि, नीरोगसरीरो को। आणंदिओ सयणवग्गो, सेसलोगो य । अहो ! धम्ममाहप्पंति पडिबुद्धा। णेगे पाणिणो । तप्पभिई च आरोगदिओ से नाम जायं । संखेवो भणियमारोग्गदियचरियं । विशेषतः पृथ्वीचन्द्रचरितादवसे यम् ॥ एवमातङ्कसङ्गेपि स्थिरचित्तः श्रावकः स्यादिति 4 / तथा कामदेवचरितं प्रसिद्धमेवेति न भण्यते । उक्तः कृतव्रतकर्मा 1 / अथ शीलवन्तमभिधित्सुराह। आययणं खु निसेवै वजइ परगेहपविसणमकज्जे । निच्चमणुब्भडवेसो न भणइ सवियावयणाई ॥ 37 ॥ | परिहरै बालेकोलं साहै कजाई महुरनोईए । इय छव्विहसोलजुओ विन्नेओ सीलवंतोत्थ ॥ 38 ॥ ___'आयतनं धार्मिकजनमीलनस्थानम् । उक्तं च-"जत्थ साहम्मिया बहवे सीलवंता बहुस्सुया । चरित्तायारसंपन्ना आययणं । तं वियाणाहि ॥ 1 ॥ " 'खुः' अवधारणे, प्र्तिप्क्स्स्प्तिस्सेधार्थ्ः। ततश्चायतनमेव निषेवते भावश्रावको, नानायतनमिति yogH। RKAR**
Page #72
--------------------------------------------------------------------------
________________ धर्मरत्रप्रकरणम् स्वोपज्ञवृत्तियुक्तम् ॥ 30 ॥ "न भिल्लपलीषु न चौरसंश्रये न पार्वतीयेषु जनेषु संवसेत् । न हिंस्रदुष्टाशयलोकसन्निधौ कुसङ्गतिः साधुजनस्य निन्दिता ॥ 1 ॥ " | तथा-"दसणनिब्भेयणिया चरित्तनिव्भेयणी य अणवरयं । जत्थ पयट्टै विगहा तमणाययणं महापावं ॥ 1 ॥ " प्रथमशीलम् 1 / तथा वर्जयति 'परगृहप्रवेशनं अन्येषां मन्दिरेषु गमनं 'अकार्ये कार्याभावे सति, नष्टविनष्टादावाशङ्कासंभवात् । एत्थ sAmAyArI"sAvago जैवि चियत्तंतेउरपरघरपवेसो बनिजइ तहावि तेण एगागिणा पुरिसरहिए परगिहे न पविसियब्वं । कजेवि परिणयवओ सहाओ घेतब्बो" इति द्वितीयं शीलम् 21 तथा 'नित्यं सदा 'अनुद्भटवेषः' अनुल्वणनेपथ्यो भवति भावश्रावको न pidd'gpraaynepthyH| तथा हि-"लंखस्स व परिहाणं गसइ व अंगं तहंगिया गाढा । सिरवेढो ढमरेणं वेसो एसो सिडंगाणं ॥ 1 ॥ सिहिणाण मग्गदेसो उग्घाडो नाहिमंडलं तह य । पासा य अद्धपिहिया कंचुयओ एस वेसाणं ॥ 2 ॥ " इहवं तदाकूतम्-पुरुषाणां स्त्रीणां च नानादेशेषु नानारूपाणि नेपथ्यानि भवन्ति, ततो यद्यत्रानिन्दितं शिष्टाभीष्टं च, तच्छावकश्राविकाभिर्नेपथ्यं विधेयमिति । अन्ने bhaNaMti"kuladesANa विरुद्धो वेसो रनोवि कुणै नो सोहं । वणियाण विसेसेणं विसेसओ ताण इत्थीणं ॥ 1 ॥ संतलयं परिहाणं झलं व चोलाइयं च मज्झिमयं । सुसिलिट्ठमुत्तरीयं धम्म लच्छि जसं कुणै । / 2 / / परिहाणमणुन्भडचलणकोडिमजायमणुसरंतं तु परिहाणमकमंतो कंचयओ होइ सुसिलित्त्त्थो॥3॥" इत्यायेतदपि सङ्गतमेव, किं तु क्वचिदेव देशे कुले वा घटते । श्रावकास्तु नानादेशेषु कुलेषु च संभवन्ति, तस्माद्देशकुलाविरुद्धो वेपोऽनुद्भट इति व्याख्यानं व्यापकमिह सङ्गतम् । इति तृतीयं शीलम् 3 / तथा 'न भगति' न ब्रते सविकाराणि रागद्वपविकारोत्पत्तिहेतुभूतानि वचनानि, वाचस्तत्परीहास्यादिभिः परिवादशीलतया, मुखरतया वा । तत्र रागोत्पादकानि शृङ्गारसाराणि । यथा-"राज्ये सारं वसुधा वसुंधरायां पुरं पुरे सौधं । सौधे तल्पं तल्पे वराङ्गनेतीह सर्वस्वम् ॥ 1 ॥ ॥ 30 ॥
Page #73
--------------------------------------------------------------------------
________________ I दधिशीताम्बुताम्बूलपुष्यपण्याङ्गनाजनैः । असारोऽप्येष संसारः सारवानिव लक्ष्यते ॥ 2 ॥" तथा -- "प्रियादर्शनमेवास्तु किमन्यैर्दर्शनान्तरैः । प्राप्यते यत्र निर्वाणं सरागेणा चेतसापि ॥ 1 ॥ " द्वेषोदयकारणानि -" रे दासीसुय ! माईय माया ते छिंछई जण सिद्धा । खरफरुसवयणतविओ मरेज मारेज वा कोइ ॥ 1 ॥ एसो चोरो जारो निही य लद्वो इमेण निम्तो । एसो रायविरोही मंसकरवाई इमो अहवा ॥ 2 ॥ पाविट्ठा रायाणो दसवेससमत्ति जं सुई भणियं । रायगुरू सुरपाई दासीए पई गुरू कहणु ॥ 3 ॥ एमाईवयणाई फरुसाइ परस्स अप्पणो चैव । उवघायकुलक्षयकारणाई विगियाई सव्वाई ॥ 4 ॥ " तथा धर्मविरुद्धान्यपि न ब्रूते भावभावकः । तद्यथा - "हत्यागया इमे कामा कालिया जे अन्नाग्या। को जाणइ परे लोए अस्थि वा नत्थि वा पुणो ॥ 1 ॥ इति चतुर्थ शीलम् 4 ॥ 37 ॥ तथा 'पहिहरति' नासेवते 'बालक्रीडा' बालिशजनविनोदव्यापाराम् । उक्तं च- "चरंगसारिपट्टियबट्टाई लावयाइजुद्वाई । पम्होत्तरजमगाई पहेलियाईहिं नो रमह ॥ 1 ॥ " इति पञ्चमशीलम् 5 / तथा 'साधयति' निष्पादयति 'कार्याथि' प्रयोजनानि 'मधुरनीत्या' सामपूर्वकम् ॥ सौम्य ! सुन्दर ! एवं कुरु, एवं क्रियते, इत्थं कृतं सुकृतं स्यात् इति शिक्षादानेन परिजनं कर्मकरादिलोकं मधुरगिरा प्रवर्त्तयति । यतः - "प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः । तस्मात्तदेव वक्तव्यं किं वचनेऽपि दरिद्रता ॥ 1 ॥ अशिक्षितात्मवर्गेण ग्लानिं याति यतः प्रभुः । अतः शिक्षाः प्रदातव्या प्रत्यहं मृदुभाषया ॥ 2 ॥ " तथा "स्वाधीने माधुर्ये मधुराक्षरसंभवेषु वाक्येषु । किं नाम सत्त्ववन्तः पुरुषाः परुषाणि भाषन्ते ॥ 1 ॥" अन्यैरप्युक्तम् - "क्षमी यत्कुरुते कार्य न तत्कोपवशं गतः । कार्यस्य साधनी प्रज्ञा सा चक्रुद्धस्य नश्यति ॥ 1 ॥ " इति मतान्तरे दुराराध्यताभिधानमेतत् पष्ठं शीलम् 6 / भावश्रावकस्य शीलान्तरव्युदासेन शीलवन्तमुपसंहरन्ति । इत्युपदर्शितपइविधशीलयुक्तो विज्ञेयः शीलवान्, 'अत्र' श्रावकविचारे । इति गाथाद्वयार्थः ॥38॥
Page #74
--------------------------------------------------------------------------
________________ धर्मरनप्रकरणम् ॥ 31 ॥ स्वोपज्ञवृत्तियुक्तम् ____एतदेव शीलं गुणदोषोपदर्शनद्वारेण भावयन्नाहआययणसेवणाओ दोसा झिज्जति वडै गुणोहो । परगिहगमणपि कलंकपंकमूलं सुसीलाणं ॥ 39 ॥ सहै पसंतो धम्मी उब्भडवेसो न सुंदरो त्स्स्। सवियारजंपियाई नूणमुईति रागगि ॥ 40 ॥ वालिसजणकोलावि हु लिंगं मोह्स्स्न्न्त्थ्द्ण्द्दाओ। फरुसवयणाभिओगो न संगओ सुद्धधम्माणं ॥ 41 ॥ आयतनमक्तस्वरूप. तस्य सेवनादपासनात 'दोषाः' मिथ्यात्वादयो 'हीयन्ते' हानिमुपयान्ति । 'वर्धते' वृद्धिमुपैति 'गुणोघः' ज्ञ्यानादिगुन्न्क्लाप्ः। तथा हि-"सन्तप्तेऽयसि संस्थितस्य पयसो नामापि नो दृश्यते मुक्ताकारतया तदेव नलिनीपत्रस्थितं व्यज्यते । खातौ सागरशुक्तिमध्यपतितं तज्जायते मौक्तिकं प्रायेणाधममध्यमोत्तमगुणः संवासतो जायते ॥ 1 ॥ " 'परगृहगमनं' पूर्वोक्तं, अपिशब्द उपरि योक्ष्यते । 'कलङ्कपङ्कमूलं' अभ्याख्यानप्राप्तिहेतुः 'सुशीलानामपि साधनामपीति भाव्ः। तथा ह्यागमे भिक्षार्थमपि । गतस्य साधोरुपवेशनं निषिद्धम् । यतोऽवाचि-"गोयरग्गपविट्ठस्स निस्सेज्जा जस्स कप्पइ । इमेरिसमणायारं आवज्जइ अबोहियं । / 1 विचत्ती बंभचेरस्स पाणाणं च वहे वहो । वणीमगपडिग्धाओ पडिकोहो अगारिणं ॥ 2 ॥ अगुत्ती वंभचेरस्स इथिओं वावि संकणा । कुसीलवडणं द्वाणं दूरओ परिवज्जए ॥ 3 ॥ श्रावकस्तु सुतरां शङ्कास्थानं स्यात् । अवश्येन्द्रियत्वाद् व्रतहानि चाप्नुयात् । उक्तं च-"सन्मार्गे तावदास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणां तावल्लज्जां विधत्ते विनयमपि समालम्बते तावदेव । भ्रूचापाकृष्टमुक्ताः 1 'सन्तप्तायसि' इत्यपि ॥
Page #75
--------------------------------------------------------------------------
________________ श्रवणपथयुषो नीलपक्ष्माण एते यावल्लीलावतीनां न हृदि धृतिमृषो दृष्टिबाणाः पतन्ति ॥ 1 ॥ " तथा 'सहई' इति शोभते 'प्रशान्तः' प्रशान्तवेषो 'धर्मी' इति धर्मवान् धार्मिकः श्रावको यति, अतः कारणात् 'उद्भटवेषः' सगान्धजघन्यजननेपथ्यो 'न सुन्दरो' नैव शोभाकारी 'तस्य' धार्मिकस्य स हि तेन सुतरामुपहासस्थानं स्यात् । 'नाकामी मण्डनप्रियः' इति लोकोक्तविशेषतो योपिद्विधवा च । भणितं च केनापि-"लन्होच्छी सद्दालं जुत्तं मायावित्तहं करै न वुत्तौ । पसरह जाइवियालह आवै एह नारि महु मणह न भावै ॥ 1 ॥ " तथा 'सविकारजल्पितानि सश्रृङ्गारभणितानि 'नूनं निश्चितं 'उदीरयन्ति' उद्दीपयन्ति रागाग्निम् । अत एवोक्तम्-"जं सुगमाणस्स कहं सुट्टयरं जलै माणसे मयणो । समणेण सावएणविन सा कहा होइ कायच्वा ॥ 1 ॥ " उपलक्षणं चैतत्-द्वेषानलमप्युदीरयन्ति कानिचित् । यदाह-"मम्म कम्म जम्मं तिनिवि एयाई मा हु पयडेज्जामा मम्मकम्मविद्धो मरेज्ज मारेज्ज वा कोई ॥ 1 ॥ " तथा 'बालिशजनक्रीडाऽपि वर्णितस्वरूपा 'हुः अल्न्ग्कारे। 'लिङ्गं चिह्न 'मोहस्य अज्ञानस्य 'अनर्थदण्डत्वात् निष्फलपापारम्भप्रवृत्तेः । तथा परुपवचनेन 'रे. दरिद्र ! दासीपुत्र !' इत्यादिनामियोग आज्ञादानं 'न सङ्गतो' नोचितः 'शुद्धधर्माणां' प्रतिपन्नजिनपतिमतानां धर्महानिः, धर्मलाघवहेतुत्वात् । तत्र धर्महानिः-"फरुसवयणेण दिणतवं अहिविखवंतोवि हणइ मासतवं । वरिसतवं सवमाणो हणइ हणतोऽवि सामन्नं ॥ 1 ॥ " इत्याद्याप्तवचनात् । धर्मलाघवं पुनरहो! महाधार्मिकाः, परपीडापरिहारिणः, सविवेकाश्च श्रावका यदेवं ज्वलदङ्गारोत्कराकारगिरो निगिरन्तीत्यादिलोकोपहासात् । तथा-"अप्रियमुक्ताः पुरुषाः प्रवदन्ते द्विगुणमप्रियं यस्मात् । तस्मान वान्यमप्रियमप्रियं वा श्रोतुकामने ॥ 1 ॥ " तथा "विरज्यते परीवारो नित्यं कर्कशभाषिणः । परिग्रहे । विरक्ते च प्रभुत्वं हीयते नृणाम् ॥ 1 ॥ " इत्यायेहिकानर्थाश्च परुषभाषिणां संभवन्ति । सर्वथा न शोभते जैनानां कषायानलोद्दी
Page #76
--------------------------------------------------------------------------
________________ धर्मरवप्रकरणम् ॥ 32 ॥ पनम् । उक्तं च - "जह जलै जलौ लोए कुसत्थपवणाहओ कसायग्गी । तं चोज्जं जं जिणबयणसलिलसित्तोवि पज्जलै ॥ 1 ॥ " अत एव भगवता महावीरेण महाशतकमहाश्रावकः सत्येऽपि परुषे जल्पिते प्रायश्चित्तं ग्राहितः ॥ 39 ॥ 40 ॥ 41 // तत्संविधानकं चेदम्-- रायगिहे नयरे महासयगो गाहावई होत्था । तस्स अट्ठ हिरमकोडीओ निहीपत्ताओ, अट्ठ वुडिपत्ताओ, अट्ठ वित्थरपौत्ताओ, अट्ठ वया दसगोसाहस्सिया । रेवैपमुहाओ तेरस भज्जाओ । रेवईए कोलघरियाओ अट्ठ हिरनकोडीओ निहाणपौत्तओ, अट्ट वुड्ढि - पत्ताओ, वित्थरपौत्ताओवि अट्ठ, दस दस गोसाहस्सिया अट्ठ वया । सेसियाणं तिसुवि ट्ठाणेसु एगेगा हिरनकोडी, एगेगो बओ दसगोसाहस्सिओ । एवं से अंडे दित्ते अपरिभूए बहूणं सेडिसत्थवाहपमुहाणं सयणपरियणस्स मेडिभूए विह्र्ह्। अभया भयवं महावीरे गामा गामं विहरमाणे तत्थ समणुपत्ते गुणसिलए उज्जाणे समोसटे रइयं देवेहिं समोसरणं । निग्गओ बंदणवडियाए सेणिओ राया नागरजणो महासयगो य । वंदिऊणोवविद्वाण सव्वेसिं पारद्धा भगवया धम्मका । तंजदा - असारी संसारो जम्मजरामरणरोगसोगाइमहाससंताप । दुल्लहो जाइकुलरूवारोग्गसंगओ मणुयभावो । अणिचं जीवियं पहवै । अविभायागमणो मचुमहारक्वसो । सव्वा समत्थाणत्थसत्थवारणनिवारणमहामहंदे धम्मे चेव ओज्जमो काउमुचिओ सयन्नविभाणाणति । एवमाइअमयनिस्संदसुंदरं जिदिसणं सोऊण पडिबुद्धा बहवे पाणिणो, गहिओचिओचियधम्मा य गया नियनियड्डाणेसु । महासयगोवि सम्मत्तपवित्त चित्तो पंचान्वयमूलं सत्तसिक्खावयसोहियं सावयधम्ममुवसंपञ्जिऊण महानिहाणला भाओवि अम्भहियपरिओसो पणमिऊण परमेसरं पत्तो नियमंदिरं । पदिणवड्ढमाणपरिणामो पालिउं पवतो सावगधम्मं । इओ य सा रेवई गुरुकम्मयाए तस्संसग्गीए न नाम पडिबुद्धा । स्वोपज्ञवृतियुक्तम् ॥ 32 ॥
Page #77
--------------------------------------------------------------------------
________________ अयि अहियवरं बिसयलाला मज्जमंसरसगिद्धा य जाया । तओ अन्नया उग्घोसिए ऽअमाघाए तीए मंसमलभमाणीए भणियाऽभिओगपुरिसा - मम गौलाओ दुवे कल्होडगे वहिऊण मंसमाणेह । तेहिवि तहेव कए पैदिणं दो दो कल्होडगे विणासाविउमारद्धा । अनया विसयगिद्धिविद्धिओ ताओ दुवालसवि सवत्तिओ विसप्पओगेण सत्थपओगणे य केणावि अविन्नाया विणिवाण्डू । ताइ संतियं हिरण्णसुवनाइ पडिगाहित्ता तुट्ठचित्ता विहरै । सोवि महासयगो चोदसहं वासाणं पांते जेसुयं कुटुंबे ट्ठवित्ता पोसहसा - लमणुपविसइ, उवासगपडिमाओ पडिवज्जइ । तमन्नया सा रेवई मज्जमंसरसभत्ता उवसग्गिउं पक्ता भणइ - पाणवल्लह ! किमेडणा कट्ठाणुट्ठाण, एयं तुह सरीरं सोमालं सुहलालियं च ता भुंजाहि ताव पुब्वज्जियधम्मफलं । मा अवहीरेहि भावाणुरतं किंकरीभावपत्तं ममं वराइणित्ति । तहवि अहिया सिया तेण निचलचित्तेण उवसग्गा । फासियाओ एगारसवि उवासगपडिमाओ । पत्थावं जाणिकण पडिवममणसणं । तओ सुहभावणाभावणपरस्स कम्मरखओवसमेण समुपष्णमोहिनाणं महासयगग्स । तेण य सो पुज्वओ लवणसमुद्दे जोयणसहस्सं जाणइ पास । एवं दाहिणेण पच्छिमेग य । उत्तरेण चुल्ल हिमवतं वासहरपव्त्रयं । अहे रयणप्पहाए लोलुयं नरयं जाणह पासइ । अन्नया सा भज्जणुपाणमत्ता पावा रेवईवि पुणो उवसग्गौं पवत्ता । तओ किमेसा एरिसित्ति सवियकेण - पत्तो महासयगेण ओही । नायं च तीए निसेसं चरियं । लक्खियं च नरयगइगामित्तं । तओ भणिया रेवई - पावे ! केत्तियमञ्जवि पावमुवजेसि । गच्छसि तुमं सतरतंते अलसयवाहिपीडिया मरिऊण लोलुयनरयमित्ति । तं च सोऊणावगयमया मरणभयाभिभ्रया कुविओ बाढमज्ज महासयगोत्ति अट्ठवसट्टा गया एसा समंदिरं । तंमि दिणे भगवं महावीरो तत्थेव विरह । तओ गोयमसा 1 'अमारीप' इत्यपि । 2 "विणिधाद्" इत्यपि ॥
Page #78
--------------------------------------------------------------------------
________________ धर्मरनप्रकरणम् ॥ 33 ॥ समाइसइ-गच्छ गोयमा ! महासयगं सावगं भणाहि-न खलु कप्पइ समणोवासगाणं सचंपि परपीडाकरं भासं भासित्तए, विसेसओ स्वोपज्ञते उत्तमगुणट्ठाणट्ठियस्स कयभत्तपञ्चक्खाणस्स । ता तुमं तस्स दुब्भासियस्स पायच्छितं पडिवज्जाहित्ति । तहत्ति पडिवजिऊण गोय वृत्तियुक्तम् मसामिणा भणिओ भगवंताएसं महासयगो । सोवि संवेगभरनिब्भरमणो भगवंत बंदिऊण सम्ममालोएह निंदा गरहै, भगवओ गोयमस्स समीवे पायच्छित्तं पडिवज्जिऊण कयसरीरपरिचाओ सोहम्मे कप्पे अरुणाभे विमाणे चौपलिओवमट्टिईओ देवो स्मुप्प्न्नो। संखेवओ भणियं महासयगचरियं । विसेसओ उवासगदसंगाओ नायव्बंति ॥ उक्तं द्वितीयं भावश्रावकलक्षणम् 2 / अधुना तृतीयममिधित्सुः संबन्धगाथामाहहै जैवि गुणा बहुरूवा तहवि हु पंचहि गुणेहि गुन्न्व्ण्तो। इह मुणिवरेहि भणिओसरूवमेसि निसामेहि ॥ ___'यदि' इत्यभ्युपगमे । अभ्युपगतं मयेदम् । गुणाः 'बहुरूपाः बहप्रकारा अक्षुद्रत्वादय औदार्यादयोऽन्येऽपि प्रियंवादितादयः । तथाऽपि पञ्चभिर्गुणैर्गुणवान 'इह' श्रावकविचारे 'मुनिवरैः' गीतार्थगुरुभिः 'भणितः उक्त्ः। 'स्वरूप' स्वतवं 'एषां' गुणानां 'निशामय' | आकर्णय, इति शिष्यप्रोत्साहनाय क्रियापदम् । प्रमादी शिष्यः प्रोत्साह्य श्रावणीय इति ज्ञापनार्थम् । इति गाथार्थः ॥ 42 ॥ स्वरूपमेवाहसज्झाए करणंमि य विणयम्मि य निच्चमेव उज्जुत्तो। सव्वत्थर्णेभिनिवेसो वहै रुइं सुहु जिणेवयणे ॥ 43 ॥ | ___ शोभनमध्ययनं स्वेनात्मना वाऽध्यायः स्वध्यायः स्वाध्यायो वा, तस्मिन्नित्यमुद्युक्त इति योगः 1 / तथा 'करणे' अनुष्ठाने 2, 13133 'विनये' गुर्वाद्यभ्युत्थानादिरूपे ऽनित्यं सदैव 'उद्यक्त' प्रयत्नवान् भवतीति प्रत्येकमभिसंबन्धात् । इति गुणत्रयम् 3 / तथा 'सर्वत्र'
Page #79
--------------------------------------------------------------------------
________________ सर्वप्रयोजनेष्वहिकामुष्मिकेषु, न विद्यतेऽभिनिवेशः कदाग्रहो यस्य सः 'अनभिनिवेशः प्रज्ञापनीयो भवतीति चतुर्थों गुणः 4 / तथा 'वहति धारयति 'रुचि' इच्छां श्रद्धानं वा 'सुटु' बादं 'जिनवचने' पारगतगदिते 5 / इति गाथार्थः । / 43 ॥ ___इत्थं गणनयोपदये गुणान् भावार्धकथनतः प्रदर्शयन्नाह। पढणाईसज्झायं वेरग्गनिबंधणं कुणै विहिणा । तवनियमवंदणाईकरणंमि य निच्चमुज्जमै ॥ 44 ॥ | अब्भुट्टाणाईयं विणयं नियमा पउंजइ गुणीणं । अणभिनिवेसो गोयत्थभासियं नन्नहा मुणै ॥ 45 ॥ | सवणकरणेसु इच्छा होइ रुई सद्दहाणसंजुत्ता । एईए विणा कत्तो सुद्धी सम्मत्तरयणस्स ॥ 46 ॥ पठनमपूर्वश्रुतग्रहणम् , आदिशब्दात् प्रच्छनापरावर्तनाऽनुप्रेक्षाधर्मकथा गृह्यन्ते, पञ्चप्रकारमपि स्वाध्यायं कराति । किविशिष्टम् ? 'वैराग्य निबन्धन' विरागताकारणम् , 'विधिना' विनयबहुमानप्रधानम् । तत्र पठनविनयः-"पर्यस्तिकामवष्टम्भं तथा पादप्रसारणम् । विकथां प्रबलं हास्यं वर्जयेद्गुरुसन्निधौ ॥ 1 ॥ " पठन्निति भाव्ः। पृच्छाविनयः-"आसणगओन पुच्छेजा नेव सेजागोवि y। आगम्मौक्कडिओ संतो पुच्छेजा प्ण्ज्लिपुद्दो॥1॥" परावर्त्तनविधिरयम्-"फासुयथंडिलैरियं पडिकतो अब घिय्सामिओ। चेलंचलपिहियमुहो सपयच्छेयं गुणै सड्ढो ॥ 1 ॥ अनुप्रेक्षा भावना तद्विधिः-"चारित्तसंपउत्तो सुकयसुयपरिग्गहो निराबाहं । भवविलया य पसत्थं भावेजा भावणाजालं ॥ 1 ॥ " धर्मकथाविधिः-"सुद्धं धम्मुवएसं गुरुप्पसाएण सम्ममवबुद्धं । सपरोवयारजणगं जोगस्स कहेज धम्मत्थी ॥ 1 ॥ " तपोनियमवन्दनादीनां करणे समाचरणे, चकारात्कारणानुमोदनयोश्च, 'नित्यं प्रतिदिनं
Page #80
--------------------------------------------------------------------------
________________ धर्मरत्रप्रकरणम् स्वोपज्ञवृत्तियुक्तम् ॥ 34 ॥ | 'उद्यच्छति' प्रयतते । तत्र तपोनशनादि द्वादशधा । तदुक्तम्-"अनशनमूनोदरता वृत्तेः संक्षेपणं रसत्यागः । कायक्लेशः संलीनतेति बाह्यं तपः पोढा ॥ 1 ॥ प्रायश्चित्तध्याने वैयावृत्त्य्विन्याव्थोत्स्र्ग्ः। स्वाध्याय इति तपः षट्प्रकारमाभ्यन्तरं भवति ॥ 2 ॥ " नियमा यतिविश्रामणोत्तरपारणककृतलोचसाधुघृतदानादिविषयाः । उक्तं च-"पहसंतगिलाणस्स य आगमगहणे य लोयकडसाहू । उत्तरपारणगम्मि य दाणं 'सुबहुप्फलं होइ ॥ 1 ॥ " वन्दना चैत्यगुरुविषया, आदिशब्दात्पूजनादिपरिग्रहः, तेषां करणे नित्यमुद्यच्छति गुणद्वयस्य भावने । इत्याद्यगाथार्थः ॥ 44 ॥ तथा अभिमुखमुत्थानमभ्युत्थानं, तदादिर्यस्य सोऽभ्युत्थानादिः, आदिशब्दः स्वागतानेकभेदसंग्रहार्थः । ते च विनयसमाध्यध्ययनादवगन्तव्याः । तमित्थंभूतं विनयं 'नियमात्' निश्चयेन 'प्रयुक्त विदधाति 'गुणिनां' आचार्यादीनां, विन्य्मूल्त्वाद्ग्न्न्प्र्ण्प्रायाः। आह च-"विनयफलं शुश्रषा गुरुशुश्रूषाफलं श्रुतज्ञानम् । ज्ञानस्य फलं विरतिविरतिफलं चाश्रवनिरोधः ॥ 1 ॥ संवरफलं तपोबलमथ तपसो निर्जराफलं दृष्टम् । तस्माक्रियानिवृत्तिः क्रियानिवृत्तेरयोगित्वम् ॥ 2 ॥ योगनिरोधाद्भवसन्ततिक्षयः सन्ततिक्षयान्मोक्षः । तस्मात्कल्याणानां सर्वेषां भाजनं विन्य्ः॥3॥" इति तृतीयगुणफलम् । 'अनभिनिवेशः' अभिनिवेशरहितो ऽगीतार्थभाषितं श्रुताधिकोपदिष्टं 'नान्यथा' असद्भावरूपतया 'मुगति प्रतिपद्यते, मोहोद्रेकाभावेन कदाग्रहाभावात् । उक्तं च-"न 'मोहोद्रेकताभावे स्वाग्रहों जायते क्वचित् । गुणवत्यारतन्त्र्यं हि तदनुत्कर्षसाधनम् ॥ 1 ॥ " इति चतुर्थगुणदंपर्यम् । इति द्वितीयगाथार्थः ॥ 45 ॥ तथा श्रवणमाकर्णनं, करणमनुष्ठानं, तयोः 'इच्छा' तीव्राभिलाषो भवति रुचिः 'श्रद्धानसंयुक्ता' प्रतीतिसंगतेति पञ्चमो गुणः । अस्या एव प्राधान्यख्यापनायाह-'अनया' द्विस्वरूपया रुच्या 'बिना' अभावेन 1 'तु बहुप्फलं" इत्यपि । 2 "-यमन्तव्याः" इत्यपि । 3 "मोहोद्रिक्तता" इत्यपि ॥ ॥ 34 ॥
Page #81
--------------------------------------------------------------------------
________________ 'कुतः शुद्धिः' न कुतोऽपीत्याकृतम् । 'सम्यक्त्वरत्नस्य' प्रतीतस्य शुश्रूषाधर्मरागरूपत्वात् । तयोश्च सम्यक्त्वसहभा विलिङ्गतया प्रसिद्धत्वात् । उक्तं च- "सुस्स धम्मराओ गुरुदेवाणं झास्माहीए। वेयावच्चे नियमो सम्मद्दिस्सि लिंगाई ॥ 1 ॥ " इति पञ्चमगुणभावना । अन्ये तु पञ्चगुणानित्थमभिदधति - "सुत्तरुई अत्थरुई करणरुई चैवञ्णभिनिवेसरुई । गुणवंते पञ्चमिया अणिट्ठिओच्छाहया होइ । / 1 / / " अत्रापि सूत्ररुचिः पठनादिस्वाध्यायप्रवृत्तिः । अर्थरुचिश्वाभ्युत्थानादिविनयं गुणिनां प्रयुङ्क्ते । करणानभिनिवेशौ तुल्यावेव । अनिष्ठितोत्साहता पुनरिच्छावृद्धिरेवेति न विरोधः शङ्कनीय इति ॥ 46 ॥ ननु किमिच्छामात्रेणापि फलप्राप्तिरिष्यते सद्भावसारेणेष्यत एव ? इति ब्रूमः । तथा हि एगंमि सन्निवेसे एगस्स कुलपुत्तस्स य दो पुत्ता, जसो सुजसो य । दोवि जोवणत्था कयाइ धम्मदेवसूरिसमवे धम्मं सोऊण पडिबुद्धा पञ्चमुडिया पियरो आपृच्छंति । नेहमोहियाणि ताणि न य विसर्जति । बहुं च भन्नमाणेहिं तेहिं भणियं एगो पच्चयौ, एगो म्हं 'बुड्ढभावे परिवालगो भवतु । तओ जेद्वेण भणिओ कणिट्ठो, तुमं चिट्ठ, अहं पव्वयामि । 'तओ सो भै, अहं चेव पव्त्रयामि । तओ जसेण वरमेसोवि ताव नित्थरौ । अहं पुण दुप्पडियारागि जणयाणि कहमवमण्णेमित्ति चितिऊण विसजिओ सुजसो पओ विहिणा । विसुद्वपरिणामो नाणचरित्ता राहणसारो विहरः । इयरोवि जणएहिं अणिच्छंतोवि कारिओ तहविह कुलकन्नयाए पाणिग्गणं । पवत्तो kisikmmaadd'vvsaae| गिवावारपवतोवि वयगहणेक्कचित्तो कालं गमेर । उवरएसुबि जणएम दक्खिन्नसारयाए पैदिणं भमापुच्छइ । सावि दीणाणणा रुयै चेव न उण विसञ्जइ । तओ सो तीए पडिवोहणोवा यमलहंतो दुव 1 'बुड्ढवये' इत्यपि । 2 "तभ" इति कचिन्नास्ति ।
Page #82
--------------------------------------------------------------------------
________________ धर्मरत्नमकरणम् । 35 / / चिट्ठ । इओ य सुजससाहू विविहतवोकम्मतणुइयसरीरा ओहिणोवलद्धजेट्टभाइपडिबोहावसरो समागओ तस्स गिहं । पच्चभिन्नाओ भाज्जायाए, सबहुमाणं वंदिओ y। टिओ तीए दंसिए उचिओवस्सए । कहिं घरसामिओत्ति पुट्ठाए सिद्धं तीए, कम्मं काउं छेत्तं ओति । भोयणावसरे पडिलाभिओ तीए साहू उचिएण भत्तपाणेण । भुत्तो विहिणा । नागओ जसोत्ति भत्तं गहाय पत्थिया डिनियत्ता यरुयंती । पुच्छिया एसा सुजसेण - किमद्धि करेसि ? / सा भै स ते भाया एगभत्तेहिं चिट्ठा, छुहिओ वट्ट, अंतरा य अपारा गिरिनई वहै, तेण भत्तं नेउं न तरामित्ति अद्विकारणं भर्हतं भमंति । साहुणा भणियं गच्छ नई भणाहि मम देवरस वारसवरसाणि पव्वैयस्स jar3a तेण दिवसंपि न भुत्तं ता मे मग्गं देहि महानैत्ति वृत्ते सा नई ते मग्गं दाहित्ति । एवं वृत्ताए तीए चितियं मम पञ्चक्रखमेव सुतं अणेण, कहं न भूतं नाम ? | अहवा न जुत्तं गुरुवयणविकोवणं, जमेस भै तं देव करेमित्ति संपहारिकण गया एसा । तहेव भणिए दिनो मग्गो नईए । कहमागयासि ? पुच्छिया भत्तणा । तीएवि साहिओ मुजसागमणाइवुत्तो । भुत्तत्तरे विसजिया जसेण भणर्3a कहं वच्चामि ? अजवि अपारा चेव नई जसे वृत्तं संपयमेवं भणिज्जासि 'जै भत्तुणाहमेकसिपि न भुत्तम्हि ता महान ! मे मग्गं पयच्छाहि' सुट्ठयरं विम्हया तहेव भणिए लद्धमग्गा सुहेण पत्ता सहिं । वंदिऊण पुच्छिओ साहू - भयवं ! को एत्थ परमत्थोत्ति । मुणी भणर्3a-भद्दे ! जह रसगिद्रीए भुज्जर्3a तओ भुत्तं भवै । जं पुण संजमजत्ता हे फासूयमेस णिज्जं तं भुतं न गणिज्जइ । अओ चेवागमे भणियं - " अणवज्जाहाराणं साहूणं निच्चमेव उववासोति । " एवं तुह पैगोवि बंभचेरमगोरहसहियस्स तुहाणुरोहेण कयभोगस्स अभोगो चेव । एयमायन्निऊण संविग्गाए चितियं तीए -- अहो ! एस जसओ महाणुभावदक्खिन्नमहोयही संसारविरत्तमणोवि चिरं मए धम्मचरणाओ खालिओ । समजियं महंतं धम्मंतराइयं । ता स्वोपज्ञवृत्तियुक्तम् । / 35 / /
Page #83
--------------------------------------------------------------------------
________________ संपयं जुत्तमेएण चेव समं समणत्तमणुचरिउ । एयं चेव नेहस्स फलंति भावितीए संपत्तो जसोवि, साई बंदिऊण निसन्नो नाइदरे । कया साहुणा दोहंपि सुददेसणा । पडिबुद्धाणि पवझ्याणि । कालेग पत्ताणि सुरलोगंति । एवमेस जसो इच्छामेत्तेणावि चरणविसरण पावारंभेण न लित्तोत्ति ॥ उत्तं तृतीयं भावभावकलक्षणम् । अधुना चतुर्थमाहौजुववहारो चौहा जहत्यभणणं अवंचिगां किरिया। हंतावायपगासण मेत्ती वो य सब्भावा ॥ 47 ॥ . ऋजु प्रगुणं व्यवहरणं 'ऋजुव्यवहारः' भावश्रावकगुणः 'चतुर्धा' चतुष्प्रकारो भवति । तद्यथा-'यथार्थभणन' अविसंवादिवचनं धर्मव्यवहारे क्रयविक्रयव्यवहारे साक्षिव्यवहारे राजव्यवहारादौ वा । अस्य भावार्थ:-"परचित्तगुणक्सीए धम्ममधम्म अधम्ममवि धम्म । न भणंति भावसड्ढा भगति सच्चं च महुरं च ॥ 1 ॥ कयविक्यसट्टीसुवि ऊणब्भहियं कहिंति न हु अग्धं । सक्खित्तेवि निउत्ता न अन्नहा वाइणो हुंति ॥ 2 ॥ 'रायसभावगयावि हु जणं न संति अलियभणिएहिं । धम्मोवहासजणगं वयणं वजंति धम्मरया ॥ 3 ॥ " तथा 'अवश्चिका पराव्यसनहेतुः 'क्रिया' शरीरव्यापारो द्वितीयमृजुव्यवहारलक्षणम् । उक्तं च-"तप्पडिरूवगविहिणा तुलापलाईहि ऊगमहियं वा । दितो लिंतोवि परं न वंचए सुद्धधम्मत्थी ॥ 1 ॥ " तथा 'हति' इति प्राकृतशैल्या । भाविनो येऽपायास्तेषां प्रकाशनं ज्ञापनं करोति-भद्र ! मा कृथाः पापानि चौर्यादीनि, इह परत्र चानर्थकारिणीत्याश्रितं शिक्षयति । न पुनरन्यायप्रवृत्तमप्युपेक्षत इति भावः । अन्ये तु-'हुतोवायपगासण' इति पठन्ति । तत्र 'हुतो' इति सद्भुत उपायो यो धर्मार्थविषये तस्य 1 अन्यत्र "रायसभाइगयावि' इत्यस्ति ।
Page #84
--------------------------------------------------------------------------
________________ धर्मरा प्रकरणम् ॥ 36 ॥ प्रकाशनं पृष्टोऽपृष्टो वा करोतीति तृतीयमृजुव्यवहारस्वरूपम् । तत्र धर्मोपायो दानशीलतपोभावनारूपः । अर्थोपायो नीतिचारितोद्धारकाव्यवहरणादिरूपः । कामोपायः पुनरनर्थफलत्वान्न प्रकाशयत्येव । मोक्षस्तु फलभृत इत्येतदपि पाठान्तरं मार्गानुपातित्वात्सङ्गतमेवेति । तथा मित्रस्य भावः कर्म वा मैत्री, तस्या भावो भवनं सत्ता सद्भावानिष्कपटतया कृत्रिममैत्री न करोतीति भावः । कपटमैत्र्योः छायातपयोरिव विरोधात् । उक्तं च- " शाठयेन मित्रं कलुषेण धर्म परोपतापेन समृद्धिभावम् । सुखेन विद्यां परुषेण नारीं वाञ्छन्ति ये व्यक्तमपण्डितास्ते ॥ 1 ॥" इति चतुर्थमृजुव्यवहारस्वरूपम् ॥ 47 ॥ अस्यैव विपर्यये दोषदर्शनपूर्वकं विधेयतामाह अन्नभणणाई अबोहित्रीयं परस्स नियमेण । तत्तो भवपरिवुड्डी ता होजा उज्जुववहारी ॥ 48 ॥ अन्यथाभणनमयथार्थ जल्पनम्, आदिशब्दाद्वञ्चक क्रियादोपोपेक्षणासद्भावमैत्री परिग्रहस्तेषु सत्सु श्रावकस्येति भावः । अबोधेर्धमासेर्बीजं मूलकारणं 'परस्य' मिथ्यादृष्टेः 'नियमेन' निश्वयेन भवतीति शेषः । तथा हि- श्रावकमेतेषु प्रवर्त्तमानमालोक्य वक्तारः संभवन्ति - "धिगस्तु जैनं शासनं, यत्र श्रावकस्य शिष्टजन निन्दितेऽलीकभाषणादौ कुकर्मणि निवृत्तिर्नोपदिश्यते" इति निन्दाकरणादमी प्राणिनो जन्मशतेष्वपि बोधिं न प्राप्नुवन्तीति 'अबोधिवीजं' इदमुच्यते, 'ततः' चाबोधिवीजाद् 'भवपरिवृद्धिः भवति, तनिन्दाकारिणं तन्निमित्तभूतस्य श्रावकस्यापि । यतोवाचि - "यः शासनस्थोपघातेनाभोगेनापि वर्त्तते । स तन्मिथ्यात्वहेतुत्वादन्येषां प्राणिनामिति । / 1 / / बध्नात्यपि तदेवालं परं संसारकारणम् । विपाकदारुणं घोरं सर्वानर्थविवर्द्धनम् ॥ 2 ॥" 'ततः तस्मात्कारणाद 'भूयात्' भवेत् 'ऋजुव्यवहारी' प्रगुणव्यवहारवान् प्रकृतो भावश्रावक इति ॥ 48 ॥ स्वोपज्ञवृत्तियुक्तम् ॥ 36 ॥
Page #85
--------------------------------------------------------------------------
________________ ष्टान्त एत् धर्मनन्दः । तत्रायं संप्रदायः नासिके नयरे नंदा मिहाणा दुबे वणिया परिवसिंसु । तेसिमेगो सावगो सुद्धवबहारी, तस्स लोगे धम्मनंदोत्ति नामं पसिद्धं । इयं पुण लोभदोसेण कूडतुलाईहिं ववहरह, तेण लोभनंदोत्ति पसिद्धो । अभया तत्थ रायतलायं स्वयंतेहिं ओड्डेहिं निहाणं पावियं । तत्थ य केवला सुवन्नकुसा चिति । ते य सव्वओ कदमेण लित्तत्ति, तेहिं लोहकुसा चैव कप्पिया । नीया दो धम्मनंदहट्टे भणियं च -- सेडि ! एयाणं लोहकुसाणं तेल्लाइयं देहि । ऐभाराओ सुवनमेयंति विनायं सेट्टिणा । अहिगरणभयाओ न साहियं, तेसिं भणियं च न मम एहि ओयणंति । तओ ते गया लोभनंदावणे । तं चैव भणिऊण समप्पिया कुसा लोहनंदस्स । तेणावि परिनाया चिंतियं च - सुदरमेयं जं सुवन्न लोहमोल्लेण लब्भह, ता देमि एएहिं दुगुणं मोल्लं जेण अन्नेबि आणिति । तं चैव काऊण भणिया ते - मंम लोहेण पयणत्ति jar3a संति अनेवि एयमोल्लेण आनेयव्वा । तओ ते दिओ दिणे दो दो आणिति । जाव गहिया सेट्ठिणाणेगे । नवरमगुढचित्तयाए पुताणांचे परमत्थं न.. साहेइ । तओ ते अहिए दिजमाणे ल्हत्थोसित्ति खिसंति, तहावि सम्भाव नाइक्ख, हट्टं च खणमवि न मुंचइ । अन्नया पञ्चासन्नगामे मित्तेण विवाहे निमंतिओ अणिच्छंतोवि बला निजंतो पुत्तं भगर्3a -- ते कुसे मा पडिसेहेजासि । न य सम्भावं कहेइ । गए तम्मि समागयाणमोहाण पुत्तो लोहमोल्लं देह । तेवि सेट्ठिमणियं देहित्ति पुणो, पुणो झिति । ताहे ववहारवावडयाए संकोवेण तेण पक्खित्ता ते तेर्सि संमुहं । पासाणपडिघाएण पणट्टो तेसि गोब्बरो । पथडीभूयं सुवनं । दिट्टं दंडवासिएहिं । नीया ओड्डा रायसमीवं । पुच्छिएहिं कहिओ रनो सम्भावो । भणिया रन्ना--कस्स कस्स दिन्नत्ति । तेहिं वृत्तं -- धम्मनंदस्स दरिसिया न तेण गहिया । अओ एयस्स चैव एत्तियमिता दिनत्ति । तओ महाचोरोति कुविएण राहणा
Page #86
--------------------------------------------------------------------------
________________ धर्मरत्रप्रकरणम् स्वोपनवृत्तियुक्तम् ॥ 37 ॥ | समाणत्तेहिं दंडवासिएहिं गहियाणि सयलमाणुसाणि । उक्कर्3इयं घरसारं । एत्यंतरे पुत्तो कुसे न गिहिस्सइति अवसेरीए मित्तमपुच्छिय तुरियमागओ लोहनंदो । दिवगिहवैयरो महापच्छायावानलसंतत्तो सट्टो नियपायाण, किर एएहिं अहं गामतरं पाविओत्ति । तओ कुहाडेण दोवि पाए ताडिऊण पाविओ पंचत्तमेसो । धम्मनंदोवि पुच्छिओ पत्थिवेण-कीस तए कुसा न गहिया? / सोभणइजओ गहिएहिं दोहं वयाणं भंगो भवै, चोरिकविरईए परिग्गहपरिमाणस्स य । न य एएसिं सम्भावो सिट्टो अहिगरणभयाओत्ति । अहो ! सच्चं धम्मनंदोसित्ति भणतेण पूइऊण विसजिओ रमा । एरिसो उजुववहारि भावसावओ इहपरलोए कल्लाणभायण होइत्ति ॥ / उक्तं चतुर्थ भावश्रावकलक्षणम् । अधुना पश्चममाहहै। सेवाए कारणेण य संपायणभाओ गुरुजणस्स । सुस्सूसणं कुणंतो गुरुसुस्सूसो हवै पौहा ॥ 49 ॥ _ 'सेवया' पर्युपासनेन 1 'कारणेन' अन्यजनप्रवर्त्तनेन 2 'संपादन' गुरोरौषधादीनां प्रदान 3 'भावः' चेतोबहुमानः 4 तावा। श्रित्य संपादनभावतः 'गुरुजनस्य' आराध्यवर्गस्य । इह यद्यपि गुरखो मातापित्रादयोऽपि भवन्ति, तथापि धर्मप्रस्तावादिहाचार्यादय एव प्रस्तुता इति तान्येवोद्दिश्य गुरुशुश्रूषो व्याख्येयः । गुरुलक्षणं चेदम्-"धर्मज्ञो धर्मकर्ता च सदा धर्मप्रवर्तकः । सत्वेभ्यो धर्मशास्त्राणां देशको गुरुरुच्यते ॥ 1 ॥ " तथा-"पडिरूवो तेयस्सी जुगप्पहाणागमो महरवको । गंभीरो धीमंतो उवएसपरो य आयरिओ ॥ 1 ॥ अपरिस्सावी सोमो संगहसीलो अभिग्गिमीओ। 'अविकत्थणो अचवलो पसनाहियो गुरू होइ । / 2 ॥ " तथा-"संविग्गो 1 मज्झत्यो 2 सतो 3 मउओ 4 रिऊ 5 सुसंतुट्ठो 6 गीयत्थो 7 कडजोगी 8 भावन्नू 9 लद्धिसंपनी 10 1 'अविकंथणो" इत्यपि ॥ ॥ 37 ॥
Page #87
--------------------------------------------------------------------------
________________ *** **** // 1 // देसणिओ 11 आदेओ 12 मैमं 13 विभाणिओ 14 निस्य 15 वाई 16 / नेमित्ती 17 ओयंसी 18 उवयारी 19 | धारणाबलिओ 20 ॥ 2 ॥ बहुदिह्यो 21 नयनिउणो 22 पियंवत्रओ 23 सुस्सरो 24 तवे निरओ 25 / सुसरीरो 26 सुप्पइभी 27 चाई 28 आणंदओ 29 चोक्खो 30 ॥ 3 ॥ गंमीरी 31 अणुयत्ती 32 पडिवनयपालगो 33 थिरो 34 धीरो 35 / उचियनू 36 सूरीणं छत्तीसगुणा 'मुयक्खाया ॥ 4 ॥ " इत्याद्यागमवर्णितगुणो गुरुजनग्रहण बहुत्वप्रतिपत्त्यर्थम् । ये केचिदेवंविधास्ते सर्वेऽपि गुरुजन इति भावः । तस्य 'शुश्रूषण' पर्युपासनं कुर्वन् गुरुशुश्रूषो भवति, स च ' चतुर्धा ' चतुष्पकारः । इति । गाथाक्षरार्थः ॥ 49 ॥ भावार्थ सूत्रकार एवाहसेवेति कालंमि गुरुं अकुणंतो ज्झाणजोगवाघायं । सय वनवायकरणा अन्नेवि पवई तस्थ ॥ 50 ॥ | _ 'सेवते' पर्युपास्ते, 'काले' पतिक्रमश्रवणादिहेतो ''गुरु' उक्तस्वरूपम् । कथम् ? 'अकुर्वन्' ध्यान धर्मध्यानादि, योगाः प्रत्युपेक्षगाभोजनादयः, तेषां व्याघातमन्तरायम् । यतः साधूनामयमागमोपदेशः-"जोगे जोगे जिणसासणमि दुक्खक्खया पौर्जते । अनोत्रमबाहाए असवत्तो होइ काय्व्वो॥ 1 ॥ " इत्येषा शुश्रूषा 1 / तथा 'सदा वर्णवादकरणात्' नित्यं सतगुणोत्कीतनेन 'अन्यानपि प्रमादवतः 'प्रवर्तयति' प्रेरयति 'तत्र' तस्यां सेवायाम् । तद्यथा-"माणुस्समुत्तभो धम्मो गुरू नान्नाइस्ण्जुओ। सामग्गी दुल्लहा एसा जाणाहि हियमप्पणो । / 1 / / एयारिसो महप्पो धमाणं दिडिगोयरमुवेइ । एयस्स सयलसुहयं पियंति 1 'समक्खाया' इत्यपि । 2 "सेवई" / / * *
Page #88
--------------------------------------------------------------------------
________________ * धर्मरनप्रकरणम् स्वोपनवृचियुक्तम् ॥ 38 ॥ वयणामयं धन्ना ॥ 2 ॥ एयस्स महामुणिणो उपएसरसायणं अकाऊण । होही पच्छायावो चले पत्ते निहाणे व्व ॥ 3 ॥ " इत्यादि । इति द्वितीयः शुश्रुषाविधिः 2 ॥ 50 ॥ अथ तृतीयचतुर्थावाहओसहभेसजाई सो य परओ य संपणामेह । सइ बहुमन्नेइ मुरु भावं पणुवत्तए तस्स ॥ 51 ॥ . औषधानि केवलद्रव्यरूपाणि बहिरूपयोगीनि वा, भैषज्यानि संयोगिकान्यन्त ग्यानि वा, आदिशब्दादन्यान्यपि संयमोपकारकाणि वस्तूनि स्वतः' स्वयंदानेन 'परतः' अन्यजनदापनेन च सम्यक 'प्रणामयति संपादयति गुरुभ्य इति प्रकृतत्वात् । उक्तं च-"अनं पानमथौषधं बहुविधं धर्मध्वजः कम्बलं वस्त्रं पात्रमुपाश्रयश्च विविधो दण्डादिधर्मोपधिः । शस्तं पुस्तकपीठकादि घटते धर्माय यचापरं देयं दानविचक्षणैस्तदखिलं मोक्षार्थिने भिक्षवे ॥ 1 ॥ " तथा-"जो देइ ओसहाई मुणीण मणवयणकायगुत्ताणं । सो सुद्धभावविभवो भवे भवे होइ नीरोगो॥1॥" इति संपादने तृतीयः शुश्रूषाविधिः 3 / तथा सदा बहु मन्यते' मनःभीतिसारं श्लाघते 'गुरूं' उक्तस्वरूप, 'भावं चेतोवृत्ति 'चानुवर्तते' तदनुकूलं व्यवहरति, 'तस्य' गुरोः संबन्धिनम् । न तदसंमतमाचरतीति तत्त्वम् । उक्तं च-"सरुषि नतिस्तुतिवचनं तदभिमते प्रेम तद्विषि द्वेषः । दानमुपकारकीर्तनममन्त्रमूलं वशीकरणम् ॥ 1 ॥ " अन्यत्राप्युक्तम्-"मिण गोणमंगुलीहिं गणेहि या दंतचक्कलाई से । इच्छति भाणिऊणं कजं तु तमेव जाणति ॥ 1 ॥ " इत्यंभावं गुरोरनुवर्तते । इति चतुर्थः शुश्रूषाविकल्पः 4 इति ॥ 51 ॥ . 1.अणुवत्तप' इत्यपि ॥ ... SHARE ॥ 38 //
Page #89
--------------------------------------------------------------------------
________________ 549 अत्र निदर्शनम् -- ऐर् अत् सुहत्थिरिणो कयार्3a विहारकप्पेण विहरिंसु । तत्थ य तया महादुभिक्खं वट्टह, अओ भिक्खरा भिक्ख न लहंति । लहंति य पजतं ईसरविहेसु साहुणो । अनया एगो चकयरो ईसरगिहेसु सव्वायरेण पडिलामिज्जते दट्ठूण तेर्सि निय ताणमग्गओ गंतॄण पायवडिओ पत्थिउं पवतो । महापुनवंता तुम्भे सव्वं सव्वत्थ लभह, ता देहि मे दीणरस किंचिमत्तं । साहि पडिवुतं -- अम्ह दाउ~ न कप्पर्3a, गुरुणो चेत्र जाणंति । तओ सो तेहिं चैव सद्धिं गओ गुरुसमीवं तहेव मग्गिया । इओ गुरूहिं भणिओ - भद्द ! jar3a पव्वयाहि ता जमिच्छसि तं देमो, गिहत्थाणं न दिजइत्ति । पडिवा तेण गुणदंसणाओ पव्वाविओ । भोयाविओ निमहुराई जहिच्छं । परितुट्टो एसो । अहो ! सुंदरो धम्मो । उत्तमचरिया सव्वसत्सवच्छला कारुणिया महाणुभावा य गुरुणो, जे मम निब्भग्गसिरोमणिणोवि एवमुवयरंति । एवं सुहपरिणामो अव्यत्तसामाइयसंजमो मज्झरत्तसमए विसूयादोसेण पाविओ पंचतं । तओ कत्थ उपवनोत्ति । अस्थि पाटलिपुत्ते चंदगुप्तपुत्तस्स बिंदुसारस्स पुत्तो असोगसिरिराया । तस्स पाणप्पिओ कुणालो नाम नंदणो । नेहाइसएण बालो चैव द्वाविओ पिउणा जुवरजे । दिना कुमारभृत्तीए उजेणी । पहदिणं च पिया निउत्तपुरिस्सेहिं पतिमाणावे, पसाए य पेसेइ । अन्नया कलाग्गहणस्स जोगोत्ति लिहिओ रना महंताण लेहो-- 'अधीयतां कुमारः' इत्यादि । न उचाइति अकाइयं चैव तं मोतूण सरीरकज्जे उडिओ राया । एत्थंतरे कुमारमा सबत्तीए किमेत्थ लिहियं (ति) कउगेण वाइओ लेहो । तओ मच्छरदोसेण नहसुत्तीए नयणकजलेणायारस्स उवरिं बिंदु दाऊण झत्ति गया अन्नओ एसा । रत्नावि अवाइओ चेव काइओ लेहो पेसिओ कुमारस्स । तेणावि वाइऊण भणिया महंतया करेह रायाएसं, अंधीकरेह मं तुरियंति । तेहिं भणियं - नेवं
Page #90
--------------------------------------------------------------------------
________________ धर्मरत्नप्रकरणम् ॥ 39 ॥ देवाएसो संभवै तो सुपुच्छियं करेमो । तओ कहमखंडियसासणं मोरियवंसप्पसूयस्स तायस्स पायडमेयमाणत्तियमन्त्रहा करेमित्ति । स्वोपनभणंतेण कुणालेण वारिजंतेणावि तत्तसलागाए अंजिऊण विणासियाणि लोयणाणि । सुथम्मि य एयवैयरे ममेस दोसोति गहिओ । वृत्तियुक्तम् महापच्छायावेण ज्ञ्नो। कालेण रजाणुचिओत्ति कओ पिउणा गामसामी । सुहेण तत्थ चिट्ठइ । ऐसओ एयस्स गीयकलाए तं चेव अम्भसमाणो कालं गमेह । अन्नया सो पुच्वभणियदमगो तस्स भारियाए कुच्छिसि उप्न्नो। पसत्थसुमिणदसणाओ कलिओ कुणालेण पहागपुत्तलाभो । चिंतियं च जै ताओ तूसइ ता कयाइ मम पुत्तो राया होजा । अओ तायाराहणे पयत्तं करेमि (त्ति) निच्छिऊण उवायं, जायासहिओ गओ पाडलिपुत्तं । गंधवकलाए जणमावजिउं पवत्तो । तओ तेण निरवाविज्जावज्जेण गंधन्वियाण गवपव्वए मुसुमूरंतो पत्तो परं पसिद्धिं । अओ सद्दो गंधविओति निसुयं रचा कउगेण वाहराविओ अ । सिटुं च केणावि --देव ! सच्चममयसुंदरं से गीयं, किंतु नयणरहिओन देवस्स दंसणोचिओत्ति । तहावि परियच्छिपच्छाइओ गायउत्ति तेण सद्दा। विओ रना । आगओ य गाइउ~ पवत्तो । यहिएण य भणिओ राइणा--भो ! साहु गीयं, जाएहि कंचि वरं । तब्वेलं च वद्वावित्री किंकरेण कुणालो-पसूया ते जाया देवकुमारागारं दारमंति । एत्यंतरे परियाणियावसरेण गीयं कुणालेण-"चंदगुत्तपपुत्तो उ बिंदुसारस्स नत्तुओ । असोगसिरिणो पुत्तो अंधो जायै कागिणीं ॥ 1 ॥ " अरे ! कुणालो एसोति उठिएण जबणियमुसारिऊण आलिंगिओ रना । निवेसिओ उच्छंगे । भणिओ य-बच्छ! किमयमैतुच्छं पत्थेसि ? ताहे मंतिणा वुर्त-देव ! तुम्ह वंसे कागि। णीसहेण रज्जं भन्नड, ता कहमेयं तुच्छं पत्थयंति । रमा वुत्तं--पुत्त ! न तुम रज्जोचिओसि । किमस्थि पुत्तो रज्जारिहो ? जेणेवं ॥ 39 ॥ पत्थेसि । कुणालेण भन्नै ---संपइ जाओ अथित्ति । राइणा भणियं-जै एवं दिन्नं मए तस्स रज्ज । तओ--वत्ते दमाहे संपाइयसंपद
Page #91
--------------------------------------------------------------------------
________________ नामधेयस्स तस्स कओ रायाहिसेओ र्ना। समप्पिण मंतिपमुद्दाण तं पारमपणा परलोगहियति । तओ पुत्रज्जियपुन्नमाहप्पेण पवद्धमाणो सरीरसंपयाए रज्जसिरीए य पत्तो रुवलावनसपुन्नं तारुन्नं । अनया तेण पासायगएण दिट्ठो जिणरहेण समं घरंगणागओ रायमग्गगओ चउच्चिस मणसंघपडिगओ चंदो व गहगणसंगओ कमलायरमज्झगओ व्य हंसो विहारकमागओ भयवं अज्जसुहत्थी । कत्थ पुण ममेस सपुव्वोत्ति सवियकेण समुप्पन्ने जाइसरणे पञ्चभिभाओ य । तओ अप्पमाणपमोयपूरिज्जमाणमाणसो सव्यसामग्गीए गओ गुरुसमी नरीसरो । पणओ पणयपहाणं पायपरमे । पुणो पुणो ऽभालत्थलेण पाए फुसिऊण हरिसजलपप्पुयच्छो पुच्छिउं पत्रतो भयवं ! सामाइयसंजमस्स किं फलं ? / गुरूहिं भगियं अव्वत्तस्स नरिदाहरिद्धी वत्तस्स मोवखो सग्गो वा । तओ संजायपचरण पणमिऊण पुणो भणियं पत्थिवेण -- किं भगवंतो ममं पचभिजाणति न वा ? / उवओगं दाऊण भणियं गुरुणा सुट्ट पञ्चभि जाणामो । तुम कोसंबीय दिवसमेगं मम सीसो आसि, संपद संपैराया वट्टसि । अहो ! भगवओ नाणाइसिओति तुट्टेण कयकरंजलिणा पुणो भणिमं तो खाइं समाइसह, जमियाणि करेमि । गुरूहिं भणियं -- समणधम्मं सावगधम्मं वा पडिवज्ज । परिभाविण पडिवन्नाणुव्वयगुणव्वओ राया सावगो जाओ । तप्यभिहं च बहुमाणसारं गुरुणो पज्जुवासेइ । तदुवएसेण कारावे चेहयाई, नियरज्जे पव्वत्तेइ रहजत्ताओ, पडिबोहेइ सामंते, पवत्तेइ तेवि चेश्यभवणाइकारवणे, करेह साहूण दाणाइवच्छलं, पाबे परमुन साहम्मियलोयं । किं बहुणा अणारियदेसेसुवि उवसामिओ तेण लोगो, जहा तेसुवि साहूणं सुविहारो संवृत्तो । अन्नया अन्नपरिखडले काले न मम पिंडो साहूणमुवयरह, तहावि केणह उवाएण उबगरावेमित्ति चितिऊण दीणाइदाणनिमित्तं कारियाओ दाणसालाओ, 1 "भालयलेण" इत्यपि ॥
Page #92
--------------------------------------------------------------------------
________________ धर्मरत्रप्रकरणम् वृत्तियुक्तम् ॥ 40 ॥ HARSARKARI भणिया य ते निउत्तपुरिसा-जमेत्थ दिताणमुव्वरै तं मए तुम्हाण चेय दिनं, किंतु तुम्भे त साहूण देज्जाहि, तस्स मोल्लमहं मे । दाहामि । अन्नेवि मंडयलयप्पयगुलसत्तुयाइविक्कयकारिणो तेवि एवं सेव भ्न्निया। तओ सध्धेवि ते दिति साहूण मग्गियममग्गियं वा जहिच्छं । एवमुवज्जियपौरपुन्नपन्भारो चेईहरमंडियमहीमंडलं काऊण कयसाचगधम्माराहणो समाहिणा कालं काऊण पत्तो सुरलोयं संपैमहाराओत्ति । एयारिसो गुरुसुस्ससो भावसावगो होइति ॥ उक्तं पञ्चमं भावश्रावकलक्षणम् । अधुना षष्ठमाह- . | सुत्ते अत्थे य तहा उस्सइग्ग्वाय्भाव्व्व्हारे। जो कुसलतं पत्तो पवयणकुसलो तो छद्धा ॥ 52 ॥ इह प्रकृष्टं वचनं प्रवचनमागमः स च सूत्रादिभेदात् पोढा । अतस्तदुपाधिकं कौशलमपि पोढा, तत्संबन्धात्कुशलोऽपि पोढवे। त्याह-सूत्रे' सूत्रविषये यः कुशलत्वं प्राप्त इति प्रत्येकं योजनीयम् । तथा 'अर्थे ' सूत्रामिधेये । चः समुच्चये । 'तथा' तेनैव प्रकारेण उत्सर्गे सामान्योक्तो, अपवादे विशेषमणिते, भावे निश्चयनयामिप्राये, व्यवहारे गीतार्थाचरितरूपे । समाहारस्यैकत्वेऽपि सप्तम्याः पृथग्व्याख्यानं बालावबोधनार्थम् । एतेषु यः कुशलत्वं प्राप्तः सद्गुरुप्रसादेन प्रवचनकुशलोऽसौ भवति 'पोढा' स्स्त्त्प्र्कार्ः। इति गाथाऽक्षरार्थः ॥ 52 ॥ भावार्थ प्रकरणकार एवाहौचियमहिजै सुत्तं सुणै तयत्थं तहा सुतिस्थंमि । उस्सग्गववायाणं विसयविभागं वियाणाइ ॥ 53 ॥ RASWWW // 40 //
Page #93
--------------------------------------------------------------------------
________________ | वहै सइ पक्खवायं विहिसारे सव्वधम्मणुहाणे । देसद्धादणुरुवं जाणइ गीयर्थववहारं ॥ 54 ॥ | 'उचितं' योग्यं श्रावकभूमिकायाः, 'अधीते' पठति 'सूत्र' प्रवचनमात्रादिषड्जीवनिकान्तम् । उक्तं च-"पवयणमाई छज्जीवणियंता उभयओवि इयरस । " ग्रहणशिक्षेति तत्र प्रकृतम् । उभयतः सूत्रतोऽर्थतम । इतरस्य श्रावकस्येदं विशिष्टम् । श्रावकमधिकृत्योच्यते-सामान्यश्रावकस्तु संग्रहणीकर्मग्रन्थोपदेशमालादिप्रकरणसन्दोहमाचार्यादिप्रसादीकृतमन्यदपि पठतीति सूत्रे कौशलमानोति 1 / तथा शुणोति तस्य सूत्रस्यार्थ तथा' तेनैव प्रकारेण स्वभूमिकौचित्यरूपेण 'सुतीर्थे ' सुगुरुमूले । यत आह: -"तित्थे मुत्तत्थाणं गहणं विहिणा उ एत्थ तिथमिणं । उभयन्नू चेव गुरू विही उ विणयाइओचित्तो ॥ 7 ॥ इत्यादि । अनेन यते श्रावकस्य च गुरुसमीप एव मूत्रार्थग्रहणं युक्तमुक्तम् । यत आह-"गुर्वायत्ता यस्माच्छाखारम्भा भवन्ति सर्वेऽपि । तस्माद् गुराधनपरेण हितकाक्षिणा भाव्यम् ॥ 1 ॥ " इति द्वितीय कौशलम 2 / तथा 'उत्सपिवादयोः' जिनमतप्रतीतयोः विषयविभाग विशेषेण 'जानाति' अवगच्छति । अयमत्र भावार्थ:-नोत्सर्गमेव केवलमालम्बते, नाप्यपवादमेव प्रमाणीकरोति । किं तर्हि ? तयोरवसरं गुरूपदेशादवबुध्यते । उक्तं च-"उन्नयमवेक्व इयरस्स पसिद्धी उन्नयस्स इय्राओ। इय अन्नोनपसिद्धा उस्सग्गववाय 'दा तुला ॥ 1 ॥ दबाइएहि जुत्तस्मस्सग्गो तदचियं अणद्राण । रहियस्स तमववाओ उचियंवियरस्सन उ तस्स ॥ 2 ॥ ज्ञात्वा च यथावसरमुचितविधिना यतिजनस्य पथ्यादिदाने प्रवर्तते । तद्यथा-"फासुयएसगिएहिं फासुयओहासिएहि. कीएहि । पूईपमिस्सिएण य आहाकम्मेण जयणाए ॥ 1 ॥ " इत्यादि । युगपदक्तत्वात्कौशल्यद्वयस्योक्ताश्चत्वारो भेदाः 3 / 4 / इति प्रथमगा 1 "मो तुल्ला" इति समापुस्तकेषु वर्तते परमम्यग्रन्थे "वो तुला" पति दर्शनावर्थसंगत्या च मूले स एव पाठ आर्त्ः॥
Page #94
--------------------------------------------------------------------------
________________ धर्मरत्नप्रकरणम् ॥ 41 ॥ धार्थः ॥ 53 ॥ तथा भावो नैश्वयिकः परिणामः । तत्र कौशलमिदम् - 'वहति ' धत्ते सदा 'पक्षपातं ' बहुमानं ' विधिसारे ' विधानप्रधाने ऽसर्वधर्मानुष्ठाने ' देवगुरुवन्दनदानधर्मादौ । किमुक्तं भवतीति विधिकारिणमन्यं बहु मन्यते, स्वयं च यथाशक्ति विधिपूर्वकं प्रवर्त्तते । सामर्थ्याभावेऽपि विध्याराधनमनोरथान् न मुश्चति । एवमप्यसावाराधक एव स्यात् । निश्चयनयमतमिदम् । उक्तं चागमे - " परमरहस्समिसीणं समत्तगणिपिडगझरियसाराणं । परिणामियं पमाणं निच्छयमबलंबमाणाणं ॥ 1 ॥ तम्हा भावो सुद्धा सव्वपयत्तेण हंदि परलोए । कायव्त्रो बुद्धिमया आणावगजोगओ निचं ॥ 2 ॥ " इत्थं कुर्वन् भावे कुशलो भवति 5 / तथा देशः सुस्थितदुः स्थितादिः, अद्धा कालः, सुभिक्षदुर्भिक्षादिः । आदिशब्दाद् द्रव्यं सुलभदुर्लभादिः, भावश्व हृष्टग्लानादिः परिगृह्यते । तेषामनुरूपं जानाति गीतार्थव्यवहारं यो यत्र देशे, काले, भावे वा वर्त्तमानैर्गीतार्थैरुत्सर्गापवादवे दिभिर्गुरुलाघवपरिज्ञाननिपुणैराचरितो व्यवहारः तं न दूषयतीति भावः । तथा च सूत्रम् - " असढेण समाइन्नं जं कत्थर्3a केणई असावज्जं । न निवारियमन्ने ह बहुमणुमयमेयमायरियं ॥ 1 ॥ एवंविधव्यवहारे कौशलं पष्ठं कौशलं भवति 6 / एतचोपलक्षणं जीवपुद्गलादिषु सूक्ष्मभावेषु सर्वेष्वपि यः कुशलः स प्रवचनकुशलः । तथाविधराजश्रावकवत् ॥ 54 ॥ तद्वृत्तान्तश्चायम् -- येपुरे नयरे पउमसेहरो गया । बालभावाओ साहुपज्जुवासगोवज्जियजीवाश्वत्थुपरिन्नाणो पवयणपभावणापहाणो परमसावओ अहेसि । सो पुण सयलसत्त वच्छलयाए सव्वलोयस्स जिणधम्ममाइक्खड, वन्नेइ जीवदयागुणे, परूवेई साहुधम्मं, पसंसेर्3a साहूणमप्पमत्तयं, कहेड अप्पमायाओ मोक्खसोक्खसंपर्यं । एवं च तेण नियरज्जे पवत्तिओ पाएण लोगो जिणधम्मे । जेवि य परप्पवाणो- तेवि स्वोपज्ञवृतियुक्तम् ॥ 41 ॥
Page #95
--------------------------------------------------------------------------
________________ 1 जिणवयणपसिद्धहेउदिटुंतिजुत्तीहिं तेण मुद्दियमुहा चेव क्या। जहा तब्भणियं नमहा काउमिच्छति । नवरमेगो सेट्टिपुत्तो न पडिबुज्झइ । सो दुहियजीवधाए धम्म मन्नै, तेसि सुगैगमणकारणत्तेण । तहा अप्पमाओ धम्ममूलंति जिणोवएस सिरवेयणोवसमे तक्खगनागमत्थयमणिजलोवएसतुल्लं मन्नै । जओ पवणायधयवडम्गचंचलं चित्तमेगस्थ धारिउ~ न तीरै । दुन्निवाराई सएमु सएसु विसएमु धाविराई इंदियाई । सो एवं वायालयाए धम्माभिमुहेवि लोगे मोहितो निसामिओ नराहिवेण । तओ तदुवसामणत्थं जक्खाभिहाणो छत्तो निउत्तो । सिक्खविओ य जहाजोग्गं । समप्पियं महग्यमाणिकालंकियमाहरणं । एयं पच्छन्नं तस्स स्यणकरंडियाए पक्खिविऊण मम निवेएहित्ति । तेणावि ज ते मयं तम्ममावि सम्मयंति बेतेण कया तेण सम मेत्ती । अवसरे पक्वित्तं तमाभरणं रयणकरंडियामज्झे । ताहे राइणा उग्धोसावियं पडहगेण-'जै केणावि रायाहरणं पडियमुवलद्धं कीयं वा कुओवि सो संपइ समप्पंतो निरवराहो रायपसायं च लहै, पच्छा नाए सारिरो दंडो भविस्सई ति तिमि वारा उग्घोसाविऊण पौरेहि सर्द्धि निउत्ता नियपुरिसा गेहुल्लोडाए गवसंतेहि दिटुं तमाभरणं । पुच्छिओ सेट्टिपुत्तो कुतो ते एयं ? / भणइ न याणामि, न मग संतियमेयं । तो खाई कस्स संतिय ? / सो भणइ न याणामि । अरे ! कह न याणासित्ति बेंतेहिं गहिओ रायभडेहिं । नीओ रायसयासमेसो । तेणावि वज्झो समाणत्तो । पञ्चक्खचोरोत्ति न कोई तं मोयावेइ । तओ गयजीवियासेण दीणविमणेण पलोइयमाणेण जक्खवयणं भणियं च-मित्त ! विनवेहि देवं । देवावेहि दुक्करेणावि दंडेण पाणभिक्वं । जक्खेणावि विनत्तो राया-देव ! ममेस मित्तो ता कीरौ पसायं 'एयजीवियरक्खाए । निरूविजौ अन्नो कोइ द्ण्द्दो। राइणा भणियं-मारिया पाणिणो 1 'एयजीवियरक्ला' इत्यपि । /
Page #96
--------------------------------------------------------------------------
________________ धर्मरनप्रकरणम् स्वोपक्षवृत्तियुक्तम् ॥ 42 ॥ सुगई गच्छति, ताकि मित्सस्स मुगई नेच्छसि ? जक्खेण भणियं-अलं सुगईए, जीवंतो नरो भद्दाणि पेच्छइ । रमा वुत्त-तो मुंचामि, जै मम चलणंतियाओ तेल्लपुनपत्ति घेत्तुं बिंदुमवि 'अपडतो सयलनयरतियचउक्चञ्चररच्छासु परिभमिऊण मम पुरओ ठवेइ । तपि य जीवियत्थिणा पडिवन्न सेद्विसुएण । राइणावि निरूवियाई सव्वनयरे नाणाविहकोऊहलकोलाहलाउलाहिं पए पए पेच्छणयाई । सो किर तेसु विसेसरसिओ, तहावि रायनिउत्तपत्तिपरिगओ भेसिजंतोवि तेहिं जीवियलोहेण पत्तिमेत्तनिहित्तनेत्तचित्तो सव्वत्थ भमिऊण गओ रायसमीवं । पुरओ मोत्तूण पति निवडिओ चलणेसु । भणिओ रमा-सेट्टिपुत्त ! अश्चतचंचलाई मणलोयणाई, ता कह तुमे ऐवल्लहेसु पेच्छणाइसु जं ताई निरुद्वाई । तेण भणिय-सामि! मरणभीएण । रायाह--जह तुमे एगमरणभीएण एवमष्पमाओ. सेविओ, ता कहमणतजम्ममरणभीया साहुणोते न सेवति । एयमायभिऊण पडिबुदी सेद्विपुत्तो, जाओ फान्न्स्म्न्नोवासो। एवमणेगे पाणिणो तेण पत्थिवेण जिणधम्म पवरिया । एरिसो पवयणकुसलो भावसावओ होइत्ति । ... - अथ प्रकृतमुपसंहरबाहएसो पवयणकुसलो छन्भेओ मुणिवरेहि निहित्त्त्थो। किरियागयाई छ चिय लिंगाई भावसङ्कस्स ॥ 55 ॥ 'एषः' उक्तस्वरूपः प्रवचनकुशलः par3अभेदो व्यक्त एव 'मुनिवरः' पूर्वाचायः निर्दिष्टः । ततश्चावसितं श्रावकलिङ्ग षट्कप्रकरणमित्येतद्दर्शयन्नाह-क्रियागतानि क्रियोपलक्षणानि । चियशब्दस्यावधारणार्थत्वात् षडेच 'लिङ्गानि ' लक्षणानि अग्नेधूमवत् । ' 'भावश्राद्धस्य ' यथार्थाभिधानथाक्कस्य । इति गाथार्थः । / 55 ॥ 1 'अच्छतो' इत्यपि ॥ ॥ 42 ॥
Page #97
--------------------------------------------------------------------------
________________ ननु किमन्यान्यपि लिङ्गानि सन्ति येनैवमुच्यते क्रियागतानि ? सत्यं, सन्त्येव । यत आहभावगयाइं सतरस मुणिणो एयस्स बिति लिण्गाई। जाणिजिणमयसारा पुठवायरिया जओ आहु ॥ 56 ॥ भावगतानि' भावविषयाणि सप्तदश 'मुनयः' सूरयः 'एतस्य' प्रकृतश्रावकस्य 'ब्रुवते ' प्रतिपादयन्ति 'लिङ्गानि । चिह्नानि 'ज्ञातजिनमतसाराः '' इति व्यक्तम् । पूर्वाचार्याः' 'चिरन्तनसूरयो 'यतो' यस्मात् 'आहुः' ब्रुवन्ति । इत्यनेन स्वमनीपिकापरिहारमाह ॥ 56 ॥ . किं तदाहुः ? ityaahithidiyetthsNsaarvisyaarNbhgehNdNsgo| गेडरिगाइपवाहे पुरस्सरं आगमपवित्तो ॥ 57 ॥ दाणाइ जहासती पैवत्तणं विहिररत्तट्टे य । मज्झत्थमेसंबद्धे परत्थकामोवभोगी य ॥ 58 ॥ वेसा इव गिहवासं पालै सत्तरसपयनिबद्धं ताभावगय भावसावगलक्खणमेयं समासेण ॥ 59 ॥ आसां पूर्वमुनिप्रणीतगाथानां व्याख्या-खी चेन्द्रियाणि चार्थश्चेत्यादि द्व्न्द्व्ः। ततः स्त्रीन्द्रियार्थसंसारविषयारम्भगेहदर्शनानि, तेष्वित्याद्यादेराकृतिगणत्वात्तसि कृते 'स्त्रीन्द्रियार्थसंसारविषयारम्भगेहदर्शनतः' इति भवति । ततश्चैतेषु विषयभूतेषु 'भावगत भावभावकलक्षणं' भवतीति तृतीयगाथायां संबन्धः । तथा गडरिकादिप्रवाहविषये । तथा ' पुरस्सरमागमप्रवृत्तिः' इति प्राकृतत्वाच्छन्दोभङ्गभयाच पूर्वापरनिपातः । ततश्चागमपुरस्सरं प्रवृत्तिवर्तनं धर्मकार्येष्विति गम्यते, प्रकृतं लिङ्गमिति । तथा 'दानादि यथाशक्ति प्रवत्तनम् ' इति स्पष्टम् । प्राकृतत्वाद्दीर्घत्वं भावगत लिङ्गमिति । तथा 'विहीकः' धर्मानुष्ठानं कुर्वन लजति । तथा "बी चेन्द्रियामारविषयारम्भमेहदाहविषये । तथा लिङ्गमिति । लजति । त
Page #98
--------------------------------------------------------------------------
________________ धर्मरत्नप्रकरणम् ॥ 43 ॥ 'अरक्तद्विष्टश्च ' सांसारिकभावेषु भवति । ' मध्यस्थः ' धर्मविचारे ' न रागद्वेषाभ्यां बाध्यते ' असंबद्धः ' धनस्वजनादिषु भावप्रतिबन्धरहितः । 'परार्थकामोपभोगी ' परोपरोधादेव कामेषु शब्दरूपरूपेषु, भोगेषु गन्धरसस्पर्शेषु प्रवर्त्तते । तथा 'वेश्येव ' पण्यस्त्रीव कामिनमिति गम्यते । 'गृहवासं पालयति ' अद्य श्वो वा परित्यजाम्येनमिति भावयत्रिति सप्तदशविधपदनिबद्धं 'तुः ' पूरणे । ' भावगतं ' परिणामरूपमिति जातावेकवचनं, अनुस्वारस्य प्राकृतशैल्या लुप्तत्वात् । उक्तं च--" नीयालोवमभूयाय आणिया दोवि बिंदुदुब्भावा । अत्थं गर्मिति तं चिय जो तेसिं पुव्वमेवासि ॥ 1 ॥ " भावभावकलक्षणमेतत् ' समासेण' सूचामात्रेण । इति गाथार्थः ॥ 59 ॥ सांप्रतमेषामेव भावार्थ प्रचिकटयिषुर्गाथासप्तदशकमाह इत्थीमणत्थभवणं चलचित्तं नरयवत्तिणीभूयं । जाणंतो हियकामी वसवत्ती होइ न हु तोसे ॥ 60 ॥ 'स्त्रीम् ' योपितमनर्थानां दोषाणां भवनमाश्रयस्थानम् । तद्यथा - " अनृतं साहसं माया मूर्खत्वमतिलोभता । अशौचं निर्दयत्वं च स्त्रीणां दोषाः स्वभावजाः ॥ 1 ॥ " तथा 'चलचिसाम्' अन्यान्याभिलाषिणीम् । उक्तं च - " अन्नं ज्झायंति मणे पेसल - वयणाई दिति अन्नस्स । दिट्ठीए निमंतयतनं रमंति कारण पुण अन्नं ॥ 1 ॥ " तथा नरकस्य वर्त्तिनीभूतां मार्गकल्पां 'जानन् ' अवगच्छन् ' हितकामी ' श्रेयोऽमिलापकः ' वशवर्त्ती ' तदधीनचारी ' भवति ' स्यात् 'न हु' नैव 'तस्याः' स्त्रिय उष्ट्रपत्रविक्रयकवत् । भावयति च - " आनायास्तिमिसंहतेरिव दृढाः पाशागतानामिव प्रास्तीर्णा इव सर्वदिक्षु हरिणवातस्य वा वागुराः । स्वैरभ्रान्तिभृतः पतत्रिनिवहस्यैवाहिताः स्कन्धकाः संसारेऽत्र विवेकमुक्तमनसां बन्धाय वामभ्रुवः ॥ 1 ॥ " 1 ॥ 60 // स्वोपज्ञवृत्तियुक्तम् । / 43 / /
Page #99
--------------------------------------------------------------------------
________________ तथा इंदियचवलतुरंगे दोग्गइमग्गाणुधाविरे नि । भावियभवस्सरूवो संभइ सन्नाणरस्सीहिं ॥ 61 ॥ इन्द्रियाण्येव चपलाः शीघ्रगामित्वेन तुरङ्गाः अश्वास्तान् दुर्गतिमार्ग दुर्योनिपदवीमनुधाविरान् धावनशीलान् 'नित्यम् ' सदा भावितं पुनः पुनरालोचितं भवस्वरूपं येन स तथाविधो 'रुद्धि' निवर्तयति सतीभिः शोभनाभिर्ज्ञानरश्मिभिः श्रुतवगाभिः । तद्यथा - " तवकुलछायाभ्रंसं पंडिबकंसणा अधिट्टपहं । वसणाणि रणमुहाणि य इंदियवसगा अणुहवंति ॥ 1 " तथा" विसरजनिसारैः सारीतं पक्षगेहं समयफलक मेतन्मण्डितं भूतधात्र्याम् । इह हि जयति कश्चिन्मोक्षमक्षैर्विधेयैरधिगतमपि चान्ये रियन्ति ॥ 1 ॥ " 2 ॥ 61 // तथा सयलाणत्थनिमित्तं आयासकिलेसकारणमसारं । नाऊण षणं धीरो न हु लुब्भइ तंमि तपि ॥ 62 ॥ इह धनं ज्ञात्वा तत्र न लभ्यतीति योगः । किंविशिष्टं धनम् ? ' सकलानर्थनिमित्तं ' समस्तदुःखनिबन्धनम् । उक्तं ca'arthAnAmarjane दुःखमर्जितानां च रक्षणे । नाशे दुःख व्यये दुःखं धिगर्थौ दुःखभाजनम् ॥ 1 ॥ " तथा 'आयासः' चित्तखेदः । यथा - " राजा राक्ष्यति किं तु मे हुतवहो दग्धा किमेतद्धनं किं चामी प्रभविष्णवः कृतनिभं लास्यन्त्यदोगोत्रिकाः । आदा. स्यन्ति च दस्यवः किमु तथा नष्टा निखातं भुवि ध्याय नेतदहर्निशं धनयुतोऽप्यास्तेतरां दुःखितः ॥ 1 ॥ तथा 'क्लेशः ' शरीरपरिश्रमस्तयोः ' कारणं ' निबन्धनम् । तथा हि- " अर्थार्थ नक्रचकाकुलजलधिमलं केचिदुच्चैस्तरन्ति प्रोद्यच्छखाभिघातोत्थितशि 46
Page #100
--------------------------------------------------------------------------
________________ धर्मरत्रप्रकरणम् स्वोपनवृत्तियुक्तम् ॥ 44 ॥ खिकणकं जन्यमन्ये विशन्ति । शीतोष्णाम्भःसमीरग्लपिततनुलताः क्षेत्रिकां कुर्वतेज्ये शिल्पं चानल्पभेदं विदधति च परे नाटकाचं, च केचित् ॥ 1 ॥ " तथा 'असारं ' सारफलासंपादनात् । उक्तं च-" व्याधीनो निरुणद्धि मृत्युजननज्यानिक्षये न धर्म नेष्टानिष्टवियोगयोगहृतिकृत्सध्यङन जन्मान्तरे । चिन्ताबन्धुविरोधबन्धनवधनासास्पद प्रायशो वित्तं वित्तविचक्षणः क्षणमपि क्षेमावहं नेक्षते ॥ 1 ॥ " इत्थंभृतं धनं ज्ञात्वा 'न हु लुभ्यति ' नैव तत्र गृध्यति ('धीरो' धीमान् , 'तस्मिन् ' द्रव्ये,) मम्मणवणिग्वत् । 'तनुकमपि ' स्तोकमप्यास्तां बहित्यपेरर्थः । भावश्रावको हि नान्यायेन तदुपार्जनाय प्रवर्तते । नाऽप्युपार्जितेऽतितणावान् स्यात् । किं तहिं ?-"पादमायानिधिं कुर्यात् पाद वित्ताय खण्डयेत् । धर्मोपभोगयोः पादं पादं भर्तव्यपोषणे ॥ 1 ॥ इच्छतो निच्छतो वापि मामकं द्रविणं स्दा। चैत्यसाधूपभोगाय भूयात् सर्व भवे भवे ॥ 2 ॥ " इति मनोरथवांस्तत्पालनादि करोतीति भावः 3 ॥ 62 ॥ 5 तथादुहरूवं दुक्खफलं दुहाणुबन्धि विडंबणारूवं । संसारमसारं जाणिऊण न रई तहिं कुणै ॥ 63 ॥ इहापि तत्र संसारे रतिं न करोतीति योज्यम् । किं कृत्वा ? ज्ञात्वा संसारम् । किविशिष्टम् ? ' दुःवरूपं ' दुःखस्वभावम् । तदुक्तम-"जम्मं दुक्ख जरा दुक्ख रोगा य मरणाणि य । अहो! दुक्खो हु संसारो जत्थ किस्संति जंतुणो ॥ 1 ॥ " तथा 'दुःखफलं ' जन्मान्तरे नरकादिदुःखभावात् । 'दुहाणुबंधि' इति दुःखानुबन्धिनं पुनः पुनर्दुःखसन्तानसन्धानात् । तथा चाह" जाव इमो संसारो जाव य जीवस्स एत्थ आवासो । ता जम्मणमरणाणं कत्तो अंतो अणताणं ॥ 1 ॥ " तथा विडम्बनायामिव जीवानां विचित्राणि रूपाणि यत्र स तथा । पठ्यते च-" देवो नेरइओति य कीडपयंगोत्ति माणुसो वेसो । स्वस्सी य विरूवो ॥ 44 ॥
Page #101
--------------------------------------------------------------------------
________________ UCCESS सुहभागी दुक्खभागीय ॥ 1 ॥ " इत्यादि । एवंविधं 'संसारं ' चतुर्गतिरूपं सुखसाराभावादसारं 'ज्ञात्वा' अवबुध्य न रति' धृति तस्मिन् -- कुरुते' विदधाति भावश्रावकः । चिन्तयति च-" धन्ना ते सप्पुरिसा जे नवरमणुत्तरं गया मोक्खं । जम्हा ते जीवाणं न कारणं कम्मबंधस्स ॥ 1 ॥ " इति 4 ॥ 63 ॥ तथा- . . . . खणमेत्तसुहे विसए विसोवमाणे सयावि म्न्न्ण्तो। तेस न करेइ गिद्धिं भवभीरू मुणियतत्तत्थो ॥ 14 ॥ क्षणमात्रं सुखं येभ्यस्ते, तथा तान् 'विषयान्' शब्दादीन 'विषोपमानान्' परिणामदारुणान् 'सदाऽपि' नैकदैव 'जानान' बुध्यमानो, यथा किल विषं भुज्यमानं मधुरमास्वादं दर्शयति, परिणामे तु प्राणग्रहाणाय संपद्यते । एवमेतेऽपि विषया विर्साव्सानाः। यदाह वाचक:-"आदावत्यभ्युदया मध्ये शृङ्गारहास्यदीप्तरसाः । निकषे विषया बीभ्त्स्क्रुन्न्ल्जाभ्य्पायाः॥1॥ यद्यपि निषेव्यमाणा मनसः परितुष्टिकारका विस्स्याः। किपागफलादनवदभवन्ति पश्चादतिदुरन्ताः ॥ 2 ॥ इत्यवगच्छन् भावश्रावकः तेषु न कुर्यात् 'गृद्धि' अत्यासक्तिं 'भवभीरु: ' संसारवासचकितमनाः । भावयति च--" सम्मट्ठिईवि कयागमोवि ऐविस्य्राग्सुह्व्स्गो। भवसंकडंमि पविसइ एत्थं तुह सच्चई नायं ॥1॥"किमिति गृद्धि न करोति ? यतो 'मुणिततत्त्वार्थः' जिनवचनश्रवणाद्विज्ञाततदसारत्वः । तथा हि जिनवचनम्-"विसएसनस्थि सोक्खं सुहाहिमाणो जियाय पुण एसो। पित्ताउरनयणाणं उपलंमि सुवनबुद्धि व ॥ 1 ॥ " तथा-भुजंता महरा क्विआगविरसा किंपागतल्ला इमे कच्छू कंड्रयणं च दुक्खजणया भाविति बुद्धिं सुहे। मज्झण्हे मयतिव्हिय व निययं मिच्छाभिसंधिप्पया भुत्ता दिति कुजोणिजम्मगहणं भोया महावेरिणो ॥ 1 ॥ " 5 ॥ 64 // R-OCTO
Page #102
--------------------------------------------------------------------------
________________ स्वोपन धर्मरत्नप्रकरणम् वृत्तियुक्तम् ॥ 45 ॥ तथावजइ तिवारंभं कुणै अकामो अनिव्वहंतो u|थुन्नि निरारंभजणं दयालुओ सव्वजीवेसु ॥ 65 ॥ _ 'वर्जयति' न करोति 'तीप्रारम्भ ' प्राज्यमाणिपीडाहेतुं व्यवसायं खरकर्मादिकं, तुण्डणकुमारादिवृत्तान्ताकर्णनात् । करोति 'अकामः' मन्दादरः, तं विना 'अनिर्वहन् ' तुशब्दो विशेषणार्थः, किं विशिनष्टि ? सशूको गुरुलाघवालोचनपूर्वकं न निर्घन्धसवृत्त्येति । यतः-"सम्मद्दिड्डी जीवो जैविहु पावं समायरै किंचि । अप्पोसि होइ बंधो जेण न निद्धंधसं कुणै ॥ 1 ॥ " तथा 'स्तौति' प्रशंसति 'निरारम्भजन' साधुलोकम् । एवम्-"धना हु महामुणिणो मणसावि करति जे न प्र्पीद्द्ण्। आरंभपावविरया मुंजंति तिकोडिपरिसद्धं ॥ 1 ॥ " तथा 'दयालुकः' पावान 'सर्वजीयेषु' स्म्स्त्प्रान्निस्सु|-" एगस्स कए नियजीवियस्स बहुयाउ जीव्कोद्दीओ। दुक्खे ठति जे केइ ताण किं सासयं जीयं ? ॥ 1 ॥ " इत्यादि भावयन् भावश्रावकः 6 / इति गाथार्थ्ः॥65॥ तथा। गिहवासं पास पिव मन्नतो वसइ दुक्खिओ तंमि । चारित्तमोहणिजं निजिणिउं उज्जमं कुणै । / 66 ॥ 'gRhavAsa"gRhasthatAM 'पार्श' बन्धनविशेषमिव 'मन्यमानः' भावयन 'वसति' अवतिष्ठसे 'दुःखितः' दुःखवान् 'तस्मिन्' गृहवासे । यथा हि किल पाशपतितो विहङ्गमो नोत्पतितुं शक्रोति, कष्टं च तत्रावस्थानं कलयति । तथा वयमपि संसारभीखोऽपि न प्रबजितुं शक्नुम इति । अपि च-" नागो जहा पंकजलावसनो दह्र थलं नाहिसमेइ तीरं । एवं वयं कामगुणेसु गिदा न ॥ 45 ॥
Page #103
--------------------------------------------------------------------------
________________ भिक्खुणो मग्गमणुव्वयामो ॥ 1 ॥ " इत्यादि चिन्तयन् दुःखित इव गृहे तिष्ठति भावश्रावक इति । अत एव ' चारित्रमोहनीयं ' कर्म 'निर्जेतुं' अभिभवितुं 'उद्यमं ' प्रयत्नं ' करोति' चारित्रवतां दानसन्मानविनयप्रभावनादौ सर्वादरेण प्रवर्त्तते, अप्रीतिनिन्दालेशमपि न करोति । यतः -- " एते निर्वृतिहेतवो मुनिगुणा निन्दाकृतां दुर्लभा नृणां सन्ति भवान्तरेऽपि सुलभाः सस्नेहपूजाकृताम् । तस्मान्निर्वृतिलिप्सुना मुनिजने कार्यों विचार्याद द्वेषोऽनर्थकदर्थनैक निलयो हेयः सदा दूरतः ॥ 1 ॥ " इति 7 ॥ 66 ॥ तथा अस्थिक्कभावकलिओ पभावणा वन्नवायमाइहिं । गुरुभत्तिजुओ धीमं धरेइ सइ दंसणं विमलं ॥ 67 ॥ भावश्रावको ऽदर्शनं ' सम्यक्त्वं ' विमलं ' अकलङ्कं धारयतीति पर्यन्ते योगः । कथंभूतः सन् ? इत्याह -- देवगुरुधर्मतत्त्वेष्वास्तिक्यरूपो यो भावः परिणामस्तेन कलितो युक्तः । - "मोत्तण जिणं मोनूण जिणमयं जिणमए ठिए मोतु । संसारकन्तवारं सधम्मकम्मं जगं सेसं ॥ 1 ॥ " इति निश्चयसारप्रतिपत्तिः । ' प्रभावना ' उत्सर्पणा अष्टप्रकाराः । उक्तं च- " पावयणी धम्मकही वाई नेमित्तिओ तवस्सी y। विजासिद्धो य कवी अद्वेव पभावगा भणिया ॥ 1 ॥ " तस्याः शक्तितः स्वयंकरणेन शक्त्यभावेन तत्कारिणामुपष्टम्भबहुमानतः । तथा 'वर्णवाद: ' प्रशंसनम् । आदिशब्दाच्चैत्यायतनयात्रातीर्थयात्रादिभिः करणभूतैः । गुरुर्धर्माचार्यस्तत्र विशेषतो भक्तियुक्तः । कृतज्ञतासारमिदमालोचयन् - " संमत्तदायगाणं दुष्पडियारं भवेसु बहुए । सव्वगुणमेलियाहिवि उवयारसहस्सकोडिहिं ॥ 1 ॥ " ( ' धीमान् ' मतिमान् 'सदा ' निरन्तरं ) इत्थं निष्कलङ्कं दर्शनं धारयति 8 / इति गाथार्थः ॥ 67 ॥ तथा
Page #104
--------------------------------------------------------------------------
________________ धर्मरत्नप्रकरणम् ॥ 46 ॥ +6+0 गडरिगपवाणं गया गैयं जणं वियाणतो । परिहरै लोगसन्नं सुसमिक्खियकारओ धीरो ॥ 68 ॥ गरिका एडकास्तासां प्रवाहः सञ्चरणं, एकस्या अनुमार्गेण सर्वासां गमनम् । गड्डरिकाप्रवाहद्वारगाथायामादिशब्दः कीटकादिप्रवाह सूचनार्थः । तेन कृत्वा 'गतानुगतिकं ' अविचारितचारिण 'जनं ' लोकं विजानन् । उदाहरणमत्र वाणासीनयरी कम्हि महसवे लोगो न्हाइउं गंगामोहभो । तत्थ एगो विप्पो तंबभायणपाणी पाणीयमोगा हिउकामो चोरभयाओ भायणं वालुयामज्झे निणइ । उवरिं चाभिन्नाणनिमित्तं वालुगापुंजं करेइ, ताहे नीरमोयरद्द । तं च दट्ट्ण अन्नोवि अनोवि एवं पकओ जाव जायं puMjapu~jAulaM पुलिणं । उत्तिनो भट्टो न जाणाइ कत्थ पुंजे तंबभायणं । दट्टण पुंजकरणपयट्टे loe pucchar3a- are ! kimee पुंजा कीरंति ? अन्नो अन्नमुद्दिसह, जाब परंपराए । अन्त्रेण भणिय-- भट्ट ! मए तुममेव कुर्णतो दिट्टोसि, तज एस एत्थ विहित्ति मवि कओ । भट्टो भणह--न मए विहिति पुंजो कओ, किं तु भायणलहणत्थं । तं च तुम्मेहिं सुअरं हारिति । पठितं च ब्राह्मणेन - " गतानुगतिको लोको न लोकः पारमार्थिकः । पश्य मूर्खेण लोकेन हारितं ताम्रभाजनम् ॥ 1 ॥ " एवंविधं लोकं जानन् परिहरति 'लोकसंज्ञाम् ' अविचारितरमणीयां लोकहेरिम् । किं तर्हि ? ' सुपरीक्षितकारक : ' सुपर्यालो चितविधायी ' धीरो' मतिमान् भावभावको भवति 9 / इति गाथार्थः ॥ 68 ॥ तथा नत्थ पर लोग मग्गे पमाणमन्नं जिणागमं मोतुं । आगमपुरस्सरं चिय करेइ तो सव्यकिचाई ॥ 69 ॥ 'नास्ति' न विद्यते परः प्रधानो लोको मोक्षस्तस्य मार्गे ज्ञानादित्रयरूपे ' प्रमाणं ' प्रत्यय हेतुरन्यत् । जिना रागादिजेतारस्तैः प्रणीतः स्वोपज्ञ - वृत्तियुक्तम् ॥ 46 ॥
Page #105
--------------------------------------------------------------------------
________________ सिद्धान्तो जिनागमस्तं मुक्त्वा तस्यैवान्यथात्वासंभवात् । उक्तं च-"रागाद्वा द्वेषाद्वा मोहाद्वा वाक्यमुच्यते घनृतम् । यस्य तु नेते दोषास्तस्यानृतकारणं किं स्यात् ? ॥ 1 ॥ " पूर्वाप्राविरुद्ध्त्वाच्च्। तथा हि-"धर्मस्य मूलं करुणा यथोदिता तद्वत् क्रियाऽप्यङ्गिहिता जिनोत्तमैः । सामायिकं साधितमादितो यथा क्षान्त्यादयोऽप्येवममुष्य पालकाः ॥1॥""आग्म्पुर्स्स्र्ण् ' आगमपर्यालोचनपूर्वकमेव, चियशब्दस्येवकारार्थत्वात् । करोति' अनुतिष्ठति 'ततः' हेतोः सर्वाः क्रियाः सकलकार्याणि चैत्यवन्दनादीनि । तत्र caityvndnvidhitrikdshkaaraadhnruupH| तथा चागमः-"तिमि निसीहिय तिधि य पयाहिणा तिभि चेव य प्न्नामा|तिविहा पूया य तहा अवस्थतिअभावणं चेव ॥ 1 ॥ तिदिसिनिरिक्षणविरई पयभूमिपमञ्जणं च तिक्खुत्तो । चन्नाइतिय मुद्दातियं च तिविहं च पणिहाणं ॥ 2 ॥ इय दहतियसंजुत्तं बंदणय जो जिणाण तिकालं । कुणै नरो उवउत्तो सो पावड सासय ठाणं ॥ 3 ॥ " इत्यादि । पूजाविधिः-देवगुणपरिज्ञानात्तद्भावानुगतमुत्तमविधिना स्यादादरादियुक्तं यत्तद्देवार्चनं चेष्टम । यथा-"काले सुइभूएण विसिट्टपुष्फाइएहि विहिणा u। सारथुइथोत्तगरुई जिणपूया होइ कायव्वा ॥ 1 ॥ वत्थेण बन्धिऊण नास अहवा जहा समाहीए । बजेयवं तु तहा देहम्मिवि कंडयणमाई ॥ 2 ॥ " गुरुवन्दना--द्वादशावादि द्वादशावत्तं षट्रस्थानाराधनरूप पश्चविंशत्यावश्यकविशुद्धं द्वात्रिंशदोषविकलं च भवति । तत्र स्थानानि-"इच्छा य अणुनवगा अब्वावाहं च जत्त जवणाय । अवराहखामणावि य छ हाणा हुति वंदणए ॥ 1 ॥ " आवश्यका:-अवणामदुर्ग अहजायस्वया तह वालसावत्ता । चउसिर तिगुत्त दुपवेस निग्गयो एक्कर्मि चेव ॥ 1 ॥ " दोषास्तु-"वज्जेऽणाढिय थदं पविद्ध परिपिडियं च त्तोल्गी। अंकुसकच्छभरिंगिय मच्छुब्वत्तं मणपौटुं ॥ 1 ॥ बेइयवर्दू भयसा भयंत मेत्तिं च गारवा कजा । तेणिय पडणिय रुष्टुं तजिय सढ हीलिय बिलुतं ॥ 2 ॥ दिट्टमदिटुं सिंग करमो
Page #106
--------------------------------------------------------------------------
________________ धर्मरत्नप्रकरणम् 11 80 ॥ यण तहा अणालिद्धं । ऊणं उत्तरचूलियमूयं तह ढड्ढरं चुडलि ॥3॥" एतेषां व्याख्या --- " आयाररहियमणाढिय सुनयमणविगोकु थद्धं । पविद्धमणुवयारं अनिजतियओ ब्व जं देइ ॥ 1 ॥ परिपिंडियं च बंदर पिंडियवयणेहिं पिंडिए घावि । टोलगई सेलो इव उफिडिउं बिसयनीई वा ॥ 2 ॥ उवगरणाइस घेतुं गुरुं निषेसेइ अंकुलं भणियं । कच्छभरिंगियमन्नं वैदिउमभिजाइ रिंगतो ॥ 3 ॥ मच्छुव्वत्तं उट्ठणनिसीयणे मच्छओ व्व उव्वते । अन्नं वैदिउमहवा परियत्तै सत्तिमीगो व्व ॥ 4 ॥ अप्पपरपतिएण मणप्पओसेण मणपउट्ठेति । वेइयपणगं सम्मं न बजए वेइयाबद्धं ॥ 5 ॥ निच्छुभगाइभएणं भय किकम्मं न निजरा हेउं । भयई भइस्सइति य संदेहा चंदर भयंतं ॥ 6 ॥ मेचीहेउं मेत्तीगारवओ विहिविक विणीओहं । एहि य पओयणेणं सकारणं निष्फलं तंपि ॥ 7 ॥ ओहावणाभरणं गूहियकिरियस्स तेणियं जाण । पडणीथं पुण गुरुणो आहाराईण समयंमि ॥ 8 ॥ कयभालच्छिवियारो रुट्ठो जं कुतं भवे रुटं । अंगुलिमाईहिं गुरुं तज्जेमाणस्स तजिययं ॥ 9 ॥ गूहिय विरियस्स सढं हीलिययं बेह वायगगणिति । विकहं करेइ दबंदियम्मि पलिउंचियमिति ॥ 10 ॥ दिट्ठमदिट्ठ जं खलु दीसंतो कुणै नो अदीसंतो । पासेहि सीसनम सिंग मन्नंति पुव्वणी ॥ 11 ॥ एसो करोति वंदै एवं करवंदणं सुए सिहं । मुचीहामो दिन्नेण ननहा मोयणं एयं ॥ 12 ॥ 'आलिडाणालिडे रयहरसीसे य होइ चउभंगो । आवस्सगपयवयणक्खरेहिं हीणं भवे ऊणं ॥ 13 ॥ उत्तरबूलं बंदिय भणइ वंदामि मत्थएणंति । मूयं च सद्दरहियं ढड्ढरयं ढड्ढरसरेण ॥ 14 ॥ चुडलिं च रओहरणं गिव्हेइ भामेइ वा करे दितो । सब्बे वंदामोसी बत्तीस मोडलदोसो ॥ 15 ॥ " प्रत्याख्यानविधिः- " बंदणयं दाऊणं अथणयकाओ कथंजली गुरुणो । अणुभासतो वयणं 1 अन्यत्र " आलिमणालिद्धे " इत्यस्ति । " आलिट्ठाणालिद्धे " इत्यपि ॥ स्वोपज्ञ। वृत्तियुक्तम् 1180 11
Page #107
--------------------------------------------------------------------------
________________ 36+36 तथा " पञ्चक्खाणं तु गिजा ॥ 1 ॥ " दानविधिः- " नायागयाणं कप्पणिजाणं अन्नपाणाईणं दव्वाणं देसकालसद्धासकारकमयं पराए भत्ती आयाणुग्गहबुद्धीए संजयाण दाणं ॥ " इत्याद्याप्तागमपुरस्सरं सर्वाण्यपि कृत्यानि भावभावकः करोतीति 10 ॥ 61 ॥ अनिगूहितोसति आयावाहाए जह बहुं कुणै । आयरै तहा सुमई दाणाइचउन्विहं धम्मं ॥ 70 ॥ अनिगूहन्' अगोपायन् 'शक्ति' सामर्थ्य ' आत्माबाधया' स्वस्य परिजनस्य च पीडां परिहरन् दानादिचतुर्विध धर्म आचरतीति योगः । यतोऽवाचि - " न्यायात्तं स्वल्पमपि हि भृत्यानुपरोधतो महादानम् । दीनतपस्व्यादौ गुर्वनुज्ञयादानमन्यत्तु ॥ 1 ॥ " यथा ' बहु करोति ' बहुकालं यावन्तं कर्त्तुं शक्नोति । अयमत्र भावः सति विभवे नातितृष्णको भवति, तनुविभवो नात्युदारः स्यात्, सर्वाभावसंभवात् । अत एवोक्तं पञ्चसूत्रे - " लाभोचिपदाणे लाभोचियभोयणे लाभोचियपरिवारे लाभोचियनिहिगरे सिया । " स एवं कुर्वाणो बहुना कालेन प्रभृतं दद्यात् । अन्यैरप्युक्तम् - " अञ्जनस्य क्षयं दृष्ट्वा वल्मीकस्य च वर्धनम् । अवन्ध्यं दिवसं कुर्याद्दानाध्ययनकर्मसु ॥ 1 ॥ " एवं शीलतपोभावनास्वपि भावनीयम् । 'आचरति ' आसेवते ' तथा ' तेन प्रकारेण ' सुमतिः ' पारिणामिकीबुद्धिप्रधानो दानादिचतुर्विधं धर्ममिति स्पष्टं भावितं चेति ॥ 11 ॥ 70 ॥ तथा हियमणवजं किरियं चिंतामणिरयणदुरहं लहिउं । सम्मं समायरंतो न हु लज्जइ मुद्वहसिओवि ॥ 71 ॥ 'हितां ' पथ्यामिहलोक परलोकयोः, ' अनवद्यां ' अपापां ' क्रियां' अनुष्ठान वन्दनप्रतिक्रमणादिकं सम्यग् ' गुरूपदिष्ट
Page #108
--------------------------------------------------------------------------
________________ धर्मरनप्रकरणम् 1187 11 विशिष्टविधिना ' समाचरन् ' सम्यगासेवमानो न लज्जति (ते) इति संबन्धः । किं विशिष्टां क्रियाम् ? इत्याह- चिन्तामणिरनमिव दुर्लभां दुरापां ' लब्ध्वा ' अवाप्य मुग्धैरर्हसितोऽपीत्यक्षरार्थः स्पष्ट एव । भावार्थः कथानकगम्यः ॥ 71 ॥ तच्चेदम् - हरिणाउरे नयरे नागदेवो नाम सेट्टी होत्था । तस्स वसुंधरा गेहिणीजाओ जयदेवो पुत्ती । तेण दुबालसवासाणि लेहसालाए पढते सिक्खिया रयणपरिच्छा । विन्नाया सव्वरयणगुणा, तेसिं लक्खणाणि य । तओ चिंतियत्थदाणाओ चिंतामणी चेव रयणं किमोहिं सेलसयलसरिसेहिं ? / एस चैव विउसाणमुवाएओ । अहंपि सव्वायरेण एयं चैव गवेसामित्ति संपहारिऊण घराओ घरं हट्टाओ हट्टं भमंतो रयणाणि परिच्छिउं पवत्तो । जाहे सनयरे न पावै चित्यमणि, ताहे जणयमापुच्छिऊण चलिओ नयरंतरेषु । भणिओ जणएहिं - पुत ! किमेणा वाएण ? न एस कत्थइ अत्थि, उनमा चेव एसा पंडियजणेण कया । ता दिट्ठसिट्ठट्ठववहारेण ववहरसु, जेण सुपीवरसिरीए भायणं होहि । तहावि सो चिंतामणिसत्थमणुगुणतो तस्संपत्तिसमुस्सुओ बलावि जणयाणं निग्गओ नयराओ । पत्तो पैनयरं रयणाणि गवेसिउं । तेसुवि तमपेच्छंती समारूढो पव्वयसिहरेसु । किलिस्सिओ समुद्दतीरेसु बेलाउलेसु कत्थइ अलहंतो चिंतिउं च पवत्तो । किं मने सचमेयं ? नत्थि चैव एसो । अहवा न सत्यभणियमन्नहा होइति कयनिच्छओ पुणो परिभमिउमारद्धो । अन्नया गामं गामेण मणिखाणीओ पुच्छमाणस्स सिह केणावि बुड्ढपुरिसेण- अस्थि अमुगदेसे मणिवई नाम पाहाडिगा । तत्थ जो punarva'to सो मणिणो पावेइ । तओ पुच्छाच्छीए किच्छेग पत्तो तत्थ गवेसंतो मणिणो । मिलिओ एगस्स पसुवालस्स उवविद्वाण य गोट्ठीए । दिट्ठो तस्स हत्थे वट्टपासागो, गहिओ, परिच्छिओ, परिभाओ य जयदेवेण । चिंतामणी एसोसि हरिसिएण मग्गिओ । अजवालो न der3a भणर्3a य-- किमेइणा करिस्ससि ? | जयदेवो मगर्3a--हिं गओ बालस्स कीलणयं दाहामि । स्वोपज्ञवृत्तियुक्तम् ॥ 48 ॥
Page #109
--------------------------------------------------------------------------
________________ पसुवालो भणइ--एत्थ एरिसा अणेगे अत्थिता किंन गवेसेसि ? / इयरो भणइ--अहमुस्सुओ नियगामं गच्छामि, तुममेत्थ वत्थव्वओ अन्नमन्नं पाविहिसि, ता देहि ममेयंति । जाहे अपरोक्यारसीलयाए सो कहवि न देह ताहे वरमेयस्सावि एस उवयरौ, मा निष्फलो हउत्ति भावितेग साहिओ से वणिएण सब्भावो-भद्द ! एस चिंतामणी बुच्चै, जै ममं न देहि ता अप्पणावि एयमाराहेहि, जेण चितियचितियाई सुहाई पावेसि |आभीरेन्न् वुत्तं--जह सच्चमेस चिंतामणी ता चिंतियाई मए बोरकच्चराई सिग्धं देउ । इयरेण वुत्तं। न एवं चिंतिजइ, किं तु उववासतिगंतिमराहमुहे समजिओवलित्तभूमिए चंदणोवलित्तकापूरपयरश्चियपसत्थपट्टे अहयवत्थोवरि हवियपिलित्तो एस द्वाविजइ । सुरहिकुसुमेहिं 'पच्छादिजइ । तओ पणमिऊण लक्वं वा कोडि वा चिंतिजह । पहायसमए सव्वमेयस्स पुरओ पुंजीकयं पाविऐ । इमं सोऊण तुडेण आभीरेण वालियाओ छालियाओ गामाभिमुह । एयाओ विकिणिऊण कप्पूराइदव्येहि तह पुर्य करिस्सं । सबं पहियकहियं विहाणमणुट्रिस्सं । तुम पुण मम चितियं मा विफलीकरेन्जासि, जेण ते चिंतामणिनाम सच्चं होइ । एवं मणिमुल्लवंतो चलिओ गामाभिमुहमाभीरो । इयरोवि तयलाभविसनो विचितेइ, न एस निब्भग्गसेहरो एवं मणिस्यणं धारिउ तरिस्सइ, ता अणुगच्छामि पेच्छामि य किमेस करेडत्ति चितिऊण लग्गो तयणुमग्गेण । ताव य भणियमाभीरेण-- भो चिंतामणि ! दीहो मग्गो ता कहेहि किंचिवि कहाणयं, जेण सह निव्द्द्। अह तमं न जाणसि तो खाई ते अहं कहेमित्ति चिंतेण पारद्धमणेण कहाणयं । जाहे मणी हंकारपि न देह, ताहे कविरण एरिसो निदक्खिनो तुमं मम हुंकारपि न देसि, कीइसी पुण लक्खसहस्सेसु आसा? ता न होसि चिंतामणी तुम । अहवा सच्चं चिंतामणी चेवासि, जओ जप्पभिई पाविओसि तप्पभिई 1 "पच्छाइज्जर " इत्यपि ॥ :..
Page #110
--------------------------------------------------------------------------
________________ धर्मरत्नप्रकरणम् स्वोपज्ञवृत्तियुक्तम् मम चिंता मणे न फिटुइ । तहा जोहं पभाए समुडिओ सीयलरब्बाभोयणं छासीए रोट्टयं च अणुवजीवंतो पर्यपि चलिउ~ न पारेमि, सो कहमुववासतिगेण न मगमि ? ता तेण वेरिणा मम माग्णन्थमेव वनिओसि, तो गच्छ जत्थ न पेच्छामित्ति बितेण तेण पक्वित्तो मणी दूरं । चलिओ छालियाओ घेत्तण अडविमम्मुहति । इयगेवि हद्वतुट्ठो पणामपुव्वं तं गिहिऊण पुण्णमनोरहो पत्थिओ नियनयरं । नपभावेण समुल्लसियसवलायनो ग्यणपुंजाब दिप्पमाणो गामनगराईसु गोरविजतो पत्तो महापुरं । निविट्ठो एगत्थ हट्ट । दिट्ठी सगोवं तन्नायगण । महागीनि गाहिआपाणि पाणप्पिया ध्याए । ती मद्धि परूढपणओ सुहमासिओ किंचि कालं । अन्नया निन्यवसापहि लज्जिआइति भाविक भणिया भज्जा, दवावेहि मे नावि, जण दबावज्जणं करेमि । तीएवि निवेइयं जणयम्म । नेणावि तुट्टण दिन्नं से दीनागण लक्व । तओ कपूरागुरुचंदणाइदव्वेहि pRiUNa सत्धुत्तविहिणाभिवामिओ वासभवणेगदेसे चिंतामणी । चितिया दिणारकोडी । पाविया पहायकाले पूंजीकया । सिदी मे चितामणिति हरिसिएण भणिया भज्जा---समप्पेहि एयं तायस्स । तीएवि विम्हियाण नहेव कयं । तुष्टुं समुरकुईये । जायं जामाउयंमि बहुमाणपरं । अन्नया महया भडचडगरण गो हथिणाउरं । अभिनंदिओ जगएण, मम्माणिओ य मयणवग्गेण, पसमिओ सेमलोएण । जाओ भायणमुत्तमसुहाणंति । / पत्थ एवमुवगओ-जहा तेण वणियसुएण चिरं पग्यिडनेण किच्छेण पाविया मणिवईपाहाडिया । तन्थवि कह कहंपि चिंतामणिरयणं आराहिएण तेण पत्ता पहाणसुहसंपया । नहा मंसारसायरे संसरंताण पाणिणं दुल्लहा मणिबईपाहाडियाममाणा मणयजाई । तत्थवि कहं कहवि पाविज्जइ अचिंतचिंतामणिसमाण जिणधम्मग्यणं । आगहिए नमि करयलमंट्टियाई सग्गमोक्यसोक्वाई । पश्चित्तं पण आभीरम्सव सासयं चेव दुहदालिहति । / ||| 49 / /
Page #111
--------------------------------------------------------------------------
________________ तदेवमतिदुर्लभां धर्माराधनक्रियां कुर्वन्न लज्जते भावश्रावको मुखैरुपहस्यमानोऽपि । ततः स्वार्थसिद्धिमवाप्रोति, दत्तपोतनैगमवत् । तद्वत्तान्तश्चायम् - अस्थि पच्छिम मुद्दो कंपट्टिया विस्सौरी नाम नयरी । सुंदररंजिएणेव जा सा रयणायरेण अणवरयं आलिंगिज्जइ दीहरविलोलकल्लोलबाहाहिं । तीए सयलपयापियसंपायणपौणमाणसो पियंकरो नाम राया । तत्थेव कुलकमागयापरिमियविभववित्थारिविसुद्ध सिद्धी रायाइजणसम्मओ दत्तो नाम इब्भगो होत्था । सो य घरसारमुल्लभंडभरियभूरिजाणवतेहिं समुहमोगाहिऊण परकूवित्तदब्बो नियनयरीमागच्छइ । अनया य पडिकूलयाए कम्मपरिणामस्स विवनजाणवत्तो सरीरमेत्तेण पत्तो नियमंदिरं चितिउं पवतो - समुद्दे नटुं समुद्दे चैव लब्भइति जणवाओ ता पुणो समुद्दमोगाहामित्ति निच्छिऊण विकियघरवत्थाभरणाइवक्खरो संगहियमहग्घभंडो पुणोवि समारूढो जाणवत्तं । भवियब्वयावसेण नियत्तमाणस्स तंपि फुलं । समागओ गिहमंगमेत्तेण 'खुट्टो दत्तोत्ति या सिद्धी । तहावि सो पुरिसकारं न मुंचइ, इच्छइ पुणोवि समुद्दोयरणं । न य नीवी अस्थि । पहीणपुन्नोत्ति न य से अनो कोवि देह, ताहे दढं विसनो पणट्टच्छुहनिदो उवाए मग्गमाणो झियाय । अन्नया पहायसमए सुमरियं जणयवयणं । किर परलोय - पत्थि भणियपुत्रो जणएण - पुत्त ! विचित्ताई विहिणो विलसियाई, सरयन्भविन्भमाओ संपयाओ, तओ कयाइ य असंभावणिपि संभव, ता जै कपि विभववोच्छेओ भवै, तओ एत्थ गेहेगदेसे ऽअब्भेजं दुवाररहियं भूमिगिहमत्थि । तमज्ये तंबमयकरंडियाए तंबपट्टए जं किंचि लिहियमत्थि तमणुचिट्ठेज्जासि, तओ ते सव्वं सोहणं भविस्सइति । तओ न अन्नहावाई ताओत्ति 1" खुद्दो " इत्यपि । 2 " अज्झोसं " इत्यपि ॥
Page #112
--------------------------------------------------------------------------
________________ धर्मराप्रकरणम् ॥ 50 ॥ हरिसिएण उग्घाडियं भूमिगिहं दत्तेण । उवलद्धा करंडिया । वाइओ पट्टओ । तत्थ किर लिहियमेयं - " अस्थि पच्छिमदिसाए रयणायरस्संतो गोयमदीवो नाम दीवो । सो ऐकखडफासपासाणपौरभूमितलो, रयणतणचारिसुरभिपौरो य । ताओ पुण सुरभीओ न सर्हति माणुसदंसणंपि । अओ तत्थ सोमालकरीसभरियभूरिजाणवतेहिं गम्मै । पसलदुमच्छायासु करीसं पत्थरिज्जइ । अप्पणा अन्नत्थ दूरे आवासो कीर । तओ सुविसत्थाओ सुरभीओ तेसु छायारुक्खेसु करीसमिउफासलुद्धाओ मज्झण्डकाले निसासु य उवविसंति छगणं च मुंचति । तओ तासु गयासु पभाए छगणमत्रत्थ नेऊण पिंडा कीरंति । परिसुकपिंडयाण जाणवत्ताणि भरिज्जति । स गिहमाणिज्जति । पज्जालिएसु पिंडएसु पहाणरयाणि पाउन्भवंति । तओ अपरिमिया रिद्धी वित्थरह । सव्वत्थ 1 गुती कायन्त्रा । एवं सव्वं परिणामसुंदरं होइ " त्ति लिहियमेयं दण चितियं दत्तेण सुंदरमेयं, किं तु न मए पुव्वयरमेयमवलोइयं । संपद अच्चतनिद्धणेहिं न तत्थ गंतुं तीरै, न य कोह दरिद्दाणमुद्धारए देह । मंतगुती य आइत्त्त्था। कहिएवि सन्भावे न कोई पत्तियह, ता किमेत्थ पत्तयालंति । अहवा करेमि ताव गहिल्लचेहयं ता मम कोइ किंपि अणुकंपाए वियरेज्जत्ति । तओ बुद्धी अस्थि विभो नत्थित्ति झिङ्खतो तियचउक्कचच्चराइस परिहिंडइ । जंपि तंपि पुच्छिओ एवं चेव पडिभणइ । तओ गहिल्लो दत्तोति पसिद्धं सव्वनयरीए । अत्थनासेण उम्मत्तीभूओ वराओ दत्तोत्ति सुयं नराहिवेण । अत्थं दाऊण पौणीकरेमि तं महाणुभावंति चितिऊणाणाविओ एसो पुच्छिओ य--भो दत्त ! किमेयं जंपसि ? सो भणइ - बुद्धी अस्थि विभवो नत्थि । तओ राइणा मा एवमुवसु, गिन्ह विहवं जत्तिएण पओयणंति बितेण दरिसियं भंडागारं । तओ तुड्डेण लक्खमेतं गहियं दत्तेण भणियं चएत्तिएण चैव मे पओयणंति । उवरओ झिक्खियन्त्राओत्ति परितुट्टो राया । दत्तेमवि गहिया गोयमदीवगमण विहिनू निज्जामगा । स्वोपज्ञवृत्तियुक्तम् । / 50 / /
Page #113
--------------------------------------------------------------------------
________________ पणीयाई पवहणाई । संगहिया कम्मगरा । खणावियं पुंजीकर्य जुन्नकरीसं । अहो ! सुंदरं दत्तेण भंडं संगहियंति हसंति लोगा । अन्ने भांति-भई नरिंदसाहुस्स, जेमेरिसो वणिउत्तो विद्व्त्तो। अवरे बिति--दिनो जलंजली दालिहस्स, दत्तेण एरिस - डसंगहेण । केइ समुल्लवंति - गहिल्लो ताब एस वराओ, नवरं चोज्जमेयं रायावि गहिल्लो, जमेयस्स नीवीं पयच्छद । एवमणेगहा वहसिज्जइ जणेण । घेप्पर्3a ता लोट्टेहिं निवारिज्जइ कारुणिएहि, तहावि पट्टय लिहियलद्धपरमत्थो न लज्जर खत्तखणणाइवावारेण । धूलीधूसरियंगो कच्छोट्टयटैयकडियडो अप्पणा कम्मगरेहिं च करीसमुव्वह । भरए भरेइ, नामंकीए करेइ । किं बहुणा, बहूणि पवहणाणि करीसस्स भरेऊण पत्तो सो गोयमदीवं । अणुचिट्ठिऊण पट्टयाइ पडियागओ पिंडयभरिएहि भूरिजाणवतेहिं । अहो ! भंडाण स्वं परिमंडंति हसिओ लोगेहिं । उवहासबुद्धीए चेव नीओ सुकवालेहिं नवैसमीवं । पुच्छिओ रत्ना -- किं भंडमा णीयंति । तेण वृत्तं देव ! गोमयपिंडा । तओ हस्रिऊण भणिओ रन्ना - उस्सुको तुमं गच्छ, संगोवेद्दि भंडं, भवेसु सुहाण भायति । तओ महापसाओत्ति भणतो पणमिण रायाणं पडिगओ दत्तो । संमोविया पिंडया, पज्जालिया विहिणा । पत्ताई तेसु महग्घाई महारयणाई । जायं पुव्वं पिव लच्छिपडिहत्थं निगेयणंति । पुन्नवतोत्ति पसंसिओ नरिंदा इलोएणंति । एस इहलोयकज्जसिडीए दितो । परलोएवि एवं चैव भावियन्वोत्ति ॥ तथा देहट्टीनिबंधणधणसयणाहारगे हमाईसु । निवसइ अरत्तदुट्ठो संसारगएसु भावेसु ॥ 72 ॥ देहस्थितिनिबन्धनानि शरीरोपष्टम्भकारणानि वानि धनस्वजनाहारगेहानि सुप्रतीतानि, तान्यादिर्येषां क्षेत्रकलत्र वस्त्रशस्त्रयान
Page #114
--------------------------------------------------------------------------
________________ धर्मरत्नप्रकरणम् ॥ 51 ॥ काहनादीनां भावानां तेषु, 'निवसति ' तिष्ठति गृह इति गम्यते । अरक्तद्विष्ट इवारक्तद्विष्टः, 'संसारगतेषु' भवभाविषु 'भावेषु' पदार्थेषु । इयमत्र भावना - शरीरनिर्वाहकारणेष्वपि वस्तुषु मन्दादरो भवति भावभावकः । भावयति च " न य एत्थ कोइ सयनो न सरीरं नेय भोगौवभोगा । जीवो अन्नभगवई गच्छइ सव्र्व्वपि मोत्तन ॥ 1 ॥ " तथा दुर्बिनीतपरिजनादावपि नातिद्वेषं विदध्यात्, अपि तु बहिर्वृन्यैव । यतः - " कोवाविट्ठो न मुणै कजमकर्ज हियं च अहिर्य च । धम्माहम्मं च तहा कज्जविणासं व हाणि SA ॥ 1 ॥ " तथा -- "क्षमी यत्कुरुते कार्यं न तत्कोपवशंगतः । कार्यस्य साधिनी प्रज्ञा सा च क्रुद्धस्य नश्यति ॥ 1 ॥ 13 ॥ 72 // तथा उवसमसारवियारो वाहिज्जइ नेयं रागदोसेहिं । मज्झत्थो हियकामी असग्गहं सव्वहा चयै ॥ 73 ॥ उपशमः कषायानुदयः, तत्सारं तत्प्रधानं विचारयति धर्मादिस्वरूपं यः स ' उपशमसारविचार: ' भावश्रावको भवति । कथं पुनरेवंविधः स्यात् ? इत्याह- यतो विचारं कुर्वन् 'बाध्यते' अभिभूयते नैव रागद्वेषाभ्याम् । तथा हि--' मयाऽयं पक्षः कक्षीकृतो बहुलोकसमक्षं, बहुमिव लोकैः प्रमाणीकृतस्तत्कथमिदानीमात्मानमप्रमाणीकरोमि ' इत्यादिभावनया स्वपक्षानुरागेण न जीयते । तथा ममैष प्रत्यनीको, मदीयपक्षदूषकत्वात् । तदेनं जनमध्ये धर्षयामीति सदसदूषणोद्घटनाक्रोशदानादिमवृत्तिहेतुना द्वेषेणापि नाभिभूते, किं तु 'मध्यस्थः ' सर्वत्र तुल्यचित्तो 'हितकामी' हिताभिलाषी, स्वस्य परस्य चोपकारमिच्छन् 'असग्राहं ' अशोभनामिनिवेशं सर्वथा ' त्यजति ' मुञ्चति मध्यस्थगीतार्थगुरुवचनेन । यतः " तरिऊणवि मोहमहंतसायरं तीरनियड 9 अन्यत्र - नेव' इत्यपि ॥ खोवृतियुक्तम् । / 51 / /
Page #115
--------------------------------------------------------------------------
________________ पत्तोवि । निजइ पडिप्पहेणं जीवो कुग्गाहमाहेहिं ॥ 1 ॥ " गोष्ठामाहिलरोहगुप्तादिवदिति 14 ॥ 73 ॥ तथाभावेतो अणवरयं खणभंगुरयं समस्थवत्थणं । संबद्धोवि धणाइसु वज्जइ पडिबंधसंबंध ॥ 7 ॥ | 'भावयन्' पर्यालोचयन् 'अनवरतं ' प्रतिक्षणं ' क्षणभङ्गरतां' सततविनश्वरता ' समस्तवस्तूनां ' सर्वभावानाम् । tadyathA"iSTajanasaMprayogarddhiviSayasukhasaMpadastathA''rogyam / देहश्च यौवनं जीवितं च सर्वाण्यनित्यानि ॥ 1 ॥ क्षणविपरिणामधर्मा मानामद्धिसमुदयाः स । सर्वे च शोकजनकाः संयोगा विप्रयोगान्ताः ॥ 2 ॥ " इत्यादिरूपां 'संबद्धोऽपि ' बाह्यवृत्त्या रक्षणोपार्जनादिरूपया (युक्तोऽपि 'धनादिषु' धनस्वजनादिषु ) 'वर्जयति' न करोति प्रतिबन्धो मूर्छा, तद्रूपं संबन्धं संयोगं भाव्भाव्क्ः। भावयति ca"cecA दुपयं चउप्पयं च खेत्तं गिहं धणधनं च सव्वं । कम्मप्पबीओ अवसोपयाइ परं भवं सुंदरपावगंवा ॥ 1 ॥ " इत्यादि.15॥74॥ तथासंसारविरत्तमणो भोगुवभोगा न तित्तिहेउत्ति । नाउं पराणुरोहा पवत्तई कामभोगेसु ॥ 75 ॥ संसारोऽनेकदुःखाश्रयोऽयम् । यतः-"दुःखं स्वीकृक्षिमध्ये प्रथममिह भवेद् गर्भवासे नराणां बालत्वे चापि दुःखं 'मललु। लिततनुस्त्रीपयःपानमिश्रम् । तारुण्ये चापि दुःखं भवति विरहजं वृद्धभावोऽप्यसारः संसारे रे मनुष्याः ! वदत यदि सुखं स्वल्प। मप्यस्ति किञ्चित् ॥ 1 ॥ " इति । तस्माद्विरक्तमनाः । अमी भोगोपभोगाः-"सइ भुञ्जइत्ति भोगो सो पुण आहारपुष्फमा 1"मलमलिनतनु" इत्यपि ।
Page #116
--------------------------------------------------------------------------
________________ धर्मरत्नप्रकरणम् ॥ 52 ॥ ईओ । उवभोगो य पुणो पुण उचभुज्जइ भवणविलयाई ॥ 1 ॥ " इत्येवमागमे प्रतीताः । ते न तृप्तिहेतवो भवन्ति प्राणिनाम् । तदुक्तम् -- " सुमिणंतराणुभूयं सोक्खं समैच्छियं जहा नत्थि । एवमिमंपि अईयं सोक्खं सुविणोषमं होइ ॥ 1 ॥ भोत्तणं सुइसुंदरे सुखसंदोहदेहाइए भोए सागरपल्लमाणमणहे देवत्तणे जं नरा । रज्जंति त्थिकलेवरेसु असुईपुन्नेसु रिट्ठोषमा मने तित्तिकरा जियाण न चिरं वत्तावि भोगा तओ ॥ 2 ॥ " इति ' ज्ञात्वा ' अवधार्य भोगसुखफलतां 'परानुरोधात् अन्यजनदाक्षिण्यादिना प्रवचते ऽकामभोगेषु ' पूर्वोक्तस्वरूपेषु भावभावकः । वैरस्वामिजनकधनगिरिवदिति 16 ॥ 75 ॥ तथा वेस व्व निरासंसो अजं करूं चयामि चिंतंतो । परकीयं पिव पालह गेहावासं सिढिलभावो ॥ 76 ॥ 'वेश्या' पण्याङ्गना, तद्वत् ' निराशंसः ' परित्यक्तास्थाबुद्धिः । यथा हि वेश्या निर्धनकामुकाद्विशिष्टलाभमसंभावयन्ती लिभमानाचाद्य वो वैनं त्यजामीति चिन्तयन्तीति मन्दादरा तमुपचरति । भावभावकोऽप्येवमेवाद्य श्वो वा मोक्तव्योऽयं मयेति मनोरथवान् 'परकीयमिव ' अन्यसक्तमिव पालयति गृहवासं, कुतोऽपि हेतोः परित्यक्तुमशक्नुवन्नपि 'शिथिलभावो ' मन्दादरः सन् । स हि किल व्रतामाप्तावपि कल्याणमवामोति, वसुश्रेष्ठिसुतसिद्धवत् 17 ॥ तथा हि तगराए वसुसेट्टी सेणो सिद्धो य तस्स दो पुत्ता । पयर्3अविणीया भद्दा पियवया धम्मतिसिया य ॥ 1 / / सेणो सौं धम्मं पव्वइओ सीलचंदगुरुमूले । चरणकरणेसु नवरं पमायसीलो दर्द जाजो ॥ 2 ॥ सिद्धो पुण मुणिकिरियं अंगीकाउं कहं पचायंतो । स्वोपज्ञवृत्तियुक्तम् ॥ 52 ॥
Page #117
--------------------------------------------------------------------------
________________ CCCCCCCCCCG सुद्धसमणत्तकामी परिकम्मै निच्चमप्पाणं ॥ 3 ॥ चिंतेइ मए सम्म कायव्यो संजमो गुरुसमीवे । दमिऊग इंदियाई अंगपि बहुक्खम काउं ॥4॥jh कहवि पवनवओ इंदियविसएहिं वाहिणो होक्वं । फालं च चुओ तो मकडो व दुहिओ भविस्सामि । ॥5॥ता सुद्धसाहुधम्म कैया पावेज एस मह जीवो । एवमणोरहगुरुरहआरूढमणो गमै कालं ॥ 6 ॥ अह आगओ कयाई सेणो एयस्स दसणनिमित्तं । उवविट्ठा गोट्ठीए अनोन्नं चोयणं दाउं ॥ 7 ॥ अह कम्मविहाणाओ विवाइया दोवि अस्न्निपाएन्न्। अच्चंतदुक्खिओ तो जाओ जणओ परियणो य ॥ 8 ॥ तत्थन्नया महप्पा जुगंधरो केवली समोसरिओ । पुट्ठो गईविसेसं वसुणा सो निययपुत्ताण ॥ 9 ॥ केवलिणा सिद्रं से सिद्धो सोह्म्म्क्प्प्म्न्नुप्त्तो। सेमो पुणो महिढी वंतरदेवो स्मुप्प्नो॥10॥ कारणमिह सामने सुद्धे सिद्धस्स आसि करणिच्छा । इयरेण उ सामन्नं गहियपि न पालियं सम्म । / 11 ॥ इय नाउं परमत्थं सामन्नमणोरहे अमुच्तो। गिहवासेवि सुसडूढो वसेज मंदायरो गेहे ॥ 12 ॥ ___आह स्वीन्द्रियविषयाणामरक्तद्विष्टमध्यस्थासंबद्धानां गेहगेहवासयोश्चैकविषयत्वादर्थभेदो नोपलभ्यते, तत्कथं न पुनरुक्तदोषः? इसि सत्यम् , देशवितेश्चित्ररूपत्वादेकस्मिन्नपि विषये परिणामनानात्वम् । एकस्यापि परिणामस्य विषयभेदोऽपि संभवतीति सर्वभेदनिषेधार्थत्वात्प्रपञ्चस्य न पौनरुत्यमिति व्याख्यानगाथाभिः प्रकाशितमेव, अतः मूक्ष्मधियाऽऽलोच्य समाधान विधेयम् । इति गाथासप्तदशकार्थः ॥ 76 ॥ ____ अथ प्रकृतमकरणमुपसंहरन्, प्रकरणान्तरं संबन्धयबाहइय सतरसगुणजुत्तो जिणागमे भावसावगो भ्न्निओ। एस उण कुसलजोगा लहै लहु भावसाहुत्तं ॥ 77 ॥
Page #118
--------------------------------------------------------------------------
________________ धर्मरनप्रकरणम् स्वोपक्ष। वृत्तियुक्तम् ॥ 53 ॥ ___'इति' उक्तप्रकारेण सप्तदशगुणयुक्तो जिनागमे भावश्रावको भणित इति प्रकटार्थम् । 'एषः' एवंविधः 'पुनः' शब्दो विशेषणार्थः । किं विशिनष्टि ? न्यसाधुस्तावदेष भणित एवागमे । यदुक्तम्-"मिउपिंडो दव्वघडो सुसावओ तह य्द्व्साहुत्ति। साहू य दव्वदेवो सुद्धनयाणं तु सव्वेसि ॥ 1 ॥ " एवंविधः परिणामोपार्जितकुशलयोगात्पुनः 'लभते ' अवामोति 'लघु' शीघ्र 'भावसाधुत्वं' यथाऽवस्थितयतित्वम् । इति गाथार्थः ॥ 77 ॥ कीदृशः पुनर्भावसाधुर्भवतीत्युच्यते-"निर्वाणसाधकानू योगान् यस्मात् साधयतेनिशम् । समश्च सर्वभूतेषु त्स्मात्साधुरुदाहृत्ः॥1॥क्स्सान्त्यादिगुन्न्स्ण्प्न्नो मैत्र्यादिगुणभूषितः । अप्रमादी सदाचारे भावसाधुः प्रकीर्तितः ॥ 2 ॥ " स कथं छबस्थैः प्रत्यभिज्ञायते ? लि। कानि पुनस्तानि ? इत्याहएयस्स उ लिंगाई सयला मग्गाणुसारिणो किरियो । सद्धा पवरा धम्मे पन्नवणिजत्तमुजुभावां ॥ 78 ॥ किरियासु अप्पाओ आरंभो सक्कणिज्जहाणे । गुरुओ गुणाणु ओ गुरुआणाराहणं परमं ॥ 79 ॥ द्वारगाथाद्वयम् । अस्य व्याख्या-'एतस्य' पुनर्भावसाधोः 'लिङ्गानि' चिहानि 'सकला' समस्ता 'मार्गानुसारिणी' मोक्षाध्वानुपातिनी 'क्रिया' चेष्टा प्रत्युपेक्षणादिका 1 / तथा 'श्रद्धा' वाञ्छा 'प्रवरा' प्रधाना 'धर्मे' संयमविषये 2 / तथा 'प्रज्ञापनीयत्वं ' सद्बोधलम्पटत्वं 'ऋजुभावात्' अकौटिल्येन 3 ॥ 78 ॥ तथा 'क्रियासु' विहितानुष्ठानेषु 'अप्रमादः' अशेथिल्यम् 4 / तथा 'आरम्भः' प्रवृत्तिः ' शकनीये ऽशक्त्यनुरूपे ऽअनुष्ठाने ' तपश्चरणादौ 5 / तथा 'गुरुः' महान् 'गुणानुरागः' गुणपक्षपातः 6 / तथा 'गुर्वाज्ञाराधनं' आचार्यादेशवर्तित्वं 'परमं' सर्वगुणप्रधानम् 7 / इति सप्त लक्षणानि भावसाधोः । इति ॥ 53 ॥
Page #119
--------------------------------------------------------------------------
________________ % गाथाद्वयसमासार्थः ॥ 79 ॥ व्यासार्थस्तु सूत्रकारः स्वयमेवाह गो आगमनी अहवा संविग्गबहुजणाइन्नं । उभयानुसारिणी जा सा मग्गणुसारिणी किरिया ॥ 80 ॥ मृग्यतेऽन्विष्यतेऽभिमतस्थानावाप्तये पुरुषैर्यः स 'मार्गः ' / स च द्रव्यभावभेदाद्वेधा । द्रव्यमार्गों ग्रामादेः । भावमार्गों मुक्तिपुरस्य । सम्यग्ज्ञान (दर्शन) चारित्ररूपः, क्षायोपशमिकभावरूपो वा तेनेहाधिकारः । स पुनः कारणे कार्योपचारात् ' आगमनीतिः ' सिद्धान्तभणिताचारः । अथवा संविग्नबहुजनाचीर्णमिति द्विरूपोऽवगन्तव्य इति । तत्रागमो वीतरागवचनम् । उक्तं च- " आगमो ह्याप्तवचनमाप्तं दोषक्षयाद्विदुः । वीतरागोऽनृतं वाक्यं न ब्रूयाद्धेत्वसंभवात् ॥ 1 ॥ तस्य नीतिरुत्सर्गापवादरूपः, शुद्धसंयमोपायः स मार्गः । उक्तं च - " यस्मात्प्रवर्त्तकं भुवि निवर्त्तकं चान्तरात्मनो वचनम् । धर्मश्चैतत्संस्थो मौनीन्द्रं चैतदिह परमम् ॥ 1 ॥ अस्मिन् हृदयस्थे सति हृदयस्थस्तत्त्वत्तो मुनीन्द्र इति । हृदयस्थिते च तस्मिन्नियमात सर्वार्थसंसिद्धिः ॥ 2 ॥ " तथा संविना मोक्षाभिलाषिणो ये बहवो ननाः, अर्थाद्गीतार्थाः, इतरेषां संवेगायोगात्, तैर्यदाचोर्णमनुष्ठितं क्रियारूपम् । इह च संविग्रग्रहणमसंविद्यानां बहूनामप्यममागतां दर्शयति । बहुजनग्रहणं संविग्नोऽप्येकोऽनाभोगाऽनवबोधादिभिर्वितथमप्याचरेत् । ततः सोऽपि न प्रमाणमित्यतः संविग्रबहुजनाचरितं मार्गः । इत्यत एवाह - ' उभयानुसारिणी ' या आगमाबाधया संविद्मव्यवहाररूपा सा मार्गानुसारिणी क्रिया । इति गाथार्थः ॥ 80 ॥ आह आगम एव मार्गों वक्तुं युक्तः । बहुजनाचीर्णस्य पुनर्मार्गीकरणमयुक्तं, शास्त्रान्तरविरोधात्, आगमस्य चाप्रमाणतापत्तेः । तथा हि - " बहुजणप वित्तिमेत्तं इच्छंतेहिं इह लोइओ चैव । धम्मो न उज्झियव्वो जेण तहिं बहुजणपवित्ती ॥ 1 ॥ ता आणाणु
Page #120
--------------------------------------------------------------------------
________________ धर्मरत्नप्रकरणम् स्वोपज्ञवृत्तियुक्तम् ॥ 54 ॥ COACHCRACK गयं जं तं चेव बुहेण होइ कायव्वं । किमिह बहुणा जणेणं हंदि ण सेयस्थिणो बहुया ॥ 2 ॥ " तथा-"जेडमि विजमाणे उचिए अणुजेट्टपूयणमजुत्तं । लोयाहरणपि तहा पयडे भयवंतवयवर्णमि ॥ 1 ॥ " आगमस्तु केवलिनाऽपि नाप्रमाणीक्रियते । यतः-"ओहो सुओवउत्तो सुयनाणी जैवि गिण्हइ असुद्धं । तं केवलीवि भुंजइ अपमाणसुयं भवे इहरा ॥ 1 ॥ " आगमे सत्यप्याचरितस्य प्रमाणीकरणे तस्य लघुता स्फुटैवेति, नैतदेवम् , अस्य सूत्रस्य शास्त्रान्तराणां च विषयविभागापरिज्ञानात् । तथा हि-रह सूत्रे संविनगीतार्था आगमनिरपेक्षं नाचरन्ति । कि तर्हि ?-" दोसा जेण निरुभंति जेण खिज्जंति पुन्वकम्माई । सो सो मोक्खोवाओ रोगावत्थासु समणं व ॥ 1 ॥ " इत्याद्यागमं स्मरन्तो द्रव्यक्षेत्रकालभावपुरुषाद्यौचित्यमालोच्य संयमवृद्धिकार्येव किञ्चिदाचरन्ति, तच्चान्येऽपि संविग्नगीतार्थाः प्रमाणयन्तीति स मार्गोऽभिधीयते । भवदुच्चारितशास्त्रान्तराणि पुनरसंविग्नागीतार्थलोकमसमञ्जसप्रवृत्तिमाश्रित्य प्रवृत्तानि, ततः कथं तैः सह विरोधसंभवः ? तथाऽऽगमस्यापि नाप्रमाणतापत्तिः, अपि तु सुष्ठुतरं प्रतिष्ठा, यस्मादागमोऽप्यागमश्रुताज्ञाधारणाजीतभेदात् पञ्चधा व्यवहारः प्ररूप्यते । यत उक्तं स्थानाङ्गे-"पंचविहे वपहारे पन्नत्ते । तंजहाआगमववहारे 1, सुयववहारे 2, आणाववहारे 3, धारणाक्वहारे 4, जीयववहारे 5 ॥ " जीताचरितयोश्वानर्थान्तरत्वादाचरितस्य प्रमाणत्वे सुतरामागमस्य प्रतिष्ठासिद्धिः । ये पुनर्मोहान्धा गीतार्थाचरितं मार्गमितरजनाचरितानि निदर्शनीकृत्य निर्लोठयन्ति ते वराका वयमागमरुचयः, इति मृषैवोद्घोषयन्ति । यत उक्तम्-"मूढा अणाइमोहा तब्भत्तामोत्ति तं क्य्त्थ्ण्ता। तं चेव उ मन्त्रंता अवमन्नंता न याति ॥ 1 ॥ " तस्मादागमाविरुद्धमाचरितं प्रमाणमिति स्थितम् ॥ अन्नह भणियंपि सुए किंचि कालाइकारणावेक्खं । आइन्नमन्नह च्चिय दोसइ संविग्गगीएहिं ॥ 81 ॥ P ॥ 54 //
Page #121
--------------------------------------------------------------------------
________________ 'अन्यथा' प्रकारान्तरेण 'भणिसम्' उक्तमपि 'ते' पारगतागमे ऽकिञ्चिद वस्तु 'कालादिकारणापेक्षं' दुष्षमादिस्वरूपालोचनपूर्वकं 'आचीर्ण' व्यवहृतमन्यथैव, चियशब्दस्यावधारणार्थत्वात् । 'दृश्यते ' साक्षादुपलभ्यते 'संविग्नगीताथैः' उक्तस्वरूपैः । इति गाथार्थ्ः॥ 81 ॥ किं तद् ? इत्याहकप्पाणं पाउरणं अग्गोयरचाय झोलियाभिक्खा। ओवगहियकडाहयतुंबयमुहदाणदोराई । / 82 ॥ ___ 'कल्पानां' आगमप्रतीतानां 'प्रावरणं' परितो वेष्टनं प्रतीतमेव । ते हि किल कारणव्यतिरेकेण भिक्षाचर्यादौ गच्छता संवृत्ताः स्कन्धगता एव बोदव्या इत्याग्माचार्ः। संपति प्राप्रियन्ते--'अग्गोयर' इति अग्रावतारः परिधानविशेषः साधुजनप्रतीसस्तस्य त्यागः कटीपट्टकस्यान्यथाकरणम् । तथा 'झोलिका 'बाइलम्बमानपात्रबन्धपात्रकरणरूपा, तया 'मिक्षा' सा हि किल बाहपरिधृतभाजनैर्विधेयेत्यागमः । तथा औषग्रहिककटाहकतुम्बकमुखदानदवरकादयोऽपि मुविदिता एवं साधूनामाचरिताः संग्रतीति गम्यते । इति गाथार्थः । / 82 ॥ तथासिक्किगनिक्खिवणाई पजोसवणाइतिहिपरावत्तो । भोयणविहिअन्नतं एमाई विविहमन्नपि ॥ 83 ॥ सिक्किको दवरकरचितो भाजनाधारविशेषः, तत्र निक्षेपणं बन्धनमर्थात् पात्राणाम् , आदि शब्दात् पटलकपात्रकेसरिकादिधारणम् , युक्तिलेपेन पात्रलेपनम् । तथा 'पर्युषणादितिधिपरावर्तः ' पर्युषणासांवत्सरिकम् , आदिशन्दाश्चतुर्मासकम् , केषांचिन्मतेन
Page #122
--------------------------------------------------------------------------
________________ धर्मरनप्रकरणम् स्वोपज्ञवृत्तियुक्तम् ॥ 55 ॥ पाक्षिकमपि गृह्यते, तेषां तिथिपरावर्त्तस्तिथ्यन्तरकरणं. सुप्रतीतमेतत् । तथा 'भोजनविधेरन्यत्वं' यतीनां प्रतीतम् । अन्येषां तुन व्याख्येयमेव, गुप्तस्यैवागमे तस्य विधानात् । आह च-" छकायदयावंतोपि संजओ दुल्लई कुणै बोहिं । आहारे नीहारे दुगंच्छिए पिंडगहणे य ॥ 1 ॥ " 'एमाई' इति प्राकृतशैल्या, एवंशब्दषकारलोपात् । एवमादिग्रहणेन मन्दमेधसः पुरुषान् वाचनया ग्रहणधारणाऽसमर्थानवयुद्धथ पट्टिकापठनप्रवृत्तिः, किचित संयमविरोधेऽपि सिद्धान्तस्य पुस्तकेयारोपणम् , कवलिकादिधारणं च प्रवचनाव्यवच्छिसये गीतार्थप्रणीतं गृह्यते । विविधमन्यदयाचरित प्रमाणभूतमस्तीति । तथा च व्यवहारभाष्यम्-" सत्थपरिना छकायसंजमों पिंडउत्तरज्झाये । सखे यसहे गोवे जोहे सोही य पुस्खरिणी ॥ 1 ॥ अयमर्थः-शखपरिक्षाध्ययने सूत्रतोऽर्थतश्चावगते भिक्षुरुस्थापनीयः, इत्यागममुद्रा । जीतं पुनः षट्कायसंयमे दशवैकालिकपडूजीपनिकाध्ययने ज्ञाते भिक्षुरुत्थाप्यते । तथा पिण्डेषणायां पठितायामुत्तराध्ययनान्यधीयन्ते स्म, संपति तान्यधीत्याचार उद्दिश्यते । पूर्व कल्पवृक्षा लोकस्य शरीरस्थितिहेतवोऽभूवन् , इदानी सहकारकरीरादिभिर्व्यवहारः । तथा वृषभाः पूर्वमतुलपला धवलपमा बभूवुः, संप्रति धूसरेरपि लोको व्यवहरति । तथा गोपाः कर्षकाश्चक्रवर्तिगृहपतिरत्नवत्तहिन एव धान्यनिष्पादका पभूषुः, संप्रति तागभाषेपीतरकर्षकैलोंको निर्वहति । तथा पूर्व योधाः सहस्त्रयोधादयोऽभूवन , संपत्यल्पवलपराक्रमरपि राजानः शत्रनामम्य राज्यमनुपालयन्ति । तद्वत्साधवोऽपि जीतव्यवहारेणापि संयममाराधयन्ति, इत्युपनयः । तथा शोधिः प्रायश्चित्तं पाण्मासिकायामप्यापत्तौ जीतव्यवहारे द्वादशकेन निरूपितेति । पुष्करिण्योऽपि प्राक्तनीभ्यो हीना अपि लोकोपकारिण्य एवेति दान्तिकयोजना पूर्ववत् । एवमनेकधा जीतमुपलभ्यते । इति गाथार्थः ॥ 83 ॥ *5555555494545* // 55 //
Page #123
--------------------------------------------------------------------------
________________ अथवा किंबहुना - सव्वा न सुत्ने पडिसिद्धं नेय जीववहहेऊ । तं सव्वंपि पमाणं चरितघणाण भणियं च ॥ 84 ॥ 'यद्' 'वस्तु' सर्वथा 'सकलप्रकारै: नैव 'सूत्रे ' सिद्धान्ते ऽप्रतिषिद्धं ' निवारितं मैथुनसङ्गवत् । उक्तं च- " न य किंचि अणुन्नायं पडिसिद्धं वावि जिणवरिंदेहिं । मोत्तु मेहुणभावं न तं विणा रागदोसेहिं ॥ 1 ॥ " नापि ' जीववधहेतुः' आधाकर्मग्रहणवत् । ' तद्' जीतानुष्ठानं सर्वमपि प्रमाणम् । चारित्रमेव धनं येषां तेषां ( ' चारित्रधनानां ' ) चारित्रिणामागमानुज्ञातत्वात् भणितं ' उक्तं चागमे । इति गाथार्थः ॥ 84 ॥ यद्भणितं तवाह अवलंबिण कर्ज जं किंपि समायरंति गीयत्था । थेवावराह बहुगुण सव्वेसिं तं पमाणं तु ॥ 85 ॥ ' अवलम्ब्य ' आश्रित्य ' कार्य ' संयमोपकारि यत्किमपि ' आचरन्ति' आसेवन्ते ऽगीतार्थाः ' विदितागमतत्त्वाः । 'स्तोकापराध' अल्पदोष, 'बहुगुणं' बहूनामुपकारकारि, सर्वेषामपि चारित्रिणां तत्प्रमाणमेव । तुशब्दस्यावधारणार्थत्वात् । इत्यागमगाथा । / 85 / / अत्र कश्चित्कुटिल एवमाह - नन्वेवमाचरिते युष्माभिः प्रमाणीकृतेऽस्माकं पितृपितामहादयो नानारम्भमिध्यात्वक्रियाप्रवृत्तयोष्भूवन, अतोऽस्माकमपि तथैव वर्तितुमुचितम् ? इत्यत्रोच्यते - सौम्य ! मार्गेणापि नीयमानो मा उन्मार्गेण गमः, यतोऽस्माभिः संविग्राचरितमेव स्थापितं, न सर्वपूर्वपूरुषाचरितमित्युन्मत्त इव प्रलपति भवानिति । अत एवाह जं पुण पमायरूवं गुरुलाघवचितविरहियं सवहं । सुहसीलसढाइन्नं चरित्तिणो तं न सेवंति ॥ 86 ॥
Page #124
--------------------------------------------------------------------------
________________ धर्मरत्न प्रकरणम् ॥ 56 ॥ +66 यत्पुनः ' आचरितं ' प्रमादरूपं ' संयमचाधकत्वात् । अत एव 'गुरुलाघव चिताविरहितं' सगुणमिदमपगुणं चेति पर्यालोवर्जितं, अत एव ' सवधं ' यतनाभावात् । 'सुखशीलाः ' इहलोकप्रतिबद्धाः, 'शठाः मिथ्यालम्बनप्रधानाः, तैराचीर्णमाचरितम् ' चारित्रिणः ' शुद्धचारित्रवन्तः 'तम सेवन्ते ' नानुतिष्ठन्ति । इति गाथार्थः ॥ 86 ॥ अस्यैवोल्लेखं दर्शयन्नाह - जह सड्ढेसु ममसं राढाए असुद्ध उवहिभत्ताई । निद्देजवसहितूलीमसूरिगाईण परिभोगो ॥ 87 ॥ यथा' इत्युपदर्शने, 'श्राद्धेषु' श्रावकेषु 'ममत्वं' ममीकारं, मदीयोऽयं श्रावकः, इति गाढाग्रहम् । - " गामे कुले बा नगरे व देसे ममत्तभावं न कहिंचि कुआ ॥ " इत्यागमनिषिद्धमपि केचित् कुर्वन्ति । तथा ' राढया ' शरीरशोभाकाम्यया 'अशुपधिभक्तादीनि केचिद्गहन्ति, तत्राशुद्धान्युद्गमादिदोषदुष्टानि, उपधिर्वस्त्रपात्रादिः, भक्तमशनं, आदिशब्दादुपाश्रयः, एतान्यप्यागमे निषिद्धानि । यत एवमार्षम् - " पिंड सेअं च वत्थं च चत्थं पायमेव य । अकप्पियं न इच्छेजा पडिगाहेज कपियं ॥ 1 ॥ इह च राढाग्रहणं पुष्टालम्बनेन दुर्भिक्षाक्षेमादौ यतनयाऽशुद्धमपि गृह्णतो न दोषः इति ज्ञापनार्थम् । यतोऽभाणि पिण्डनिर्युक्तौ -- " एसो आहारविधि जह भणिओ सव्वभावदसी हिं । धम्मावस्सगजोगा जेण न हायंति तं कुजा ॥ 1 ॥ " तथा " कारणपडिसेवा पुण भावेणासेवणत्ति दट्ठव्वा । आणाए तीए भावे सो मुद्रो मोक्खहेउत्ति ॥ 1 ॥ " तथा ' निदेज ' इति पत्रलेखनेनाचन्द्रकालिकं प्रदत्ता वसतिर्गृहम् एषाऽपि साधूनामकल्पनीया, अनगारत्वहानेर्भप्रसंस्थापनादौ कायवधसंभवात् । पठघते च" अविकसिण जीवे कत्तो घरसंरणगुत्तिसदृष्यं । अविकत्तिया य तं तह पडिआ अस्संजयाण पहे ॥ 1 ॥ " ततद्ग्रहणमप्येकै स्वोपज्ञवृत्तियुक्तम् ॥ 56 ॥
Page #125
--------------------------------------------------------------------------
________________ राचर्यते । तथा तूलीमसूर कादीनामपि परिभोगः कैश्विद्विधीयते । तत्र तूलीमसूरके प्रतीते आदिशब्दात्कांस्यताम्रपात्रादिपरिग्रहः, एतान्यपि यतीनां न कल्पन्ते । यतोऽभाणि -- " अञ्जीवेहिवि जेहिं गहिएहि असंजमो न ते गण्हे । जह पोत्थदूसपणए तणपणए चम्मपणए य ॥ 1 ॥ गंडी कच्छवि मुट्ठी संय्डफलए तहा छिवाडी य । एवं पोत्थयपणयं पन्नत्तं वीयरागेहिं ॥ 2 ॥ बाहल्लपुहतेहिं गंडी पोत्थौतुलगो दीहो। कच्छवि अंते तणुओ मज्झे पिहुलो मुणेयव्वो ॥ 3 ॥ चौरंगुल दीहो वा बट्टागी मुट्ठिपोत्थगो अहवा । रंगुलीही चिचसो होइ विभेओ ॥ 4 ॥ सपुडगो दुगमाई फलगावोच्छं छिवाडिमेताहे । तणुपत्तूसियरूवो hor3a छिवाडी बुहा बेति ॥ 5 ॥ दीहो वा इस्सो वा जो पिहुलो होइ अप्प्वाह्ल्लो। तं मुणियसमयसारा छिवाडिपोत्थं भणंतीह ॥ 6 ॥ दुविहं च दूपपणगं समासओ तंपि हाइ नायं । अप्पडिलेहियद्सं दुप्पडिलेहं च विनेयं ॥ 7 ॥ अप्पडिलेहियद्से तूली उवहाणगं च नायव्वं गंडुवहाणालिंगिणिमसूरए चैव पोत्तमए ॥ 8 ॥ पल्हवि कोयवि पावार नवयए तह य दाढीयाली य । दुप्पडिलेहियद्से एयं बीयं भवे पणगं ॥9॥ हवि हत्थूत्थरणं कोयवओ रूयपूरिओ पडओ । दढियालि धोयपोती सेसपसिद्धा भवे भेया ॥ 10 ॥ तणपणगं पुण भणियं जिणेहि दुट्टट्टकम्ममहणेहिं । सालीनी हीकोद्दक्रालयरने तणाई च ॥ 11 ॥ अयएलगाक्मिहिसी मईणमजिणं तु पंचमं होइ । तलिगाखल्लगबद्धे फोसगकत्तीयबीएण ॥ 12 ॥ तह वियडहिरण्णाईयाई न गिण्दड असंजमो माहु । सुयपडिकुङ्कं सव्वं न हु कप्पर्3a चरणजुत्ताणं ॥ 13 ॥ जाईफलपूगाई साहूण अकप्पिया अचित्तावि । रागंग जेण भवे न तेसि दाणं न वा गहणं ॥ 14 ॥ 87 ॥ अथ प्रस्तुतमुपसंहरन्नाह - इच्चाई असमंजस मणेगहा खुइचिट्ठियं लोए । बहुएहिवि आयरियं न पमाणं सुद्धचरणाणं ॥ 88 ॥
Page #126
--------------------------------------------------------------------------
________________ धीरजप्रकरणम् स्वोपक्षचियुक्तम् 'इत्यादि ' एवंप्रकारं 'असमञ्जसं ' वक्तुमप्यनुचितं शिष्टानाम् , 'अनेकधा' अनेकाकारं क्षुद्राणां तुच्छसत्त्वानां चेष्टितमाचरितं 'लोके ऽलिविजने ऽबहुभिरपि ' अनेकैरप्याचीर्ण 'न ममाणं' मालम्बनहेतुः 'शुद्धचरणानां' निकलचारित्रिणाम् । अप्रमाणता चास्यागमनिषिद्धत्वात् , संयमविरुद्धत्वात् , अकारणप्रवृत्तत्वाच्च सम्यगालोचनीया । इति गाथार्थः ॥ 88 ॥ एवमानुषनिकमभिधाय प्रस्तुतोपसंहारमाहगीयत्थपारतंता इस दुविहं मग्गमणुस्सरंतस्स । भावजइत्तं जुत्तं दुप्पसहतं जओ परणं ॥ 89 ॥ / 'गीतार्थपारतन्त्र्यात् ' आगयविदाजया 'इति' उक्तनीत्या 'द्विविधं ' द्विप्रकारं 'मार्गमनुसरतः ' तदनुसारेण व्यवहरतः साधोरिति गम्यते, 'भावयतित्वं' सुसाधुत्वं 'युक्तं ' उचित वक्तुमिति शेषः । किम् ? इस्यत आह-'दुषसहान्तं' दुष्प्रसहाचार्यपर्यन्त 'यतः ' यस्मात् 'चरण' चारित्रमागमे श्रूयत इति शेषः । अयमभिप्रायः-यविधाः सद्भावसारं यतमानाश्चारित्रिणी नाभ्युपगम्यन्ते, ततस्तदन्येषामनुपलम्भावयवच्छिन्न चारित्रम् । तथवच्छेदातीर्थ चेत्यायातम् । एतच प्रत्यक्षीभूतभूतभव भाविभावस्वभावस्य भगवतो महावीरस्य वचसा सह विरुद्धमिति न प्रेक्षापूर्वकारिणः पतिपद्यन्ते । यतो vyavahArabhASyam"kesi चिय आएसो दसणनाणेहि वट्टए तित्थ । वोच्छिन्नं च चरितं वयमाणे भारिया चुरो॥1॥जो भणइ नथि धम्मो न य सामइयं न येव य वयाई । सो समणसंघवज्झो कायव्वी 'sbsNghenn:॥2॥" इत्याचागमप्रामाण्याजीतव्यवहारिणः सुसाधव इति स्थितम् 1 ॥ 89 ॥ 1 भम्यत्र " समणसंघेण" इत्युपलभ्यते ॥ * * * * ॥ 57 //
Page #127
--------------------------------------------------------------------------
________________ उक्तं प्रथमं भावसाधुलिङ्गम् । अधुना द्वितीयमाहसद्धा तिव्वभिलासो धम्मे पवरसणं इमं तीसे । विहिसे अतित्ती सुद्धदेसणा ख्लियेण्प्रिसुद्धी॥90॥ श्रद्धा प्रवरा धर्म इति द्वितीयं लिङ्गमुक्तम् । तत्र श्रद्धा तीवः पटुरभिलापः कर्मक्षयोपशमसज्ज्ञानप्रभवः । न पुनर्विषयप्रतिभासमात्र, बालस्य रत्नग्रहाभिलाषवत् । 'धर्म' श्रुतचारित्ररूपे 'प्रवरत्वं' प्रधानत्वं विशेषणीकृतं ' इदं वक्ष्यमाणं 'तस्याः ' श्रद्धायाः फलभूतम् । तद्यथा-विधिसेवा 1 अतृप्तिः 2 शुद्धदेशना 3 स्खलितपरिशुद्धिः4 इति लिङ्गानि श्रद्धायाःप्रवरत्वस्य । इति गाथार्थ्ः॥90॥ एतान्येव प्रत्येकं विभावयिपुर्विधिसेवामधिकृत्याहविहिसारं चिय सेवै सद्धालू सत्तिमं अणुट्ठाणं । दव्वाइदोसनिहओवि पक्खवायं वहै तम्मि ॥ 11 ॥ विधिसारं ' विधिप्रधानमेव 'सेवते ' अनुतिष्ठति श्रद्धालुः' श्रद्धागुणवान् 'शक्तिमान् ' सामपितः सन् 'अनुष्ठानं' प्रत्युपेक्षणेषणादिकं कृत्य, श्रद्धालुत्वस्यान्यथानुपपत्तेः । यदि पुनः शक्तिमान स्यात्ततः का वार्ता ? इत्याह-द्रव्याण्याहारादीनि, आदिशब्दात् क्षेत्रकालभावाः परिगृह्यन्ते, तेषां दोषः प्रतिकूलता, तेन निहतोऽपि गाढपीडितोऽपि 'पक्षपातं' भावप्रतिबन्धं 'वहति' धारयति 'तस्मिन्नेव' विध्यनुष्ठान एव साधारणत्वाद्वाक्यस्य । इति गाथार्थः ॥ 91 / / कथं पुनरनुष्ठानाभावे पक्षपातसंभवः ? इत्याहनिरुओ भोजरसन्नू कवि अवत्थं गओ असुहमन्नं । भुं न तंमि रजइ सुहभोयणलालसोपणियं ॥ 12 ॥ 'नीरुजओ' ज्वरादिरुजा रहितो भोज्यानि खण्डखाद्यादीनि, तेषां रसमास्वादविशेष जानातीति 'भोज्य सज्ञः' 'कामप्य
Page #128
--------------------------------------------------------------------------
________________ धर्मरन - प्रकरणम् । / 58 / / वस्थां ' दुष्कालदारिद्यादिजनितां 'गतः ' प्राप्तः सन् 'अशुभं ' अनिष्टं 'अनं' भोजनं भुञ्जानो न ' तस्मिन् ' अशुभाने ' रज्यति ' पैति । तथा हि भवत्ये " तत् -" सुहभसलालिओवि हु दुकालदालिदभिद्दुओ पुरिसो । भकौयरुट्टाई भुंजर सद् कंडुयं कटिं ॥ 1 ॥ कडुयरसं च गुयारं अरणिदलाई कुडिशराईयं । भुंजइ जणो छुहंतो तरुछल्ली हिल्लिशिल्लाई ॥ 2 ॥ " न चासौ गृद्धिमाधते, अपि तु 'शुभभोजनलालसः ' विशिष्टाहारलम्पट एव भवति । लक्ष्याम्येतां कुदशां ततः सुभिक्षमवाप्य पुनरपि शोभनाहार भोक्ष्ये इति मनोरथवानिति । 'धणयं ' इति बाढम् । इति गाथार्थः ॥ 92 ॥ एवं दृष्टान्तः, अधुना दान्तिक योजनामाह इय सुद्धचरणरसिओ सेवतो दव्वओ विरुद्धंपि । सद्वागुणेण एसो न भावचरणं ऐकमै ॥ 13 ॥ " 'इय' शब्द: प्राकृत एवंकारार्थों दृश्यते । तत एवं भक्तभोगदृष्टान्तेन 'शुद्धचरणरसिकः ' निष्कलङ्क संयमपालनोत्साहवान् 'सेवमानः ' द्रव्यतो बाह्यवृच्या, 'विरुद्धं ' अकल्पनीयमौषधपथ्यादि, 'अपि ' शब्दाद्वैयावृत्यादिकं चाकुर्वन् 'श्रद्धागुणेन ' संय माराधनाम्पट परिणामेन (एषो 'न' ) नैव भावचरणं ' अतिक्रामति' अतिचरति । उक्तं च - " दव्बाइया न पायं सोहणभावस्स हुंति विग्धकरा । वज्झकिरिया य उ तहा हवंति लोए विसिट्ठमिणं ॥ 1 ॥ दश्याकन्नुप्पलताडणं व सुहडस्स निम्बुई कुणै । पहुआणाए संपत्थियस्स कंडंपि लग्गतं ॥ 2 ॥ जह चैव सदेसम्मि तह परदेसेवि हंदि धीराणं । सत्तं न चलै समुत्थियमि कञ्जमि पुरिसाणं ॥ 3 ॥ कालोवि हु दुब्भिक्खाइलक्खणो न खलु दाणसूराणं । भिंदर आसयरयणं अवि अहिययरं विसोइ ॥ 4 ॥ एवं चि भव्वस्सविचरित्तिणो नहि महाणुभावस्त । सुहसामायारिगओ भावो परियतर कयाइ ॥ 5 ॥ " भावश्च क्रियातो स्वोपज्ञवृत्तियुक्तम् ॥ 58 ॥
Page #129
--------------------------------------------------------------------------
________________ * महानेव यतोऽवाचि-"क्रियाशून्यश्च यो भावो भावशून्या च या क्रिया। अनयोरन्तरं दृष्टं भानुखद्योतयोरिव ॥ 1 ॥ जो होज उ असमत्थो रोगेण व पेल्लिओ झुरियदेहो । सव्वमवि जहाभणियं कयाइ न तरिज काउं जो॥ 2 ॥ सोवि य निययपरकमववसायधीवलं अगृहतो । मोनूण कूडचरियं 'जै जयई तो अवस्स जई ॥ 3 ॥ " 93 ॥ उक्ता विधिसेवा । संप्रत्यतृप्तिस्वरूपमाहतित्ति न चेव विदै सद्धाजोगेण नाणचरणेस वेयावच्चतवाईस जहविरियं भावओ जयै ॥ 94 ॥ तृप्ति' सन्तोष, कृतकृत्योऽहमेतावतव, इत्येवंरूपां न चैव' इति चशब्दस्य पूरणत्वान्नैव विन्दति' पामोति श्रद्धाया योगेन संबन्धेन ज्ञानचरणयोर्विषये ज्ञाने पठितं यावता संयमानुष्ठानं निर्वहतीति संचिन्त्य न तद्विषये प्रमाद्यति । कि तहि ? नवनबश्रुतसंपदुपाजनोत्साहं न मुश्चति । यदुक्तम्-"जह जह सुयमवगाहै ऐसयरसपसरसंजुयमौव्वं । तह तह पल्हाइ मुणी नवनव. संवेगसद्धाए ॥ 1 ॥ अपुव्वनाणगहणा निच्चन्भासेण केवलुप्पत्ती । भणिया सुयंमि तम्हा एयंमि महायरो जुत्तो॥2॥" tathA"attho जस्स जिणुत्तमेहि भणिओ जायंमि मोहक्खए बद्धं गोयममाइएहि सुमहाबुद्धीहि जं सुत्तओ ॥ संवेगाइगुणाण वुइढिजणणं तित्थेसनामावह कायन्वं विहिणा सया नवनवं नाणरस तरसज्जणं ॥ 1 ॥ तथा चारित्रविषये विशुद्धविशुद्धतरसंयमस्थानावाप्तये सदभावनासारं सर्वमनुष्ठानमुपयुक्त एवानुतिष्ठति । यस्मादप्रमादकृताः सर्वेऽपि साधुव्यापारा उत्तरोत्तरसंयमकण्डकारोहणेन केवल ज्ञानलाभाय भवन्ति । तथा चागमः-"जोगे जोगे जिणसासणं भि दुस्खक्खया पउज्जंते । एक्ककंमि अणंता वटुंता केवली जाया 1 "जई जयंतो अवस्स जई " इत्यपि ॥ 5454545555 **** *
Page #130
--------------------------------------------------------------------------
________________ धर्मस्न प्रकरणम् । वृत्तियुक्तम् ॥ 59 ॥ ॥ 1 ॥ " तथा वैयावृत्त्यतपसी प्रतीते, आदिशब्दात्प्रत्युपेक्षणाप्रमार्जनादिपरिग्रहः, तेषु 'यथावीर्य' सामर्थ्यानुरूपं 'भावतः' सद्भावसारं ' यतते' प्रयत्नवान् भवतीति । अयमत्र भावः-वैयावृत्त्यतपसोरपि तृप्ति न मुञ्चति, भावयति च-"भरहो बाहुबलीवि य दसारकुलनंदणो य वसुदेवो । वेयावच्चाहरणा तम्हा पडितप्पह जईणं ॥ 1 ॥ कम्ममसंखेजभवं खवेइ अणुसमयमेव उवउत्तो । अनयरंमिवि जोगे वेयावच्चे विसेसेण ॥ 2 ॥ " तपोविषयेऽपि भावयति-" सव्वासि पयडीणं परिणामवसादुवकमो होइ । पायमनिकाइयाणं तवसा उ निकाइयाणपि ॥ 1 ॥ नयति जलधेस्तीरं नो वा नवापि हि नौः श्रिता शमयति न वा भोगो रोगं प्रसिद्धमहौषधिः । जनयति सुखं नो वा लक्ष्मीनरस्य गृहागता जिनवरतपस्त्वेकान्तेन क्षिणोत्यशुभोच्चयम् ॥ 2 ॥ " इत्यादि । इति गाथार्थः ॥ 94 ॥ गदितमतृप्तिस्वरूपम् । अथ शुभदेशनामभिधित्सुस्तदधिकारिणमाहसुगुरुसमोवे सम्म सिद्धंतपयाण मुणियतत्तत्थो । तयणुनाओ धन्नो मज्झत्यो देसणं कुणै ॥ 95 ॥ ___सगुरोः संविनगीतार्थाचार्यस्य समीपे ऽसम्यक् ' पौर्वापर्यपर्यालोचनेन 'सिद्धान्तपदानां' आगमवाक्यानां पदार्थवाक्यार्थमहावाक्याथैदपर्यार्थप्रकारेण 'मुणिततस्वार्थों ' विज्ञातपरमार्थः । उक्तं च-"पयवक्कमहावक्कयाइदंपजत्थ एत्थ चत्तारि । सुयभावावगममी हंदि पगारा विनिद्दिवा ॥ 1 ॥ संपुनहिं जायै सुयभावस्सवगमो इयरहा उ । होइ विवज्जासोवि हु अणिट्ठफलओ य सो नियमा ॥ 2 ॥ " एवंविध एव देशनाधिकारी स्यात् , 'अन्यस्य दोषसंभवः । तथा चागमः-" सावजणवजाणं वयणाणं जो न 1 'अदक्षस्य' इत्यपि । 2 'दोषसंभवात् ' इत्यपि । ॥ 59 ॥
Page #131
--------------------------------------------------------------------------
________________ याणइ विसेसं |वोत्तुण्पि तस्स न खमं किमंग पुण देसणं काउं ॥ 1 ॥ " एवंविधोऽपि गुरुणाऽनुन्नातो न स्वातन्त्र्येण मौखर्यास्थैर्यातिरेकात् । उक्तं च-"आचार्ये ऽब्रयमाणे यस्तिष्ठत्यन्तिकगोचरे । करोत्याचार्यकं मूढः शिष्यतां दूरमुत्सृजन ॥ 1 ॥ नासौ शिष्यो न वाचार्यों निधर्मः स कुमार्गगः । सर्वतो भ्रंशमायातः स्वाचारात्साधुनिन्दितः ॥ 2 ॥ " तस्माद्गुर्वनुज्ञातो 'धन्यो' धर्मधनार्हत्वात् ' मध्यस्थः' स्वपक्षपरपक्षयो रागद्वेषरहितः सद्भूतवादी 'देशनां' धर्मकथां करोति । इप्ति गाथार्थः । / 95 ॥ तथा अवगयपत्तसरूवो तयणुग्गहहेउभावबुड्किरं । सुत्तभणियं परूवै वजंता दूरमुम्मग्गं ॥ 96 ॥ अवगतं सम्यगवबुद्धं पात्रस्य श्रावणीयस्य प्राणिनः स्वरूपमाशयो येन स तथा । तथाहि-बालमध्यमबुद्धिबुधभेदात्रिविधं पात्रं श्रावणीयं भ्व्ति। तत्र-"बालः पश्यति लिङ्ग मध्यमबुद्धिर्विचारयति वृत्तम् । आगमतत्त्वं तु बुधः परीक्षते सर्वयनेन ॥ 1 ॥ " तेषां चदेशनाविधिः-" बाह्यचरणप्रधाना कर्त्तव्या देशनेह बालस्य । स्वयमपि च तदाचारस्तदग्रतो नियमतः सेव्यः ॥ 1 ॥ मध्यमबुद्धेस्त्वीर्यासमितिप्रभृतित्रिकोटिपरिशुद्धम् । आद्यन्तमध्ययोगैहितदं खलु साधुसवद्वत्तम् ॥ 2 ॥ " इत्यादि पात्रानुरूपां देशनां क्रोति|" यद्भाषितं मुनीन्द्रः पापं खलु देशना परस्थाने । उन्मार्गनयनमेतदभवगहने दारुणविपाकम् ॥ 1 ॥ " इति । अथवोत्सर्गप्रियमपवादप्रियं पारिणामिकं च पात्रं त्रिविधम् । इत्यादिपात्रस्वरूपमवगम्य श्रद्धावांस्तस्य पात्रस्यानुग्रहहेतुरुपकारकारी यो भावः शुभपरिणामस्तस्य वृद्धिकरम् । तदपि 'सूत्रभणितं' आगमोक्तं 'प्ररूपयति' व्याचष्टे, 'वर्जयन्' उत्सृजन् 'दूरं' यथाभवत्येवं 1 'प्रियमाणे ' इत्यपि ॥
Page #132
--------------------------------------------------------------------------
________________ धर्मरन प्रकरणम् ॥ 60 ॥ 4 'उन्मार्ग' मोक्षप्रतीपां वर्त्तिनीम् । इति गाथार्थः ॥ 96 ॥ आह देशना धर्मोपदेशः, स च समभावस्य साधोरविशेषेण दातुमुचितः, किं सामायिकबाधा विधायिनाऽतिसन्धानप्रायेण पात्रापात्रविचारेण ? इति नैतदस्ति, तदनुग्रहाय प्रवृत्तावतिसन्धानायोगात् संनिपातातुरस्य क्षीरखण्डादिनिषेधनतः काथादिमदानवत् । अत एव सामायिकबाधाऽपि नास्ति, सर्वेष्वनुग्रहषुद्धेस्तुल्यत्वात् । अथवा सूत्रकार एव युक्तयन्तरमाह - सव्र्व्वपि जओ दाणं दिनं पत्तंमि दायगाण हियं । इहरा अणत्थजणगं पहाणदाणं च सुयदानं ॥ 97 ॥ सर्वमपि यतो 'दानं' वितरणं 'दत्तं' वितीर्ण पात्रे 'सुपां सूपं' इति वचनात् 'पात्राय' उचितग्राहकाय । - " जीवादिपदार्थज्ञो यः समभावेन सर्वजीवानाम् । रक्षार्थमुद्यतमतिः स यतिः पात्रं भवति दातुः ॥ 1 ॥ " इत्यायुमास्वातिवर्णिताय 'दायकानां' ( दातृणां ) 'हितं' कल्याणकारि भवतीति गम्यते । ' इतरथा' कुपात्राय परिग्रहारम्भशक्ताय दत्तमिति प्रकृतम् ( 'अनर्थजनक' ) 'अनर्थफलं स्यादिति शेषः । किं चातः प्रधानदानं च वर्त्तते, 'श्रुतदानं' देशनादिरूपम् । इति ॥ 97 ॥ ततः किम् ? इत्याह सुडुयरं च न देयं एयमपसंमि नायतसेहिं । इय देसणावि सुद्धा इहरा मिच्छतगमनाई ॥ 98 ॥ 'सुष्टुतरं' अतिशयेन, चकारस्यावधारणार्थत्वात् । न देयमेवैतदपात्राय, सप्तम्याश्चतुर्थ्यर्थत्वात्, 'ज्ञाततत्वै: ' विदितागमसद्भावैः । उक्तं च " रसौ दुट्टो मूढो पुव्वि बुग्गाहिओ य चत्तारि । उवएसस्स अगरिहा अरिहो पुण होद मज्झत्थो ॥ 1 ॥ " तथा - " ओहेणवि उवएसो आदेणं विभागसो देओ । नाणाः बुडिदजणओ महुरगिराए विणीयस्स ॥ 1 ॥ " जओ - " अघि p%%X स्वोपज्ञवृत्तियुक्तम् ॥ 60 ॥
Page #133
--------------------------------------------------------------------------
________________ यमाणवितो किलिस्साई भासई मुसं तह य । घंटालोहं नाउ~ को kar3अकरणे पवतेजा ॥ 1 ॥ जिणपन्नत्तं सुतं देज विणोयस्स नाविणीयस्स । न हु दिजइ आभरणं पलिउंचिय कभहत्यस्स ॥ 2 ॥ " इत्यपात्राणां परिहारेण पात्राणां चउचित्यवृत्या देशनाऽपि क्रियमाणा शुद्धाभिधीयते । इतरथा ( अन्यथा ) क्रियमाणायां तस्यां श्रोतॄणां मिथ्यात्वगमनम् । आदिशब्दात्मद्वेषातिशयाद्भक्तपानशय्याव्यवच्छेदादयः प्राणहान्यादयश्च देशकस्य दोषाः संभवन्तीति । अत एव भावानुवृत्तिसारो गीतार्थः श्लाघ्यते । यतोऽवाचि - " भग्गेय जोयै तहा केई भावान्नुव्त्त्न्न्नेन्न्। बीयाहाणं पायं च तदुचियाणं कुणै एसो ॥ 1 ॥ गीतार्थः । इति गाथार्थः ॥ 98 ॥ ननु सूत्रभणितं रूपयतीत्युक्तम्, यत्पुनः सूत्रानुक्तं विवादपदं लोकानां यत्र पृछ्यमानानां गीतार्थानां किमुचितम् ? इत्याहजं च न सुत्ने विहियं न य पडिसिद्धं जणंमि चिररूढं । समैविगप्पियदोसा तंपि न दूति गीयत्था ॥ 99 ॥ इह चशब्दः पुनरर्थ इति । ' यत् ' पुनरर्थजातमनुष्ठानं वा नैव 'सूत्रे' सिद्धान्ते ' विहितं' करणीयत्वेनोक्तं चैत्यवन्दनावश्यकादिवत् न च प्रतिषिद्धं प्राणातिपातादिवत् । यत् 'ऽजने' लोके ऽचिररूढं ' अज्ञातादिभावं 'स्वमतिविकल्पितदोषाः ' स्वाभिप्राय परिकल्पितदूषणाः ' तदपि ' आस्तामागमोतं ' न दूपयन्ति' न युक्तमेतत् इति परस्य नोपदिशन्ति संसारवृद्धिमीखो गीतार्थाः ' विदितागमतत्त्वाः । यत उक्तं भगवत्याम् " जेगं गोयमा ! अङ्कं वा, हेउं वा, पसिणं वा, वागरणं वा, कारणं वा, अलायं वा, अदि वा असुयं या, अपरिविआयं वा, बहुजणमज्झे आघवेड, पनवेड, परुवेर, दंसेड, निदंसेड, उवदंसेद । सेणं अरहं आमायणा । अरहंतपन्नत्तस्स धम्मस्स आसायगाए वट्टै । केवलीणं आसायणाए पट्टह । केवलिपन्नत्तस्स धम्मम्स आसाबणाए चट्टै ॥ " अन्यत्राऽप्युक्तम् -- " जं बहुखाई पत्तं न य दीम कहवि भासिय सुते । न य पडिसेहो दीसह मोणं चिय
Page #134
--------------------------------------------------------------------------
________________ धमरन RIN प्रकरणम् चियुक्तम् । / 61 ॥ तस्थ गीयाणं ॥ 1 ॥ " इति गाथार्थः ॥ 99 ॥ गीतार्था येवं परिभावयन्तिसंविग्गा गीयतमा विहिरसिया पुव्वसृरिणो आसि। तदसियमायरियं अणैसई को निवारेइ ॥ 10 ॥ ॥* ___ 'संविनाः' मक्षुमोक्षाभिलाषिणः 'गीयतमा' इति पदैकदेशे पदप्रयोगो यथा-भीमसेनी भीम इति । ततो गीगः । गीतार्थाः, तमटि प्रत्यये 'गीतार्थतमाः' इति भवति, अतिशयगीतार्था इति भावः । तत्काले बहुतमागमसद्भावात् । तथा विधि। रसो विद्यते येषां ते विधिरसिकाः' विधिबहुमानिनः संविग्नत्वादेव । 'पूबसूरयः' चिरन्तनमुनिनायकाः 'आसन्' अभूवन , तैः 'अदूषितं' अनिषिदं 'आचरित' सर्वधार्मिकलोकव्यवहतं 'अनतिशयी' विशिष्टतावध्यायतिशयविकलः 'को निवारयति' पूर्वपूर्वतरोत्तमाचार्याशातनामीरुन कश्चित् । इति गाथाभावार्थ्ः॥ 10 ॥ तथैतदपि गीतार्थाः पर्यालोचयन्तिअइसाहसमेयं जं उस्सुत्तपरूवणा कडुविवागा । जाणतेहिवि दिजइ निदेसो सुत्तबज्झत्थे ॥ 101 ॥ ज्वलज्ज्वालानल प्रवेशकारिनरसाहसादप्यधिकमतिसाहसमेतद्वर्त्तते, यत् ' उत्सूत्रमरूपणाः' मूत्रनिरपेक्षदेशनाः 'कविपाकाः' दारुणफला 'जानानैः' अवबुध्यमानेरपि 'दीयते ' (वितीर्यते ) 'निर्देशो' निश्चयः 'सूत्रवाद्ये ऽजिनागमानुक्ते ' अर्थे ' वस्तुविचारे । किमुक्तं भवति-"दुब्भासिएण एकेण मरीई दुक्खसायरं पत्तो । भमिओ कोडाकोडि सागरसिरिनामधेजाणं ॥ 1 ॥ उस्सुत्तमायरंतो बंधई कम्म सुचिक्कणं जीवो । संसारं च पवढइ मायामोसं च कुबै य । / 2 / / उम्मग्गदेसिओ मम्गनासओ गृढ
Page #135
--------------------------------------------------------------------------
________________ हिमाइलो । समीलो य ससल्लो तिरिआउं बंधत् जीवो ॥ 3 ॥ उम्मम्गदेमणार चरणं नार्सिति जिणवरिंदाणं । वावन्नदंसणा खलु न द्दु लब्भा तारिसा दुहुं ॥ 4 ॥ " इत्याद्यागमवचनानि श्रुत्वाऽपि स्वाग्रह ग्रहग्रस्तचेतसो यदन्यथान्यथा व्याचक्षते विदधति च तन्मदा साहसमे वानव क्यारासारसंसारापारपारावारोदरविवरभाविभूरिदुःखभाराङ्गीकारात् । इति गाथाभावार्थः ॥ 101 ॥ आह किमेवमागमार्थमवबुध्यापि कोऽप्यन्यथावादमाद्रियते ? येनैवमुच्यते, सत्यम्, आद्रियते । यत आहदीसंति य ढड्डूसिणोणेगे नियमैपौचजुत्तोहिं । विहिपडिसेहपवत्ता चेइयकिच्चे रूढे ॥ 102 ॥ दृश्यन्ते दुप्पमारूपे च वक्रजडबहुले काले ' ददसिणः ' महासाहसिका रौद्रादपि भवपिशाचादविभ्यतः 'अनेके' विविधा निजमतिप्रयुक्ताभिरात्मीयबुद्धिव्यापारिताभिर्युक्तिभिरुपपत्तिभिः ' विधिप्रतिषेधप्रवृत्ताः ' इति कासांचित्क्रियाणामागमानुक्तानामपि विधी करणे प्रवृत्ताः, अन्यासमागमानिषिद्धतया चिरत्नजनाचरितानामप्यविधिरयुक्ता एता न कर्त्तव्या धार्मिकैरित्येवं प्रतिषेधे प्रवृत्ताः । केषु ? ' चैत्यकृत्येषु' स्नात्रविम्व कारणादिषु ' रूढेषु' पूर्वपुरुषपरम्परया प्रसिद्धेषु । पूर्वरूढिरविधिः इदानीं तनप्रवृत्तिविधिः, इत्येवं वादिनोऽनेके दृश्यन्ते साहसिकाः । इति गाथार्थः । / 102 / / ननु ते धर्मार्थिनः सर्वयत्नेन तथाप्रवृत्ता गीतार्थैः श्लाघनीया न वा ? इत्याह तं पुणविद्धसद्धा सुसंवायं विणा न संसंति । अवहोरिऊण नवरं सुयाणुरुवं परूविति ॥ 103 ॥ 'तां पुनः ' तेषां प्रवृति विशुद्धागमबहुमानसारा श्रद्धा येषां ते तथाविधाः 'श्रुतसंवादं विना ' श्रुतभणितमन्तरेण 'न शंसन्ति ' नानुमन्यन्ते, किं तर्हि ? बालक्रीडितमेतदिति बुद्धया ' अवधीर्य' मध्यस्थभावेनोपेक्ष्य ('नवरे' केवल ) 'श्रुतानु
Page #136
--------------------------------------------------------------------------
________________ धर्मरत्नप्रकरणम् ॥ 62 ॥ 56 +56 +9 रूपं रूपयन्ति यथा सूत्रे भणितं तथैव विविदिषूणामुपदिशन्ति । अयमत्राभिप्रायः - इह हि धार्मिकंमन्यान् कांचन घृतादिभिनिस्निपनं दूषयतः केवलेन गन्धोदकेन कुर्वतः कारयतश्चोपलभ्य मध्यस्थधार्मिकाः किमत्र युक्तम् ? इति गुरून् पृच्छन्ति । ततस्तेषां संविग्नगीतार्थगुखो व्यागृणन्ति । तद्यथा - वर्तमानमूलागमेषु द्रव्यंस्तवः श्रावकाणामुपदिष्टो, न पुनस्तत्करणविधिरतः स पूर्वगतादौ संभाव्यते । पूर्वगतवेदिना चोमास्वातिवाचकेन प्रणीतमवचनोन्नतिहेतुग्रशम रतितन्वार्थाधनेक महाशास्त्रेण - " जिनभ वन जिनबिम्बं जिनपूजां जिनमतं च यः कुर्यात् । तस्य नरामर शिवसुखफलानि करपल्लवस्थानि ॥ 1 ॥ इत्यादिद्रव्यस्तवाभिधायिप्रकरणे पूजाविधिरेवमुक्तः " सर्पिर्दुग्धदधिमबुद्धकुसुमैर्भूपाम्बुदीपस्तथा गन्धस्नात्रसुगन्धिचन्दनरसैः प्रत्युग्रसत्कुडुमैः । पूजां निर्जितविद्धपोऽमलधियः कुर्वन्ति ये भावतो भुक्त्वा सोख्यमिहामरं च सततं ते यान्ति शीघ्रं शिवम् ॥ 1 ॥ गव्यहव्यदधिदुग्धपूरितैः स्नापयन्ति कलशैरनुत्तमैः । ये जिनोक्तविधिना जिनोत्तमान् स्वर्विमानविभवो भवन्ति ते ॥ 2 ॥ " तेनापि संविग्नशिरोमणिना सिद्धान्तायमर्थो नोक्त इति संभाव्यते । अत एव गोविन्दाचार्येण सनत्कुमारसन्धिषु तथैव वर्णितः । पर्वकारेण धूपा(मा) वलिकाकारेण चानृदितः । प्रामाणिक सैद्धान्तिक मस्तकरत्नेन श्रीजिनेश्वराचार्येण कथानककोशशास्त्रे विशेषण स्थापितः, तच्छियेणाभयदेवसूरिणापि पञ्चाशकवृत्ती - देवैरपि सन्निहिते कालोदपुष्करवरसागरनीरे सत्यपि घृतक्षीरेक्षुरसवार्यानयद्भिरनादिरूढता घृतादिस्नानस्य स्थापिता चेति । तस्मान्मूर्खमुखरदूषितमपि घृतादिस्नानं युक्तमिति लक्ष्यामः । तथाऽधिवासनोदकानयनछत्ररथभ्रमणदिक्पालस्थापनादीनामपि प्रभावनाविशेषहेतुत्वेन पूर्वपुरुषाचरितानां निषेधञ्छयस्थैर्न कर्त्तव्यः काप्यागमे निषेधादर्शनात् । नापीन्द्रादिभिर्न कृतान्येतानीति ज्ञापकं प्रमाणं देवमनुष्याणामा वारस्यासमानत्वात् । देवा हि प्रथमोत्पन्ना एवं चैत्यपूजादि स्वोपज्ञवृचियुक्तम् ॥ 62 ॥
Page #137
--------------------------------------------------------------------------
________________ KHARAT कुर्वन्ति । मनुजास्तु यावजी त्रिकालभपि । देवाः सकदेककल्याणके पूजां कुर्वन्ति, न तु तपःकर्म । मनुजास्तु प्रतिवर्ष तपःक्रिया&A पूर्वकं सर्वतीर्थकृतां सर्वकल्याणकेषु पूजां विदधतीत्यादि । तस्मान्मनुजानां मनुजव्यवहारः श्रेयान् । अन्यच्च जिनमहिम्नः प्रवर्द्ध। नमेव साधु, न विघ्नकरणम् । यत उक्तम्-" पाणवहाई (नि) सुओ जिणपूयामोक्खमग्गविग्घकरो । अज्जेइ अन्तरायं न लहै जेणिच्छिय लाभं ॥ 1 ॥ " अत एव जिनत्रयचतुर्विशतिपादिकारणमपि गीतार्था न दषयन्ति, बहुबिम्बान्तरायभीरुत्वादागमे'| निषेधदर्शनाच्च । केवलं मौनमालम्बन्ते । यतोऽयं गुरूपदेश:-"जं बहखाई पत्तं नवि दीसइ कहवि भासियं सुत्ते । न य पडिसेहो दीसइ-मोणं चिय तत्थ गीयाणं ॥ 1 ॥ " तथा-"सुत्तभणियंमि सुतं पमाणमियरंमि होइ आय्र्न्ना। संविग्गगीयबहुजणनिसेविया सावि हु पमाणं । / 2 ॥ " किं च हरिभद्रसरिणाऽपि त्रिधा प्र्तिस्स्त्तोक्ता। यतोऽवाचि-" व्यक्ताख्या खल्वेका क्षेत्राख्या चापरा महाख्या च । यस्तीर्थक्रयदा किल तस्य तदाद्येति समयविदः ॥ 1 ॥ ऋषभाद्यानां तु तथा सर्वेषामेव मध्यमा ज्ञेया । सप्तत्यधिकशतस्य तु चरमेह महापतिष्ठेति । / 2॥"न्च् पृथग्विम्बानामियमिति वक्तुमुचितं, दृष्टकल्पनावशात् । न हि प्रेक्षापूर्वकारिणो दृष्टं विहायाऽदृष्टं परिकल्पयन्ति । इत्यादिशुद्धश्रद्धावान श्रुतानुसारेण प्ररूपयति । इति गाथाथः ॥ 103 / / उक्तं तृतीयं श्रद्धालक्षणम् । अथ चतुर्थमाहाइयारमलकलंक पमायमाईहिं कहवि चरणस्स । जणियपि वियडणाए सोहिति मुणी विम्ल्स्द्धा॥10॥ अतिचरणमतिचारो मूलोत्तरगुणमर्यादातिक्रमः, स एव गुणमालिन्यहेतुत्वान्मलम् , तच्चरणशशधरस्य कलङ्कः इव तं, 'प्रमादादिभिः' प्रमाददर्पकल्पेराकुडिकायावारित्रिणः प्रायेणासंभवान, कथमपि कण्टकाकुलमार्गे यत्नेनापि गच्छतः कष्टकमङ्गवत् ,
Page #138
--------------------------------------------------------------------------
________________ धर्मरनप्रकरणम् स्वोपनवृत्तियुक्तम् ॥ 63 ॥ +4+4+4+4+4+4+4+4+4+4+4+x 'चरणस्य' चारित्रस्य 'जनितं' उत्पादितम् । आकुडिकादीनां पुनः स्वरूपमिदम्-"उडिया उ तिव्वा दप्पो पुण होइ व्ग्ग्न्नाईओ। विगहाइओ पमाओ कप्पो पुण कारणे करणं ॥ 1 ॥ " उपलक्षणं चैतत् दशविधायाः प्र्तिसेवायाः। सा येयम्-"दप्प 1 प्पमाय 2 णामोगा 3 आउरे 4 आवईस 5 य । संकिए 6 सहसाकारे 7 भए 8 पोसे य 9 वीमंसा 10 ॥ 1 ॥ " अपिशब्दः संभावने संभाव्यते एवेतच्चारित्रिणो 'विकटनया' आलोचनया शोधयन्ते' अपनयन्ति 'मुनयः' यसयो 'विमलश्रद्धाः' निष्कलङ्कधर्माभिलाषाः । एवमवबुध्यमानाः-" नवित सत्थं व विसं व दुष्पउत्तो व कुणै वेयालो । जंतं व दुप्पउत्तं सप्पो व पमाइओ कुद्धो॥1॥ कुणा भावसल्लं अणुद्वियं उत्तमद्रकालंमि । दलहबोहीयत्तं अणतसंसारियत्तं च ॥ 2 ॥ " इति गाथार्थः ॥ 104 ॥ सांप्रतं प्रस्तुतलिङ्गमुपसंहरल्लिङ्गान्तरं संपन्धयबाहएसा पवरा सद्धा अणुबद्धा होइ भावसाहुस्स । एईए सब्भावे पनवणिज्जो हवह एसो ॥ 105 ॥ 'एषा' चतुरङ्गा 'प्रवरा' वरेण्या 'श्रद्धा' धर्माभिलापः 'अणबद्धा' अव्यवच्छिन्ना 'भवति' संपद्यते 'भावसाधोः' प्रस्तुतयतेः । एतस्याः' श्रद्धायाः 'सद्भावे' सत्तायां 'प्रज्ञापनीयः' असग्राहग्रहविकलो भवत्येव ('एषः') भावमुनिः । इति गाथार्थः ॥ 105 ॥ ... ननु किं चारित्रवतोऽप्यसदग्रहः संभवति ? सत्यं संभवत्येव, मतिमोहमाहात्म्यात् । मतिमोहोपि कुतः इति चेदुच्यतेविहिउज्जमवनयभयउस्सग्गवायतदुभयगयाइं । सुत्ताई बहुविहाई समए गंभीरभावाई ॥ 106 ॥ ॥ 63 //
Page #139
--------------------------------------------------------------------------
________________ विधिवोधमश्च वणकर भयं चोमगापपादश्च तदभव चेनि द्वन्द्वः, नम्य च वपदप्रधानन्याद्गतानीति प्रत्येकमभिर्मवध्यते । म्याणि च विशप्याणि । ननश्चैवं योज्यते-कानिचिद्विधिगतानि मूत्राणि ममये सन्ति । यथा-"संपने भिस्वकालंमि अमभंतो अमुच्छिई । इमेण कमजोगण भत्तपाणं गवेमए ॥ 1 ॥ " इत्यादीनि पिण्डग्रहणविधिज्ञापकानि । उद्यममत्राणि-" दुमपत्ता पंड्या जहा निवडा गागणाण अचाए । एवं मणुयाण जीवियं ममयं गोयम ! मा पमायए ॥ 1 ॥ इत्यादीनि । नथा-"पंदड उभी कालंपि चेट्याई थयथुईपरमो । जिणवपडिमा घरध्यपृष्फगंधचणे जुनो ॥1॥"काल्निरूप्न्न्म्योद्य्म्हेतृत्वान्पुन्र्न्य्दापि नैन्य चन्दनं न धर्मायेति । वर्णकमत्राणि चरितानुवादरूपाणि । यथा--द्रौपद्या पुरुषपञ्चकम्य बग्मालानिक्षेपः, जानाधर्मकथाद्यङ्गषु नगगदिवर्णकरूपाणि च वर्णकमत्राणि । भयमत्राणि नारकादिदःखदर्शकानि । उक्तं च-"नगाम मंगरुहिराइवन्नणं जं पसिद्धिमेनेण । भयहेउ हर नेमि उन्वियभावओन नयं ॥ 1 ॥ " अथवा दावविपकिय पापकारिणां चरितकथनानि भयत्राणि विद्यान्याणिनां पापनिवृत्तिमभवात । उन्मगमत्राणि "भमि छ, जीवनिकायाण नेव मयं ममारंभेजा । " इत्यादिपर्3a जीवनिकायरक्षा । विधायकानि । अपवादसूत्राणि पायञ्छदग्रन्थगम्यानि । यद्वा-"न याल में जा निउणं महायं गुणाहिय या गुणी ममं वा । / एकावि पाबाई विवज्जयंता विहज कामेसु अमज्जमाणा ॥ 1 ॥ " न्यादीन्यपि । तदभयत्राणि येषत्सर्गापवादौ युगपन्क येते। यथा-" अज्झाणाभावे सम्म अहियामियाओ वाही । नभावम्मि उ विहिणा पडियारपवतण नेयं ॥ 1 ॥ " एवं मूत्राणि बहुविधानि 'म्बसमयपग्ममयनिश्चयव्ययहाग्ज्ञानक्रियादिना नयमनप्रकाशकानि 'ममये ' सिद्धान्ने गम्भीग्भावानि' महामतिगम्याभिमायाणि मन्तीति शेषः ॥ 106 / /
Page #140
--------------------------------------------------------------------------
________________ धर्मरन प्रकरणम् ॥ 64 ॥ ततः किम् ? इत्याह सि विसयविभागं अमुणतो नान्न्व्र्न्न्क्म्मुद्या। मुज्झइ जीवो तसो सपरेसिमसग्गहं जणइ ॥ 107 ॥ "तेषां ' सूत्राणां विषय विभागं ' अयमस्य सूत्रस्य विषयः अयं वाहन्येत्येवरूप 'अमुणन्' अलक्षयन्' ज्ञानावरणकर्मण उदयाद्धेतोः ' मुह्यते ' मोहमुपयाति 'जीव: ' प्राणी । ततः ' स्वपरयोः ' आत्मनः परस्य च पर्युपासकस्य 'असद्ग्रह 'असबोध जनयति, जमालिवत् । इति गाथार्थः ॥ 107 ॥ ततश्व तं संविग्ग गुरू पर हियकरणुज्जयाणुकंपाए । बोहिंति सुसविहिणा पनवणिज्जं बियाणंता ॥ 108 ॥ 'ते' मूढं, पुनःशब्दादर्थिनं विनीतं च 'संविप्राः' प्रतीताः, 'गुरवः ' पूज्याः 'परहितकरणोद्यताः' परोपकाररसिकाः 'अनुकम्पया' मा गमदेष दुर्गति, इत्यनुग्रहबुद्धया प्रेरिताः 'बोधयन्ते ' प्रज्ञापयन्ति, 'सूत्रविधिना ' आगमोक्तयुक्तिभिः 'प्रज्ञापनीयं ' प्रज्ञापनोचितं ' विज्ञानानाः ' लक्षयन्तः । तदितरस्य सर्वज्ञेनापि बोधयितुमशक्यत्वात् । इति गाथार्थः ॥ 108 ॥ ततः- सोविअसग्गहवाया सुविसुद्धं दंसणं चरितं च । आराहिउं समत्थो होइ सुहं उज्जुभावाओ ॥ 109 ॥ 'सोस्पि' प्रज्ञापनीयमुनिः 'असद्ग्रहत्यागात् ' निजपरिकल्पितबोधमोचनात् 'सुविशुद्धं' अतिनिर्मलं 'दर्शनं' सम्यक्त्वं ' चारित्रं ' संयम, चशब्दात् ज्ञानतपसी च, आराधयितुं समर्थो भवति 'सुखं' यथा भवत्येवं 'ऋजुभावात् ' आर्जवगुणात् । इत्य स्वोपज्ञवृत्तियुक्तम् ॥ 64 ॥
Page #141
--------------------------------------------------------------------------
________________ नेन प्रज्ञापनीयस्याप्यार्जवा देवालोचितप्रतिक्रान्तस्य शुद्धिर्भवतीत्यावेदितम् । तथा चागमः - " सोही उज्जुयभूयस्स धम्मो सुद्रस्स चि । निव्वाणं परमं जाइ घयसित्तेव पावए ॥ 1 | " ॥ 109 // इत्युक्तं भावसाधोस्तृतीयं लिङ्गम् । अथ चतुर्थ क्रियापरत्वमुच्यते तच्च प्रमादवतो न संभवतीति प्रमादपरिहारोपदेशमेव तावदाहसुगनिमित्तं चरणं तं पुण छक्कायसंजमो चेव । सो पालिडं न तीरै बिगहाइपमा जुतेहिं ॥ 110 ॥ शोभना गतिः सुगतिः सिद्धिरेव तस्या निमित्तं कारणं 'चरणं' यतिधर्मः । तदुक्तम् - " नो अन्नहावि सिद्धी पाविज्ज जं तओ इमीएवि । एसो चेव उवाओ आरम्भा वट्टमाणा उ ॥ 1 ॥ " तथा " विरहिततरकाण्डा बाहुदण्डे : 'प्रचण्डं कथमपि जलराशि धीवरा लङ्घयन्ति । न तु कथमपि सिद्धिः साध्यते शीलहीनैर्दृढयत यतिवृत्ते चित्तमेवं विदित्वा ॥ 1 ॥ " ' तत्पुनः ' चरणं 'पटूकायसंयम एव चकाराञ्च्चरित्रमोहनीय कर्मक्षयोपशमयेति सूचयति । सः ' पुनः संयमः ' पालयितुं ' वर्द्ध: यितुं ' ' न तीरै' इति न शक्यते । विकथा विरुद्धकथा, आदिशब्दान्मद्यादिपरिग्रहः । उक्तं च- " मज्जं विसयकसाया निदा विगहा य पंचमी भणिया । एए पंच पमाया जीवं पार्डेति संसारे ॥ 1 ॥ " तत्र मद्यं साधूनामकल्पनीयमेव । यतोऽवाचि 44 सुरं वा मेरगं वावि अन्नं वा मज्जगं रसं । सरकखं न पिवे भिक्खू जसंसारक्खमप्पणो ॥ 1 ॥ " तथा विषयप्रमादोऽपि हेय एव । यतः सूत्रम् -- " विसएस मणुन्नेसुं पेमं नाभिनिवेसए । अणिश्चं तेसि विन्नाय परिणामं पोग्गलाण उ ॥ 1 ॥ " एवं कपाप्रमादोऽपि न विधेयः । यत आर्षम् - " कोह माणं च मायं च लोभं च पाववगुणं । वमे चत्तारि दोसे उइच्छतो हियमप्पणो ॥ 1 ॥ " 1' प्रचण्डः' इत्यपि । 2 'धीधना' इत्यपि । 3 'ससक्यं' इत्यपि ॥ 466e6e616.
Page #142
--------------------------------------------------------------------------
________________ धर्मरनप्रकरणम् ॥ 65 ॥ निद्राप्रमादोऽप्युचित एव विधेयः । तद्यथा - " पठमा पोरुसि सज्झायं बीया ज्झाणं ज्झियाय । तैयाए निदसोक्खं तु सज्झायं च चउत्थि । / 1 / / " कथास्वप्ययमुपदेशः - " आक्षेपणविक्षेपणविमार्गबाधनसमर्थविन्यासम् । श्रोतृजनश्रोत्रमनः प्रसादजननीं यथा जननीम् ॥ 1 ॥ संवेदनीं च निर्वेदनीं च धर्म्या कथां सदा कुर्यात् । स्त्रीभक्तचौरजनपदकथाच दूरात् परित्याज्याः ॥ 2 ॥ " तदेवमागमनिषिद्धविकथादिप्रमादयुक्तेः संयमः प्रतिपालयितुं न शक्यते, अतोऽसौ न विधेयः । इति गाथाभावार्थः ॥ 110 ॥ प्रमादस्यैव विशेषतोऽपायहेतुतामाह पव्वज्जं विज्जपित्र साहितो होइ तो पमाइलो । तस्सन सिज्झइ एसा करेइ गरुयं च अवयारं ॥ 119 ॥ ' ' प्रव्रज्यां' जिनदीक्षां विद्यामिव साधायन् भवति यः 'पमाइल्लो' इति प्रमादवान् " मौवत्थमि 'मुणेज्जह आलं इलं मणं इत्तं " इति देशी वचनात् । 'तस्य' प्रमादवतो न सिध्यति ' न फलदानाय संपद्यते ' एषा दीक्षा विद्येव, वकारस्य भिन्नक्रमत्वात् करोतीति च ' गुरुं महान्तं ' अपकारं ' अनर्थमिति । भावार्थः पुनरिह -- प्रमादवतः साधकस्य यथा विद्या फलदा न भवति, ग्रहसंक्रमादिकमनर्थकं च संपादयति, तथा शीतलविहारिणो जिनदीक्षाऽपि न केवलं मोक्षादिसंपत्तये न भवति, ( किन्तु ) दीर्घभवभ्रमणापायं च विदधाति । उक्तं च-- " सीयलविहारओ खलु भगवंतासायणानिओगेण । तत्तो भवो सुदीहो किलेसबहुलो जओ भणियं ॥ 2 ॥ तित्थयरपवयणसुयं आयरियं गणहरं महिड्डीर्यं । आसायंतो बहुसो अनंतसंसारिओ होइ ॥ 2 ॥ " तस्मादप्रमादिना सुविहितेन भाव्यम् । इति गाथार्थः ॥ 111 ॥ 1' सुणेज्जह' इत्यपि ॥ स्वोपज्ञवृतियुक । / 65 / /
Page #143
--------------------------------------------------------------------------
________________ प्रमादस्यैव युक्त्यन्तरेण निषेधमाहपडिलेहणाइचेट्ठा छक्कायविघाइणी पमत्तस्स । भणिया सुयंमि तम्हा अपमाई सुविहिओ होइ ॥ 112 ॥ प्रत्युपेक्षणा मुनिजनप्रतीता, आदिशब्दाद्गमनादिग्रहः, चेष्टा क्रियाव्यापारः, इत्यनर्थान्तरम् । षट्कायविराधि( घाति )नी 'प्रमत्तस्य ' साधोः 'भणिता' उक्ता 'श्रुते' सिद्धान्ते । तद्यथा-"पडिलेहणं कुणंतो मिहो कहं कुणै जणवयकहं वा । देइ व पञ्चक्खाणं वाएड सयं पडिन्छन वा ॥ 1 ॥ पुढवीआउकाए तेऊवाऊव्न्न्स्सित्सान्न्ण्। पडिलेहणापमत्तो छण्डपि विराहओ होइ ॥ 2 ॥ " तस्मात्सर्वव्यापारेष्वप्रमादी सुविहितो भवतीति पूर्वत्रापि योज्यम् । तच्चार्थतो योजितमेव । इति गाथार्थः ॥ 112 / / अथ कीदृगप्रमादी स्यात् ? इस्याहरक्खइ वएसु खलियं उवउत्तो होइ समीगुत्तीसु । वज्जइ अवज्जहेउं पमायचरियं सुथिर्चित्तो॥113॥ रक्षति' अकरणबुद्धया परिहरति 'व्रतेषु' विषयभूतेषु ' स्खलित' अतिचारम् । तत्र प्राणातिपातविस्तौ त्रसस्थावरजन्तूनां संघट्टनपरितापनोपद्रावणानि न करोति । मृपावादविरतो सूक्ष्ममनाभोगादिना, बादरं 'वचनाभिसन्धिना न भास्स्ते। अदत्तादानविस्तौ मूक्ष्ममननुज्ञाप्य कायिकादि न करोति, बादरं स्वामिजीवतीर्थकरगुरुभिरननुज्ञातं नादत्त, नापि प्रिभुझे। चतुर्थव्रते दशब्रह्मचर्यस्थानानि सम्यगाराधयति । पञ्चमव्रते सूक्ष्म वालादिममत्वं न करोति, बादरमनेषणीयाहारादि न गृहाति 'परिग्गहोणेसणग्गहणे' इत्याप्तवचनात् । उपकरणं चाधिकं मूर्छया न धारयति । रात्रिभक्तविरतौ सूक्ष्ममामोद्दारादि रक्षति, बादरं तु दिवा 1 " वञ्चनाभिसंधिना' इत्यपि ॥
Page #144
--------------------------------------------------------------------------
________________ धर्मरत्रप्रकरणम् स्वोपज्ञवृत्तियुक्तम् ॥ 66 ॥ ग्रहीतं दिवाभुक्तमित्यादिचतुर्विधां रात्रिभुक्ति न करोति । एवं सर्वव्रतेषु स्खलितं रक्षति । तथा 'उपयुक्तः' दत्तावधानो भवति । समितिषु प्रवीचाररूपासु, गुप्तिषु प्रयीचारामवीचाररूपासु । यत उक्तम्-"समिओ नियमा गुत्तो गुत्तो समियत्तणमि भइयव्यो । कुसलवैमुदीरंतो जं वैगुत्तोचि समिओवि ॥ 1 ॥ " उपयुक्तता चास प्रवचनमात्राध्ययनोक्तविधिना विज्ञेया । सर्वस्वं चैताः सर्वसाधूनाम् । यत आह-"अष्टौ साधुमिरनिश मातर इव मातरः प्रवचनस्य । नियमेन न मौक्तव्याः परमं क्ल्यान्न्मिच्छ्द्भिः॥1॥" | किंबहुना, वर्जयति अवद्यहेतुं प्रमादचरितं सुस्थिरचित्त इति स्पष्टार्थमेव । इति गाथार्थः ॥ 113 ॥ तथाकालंमि अणूणतिय किरियंतरविरहिओ जहासुत्तं । आयरै सव्वकिरियं अपमाई जो इह चरिती ॥ 114 ॥ 'काले' अवसरे, यो यस्याः प्रत्युपेक्षणादिक्रियायाः प्रस्तावस्तस्मिनित्यर्थः । प्रस्तावमृते कृष्यादयोऽपि नेष्टसिद्धये स्युरित्यतः । काले सर्वा क्रियां करोतीति योग्ः। कथंभृताम् ? 'अन्यूनाधिका' न प्रमादातिशयानां, नापि शून्यतया स्वस्य स्थापनार्थ वा समधिकां करोति, अवसमताप्रसङ्गात् । तथा चागमः-"आवस्सयाइयाई न करे अहवावि हीणमहियाई । गुरुवयणयलाइ तहा । भणिश्री एसो हु ओसनो ॥ 1 ॥ " तथा ' क्रियान्तरविरहितः' इति एकस्याः क्रियाया द्वितीया क्रिया क्रियान्तरं, तेन विर्हित्ः। प्रत्युपेक्षणादि कुर्वन्न स्वाध्यायं करोति, स्वाध्यायं कुर्वन्न वस्त्रपात्रादिपरिकर्मगमनादि वेति । अत एवोक्तमाः-"इंदियत्थे विसज्जित्ता सज्झायं चेत्र पंचहा । तम्मुत्ती तप्पुरकारे उवउत्ते रियरिए ॥ 1 ॥ " नन्वेवं यत्केचन नमस्कारस्तोत्रादिसमुच्चारयन्तश्चैत्यप्रदक्षिणां ददति तदागमविरुदमिवाभाति, यतः केवलिनोऽप्युपयोगद्वयमेकदा नेष्यते, "सय्वस्म केवलिम्स जुग दोनत्थि उबओगा"
Page #145
--------------------------------------------------------------------------
________________ इत्यागमश्रुतेः, इत्यत्रोच्यते, केवलिनो युगपदुपयोगद्वयं नास्तीत्येतन ज्ञापकं, तस्य सामयिकोपयोगापेक्षत्वात् , छमस्थोपयोगस्यान्तमौहर्तिकत्वात् , तेषां च पदे पदेऽसंख्येयानां भावात् , जीववीर्यस्य चाचिन्त्यत्वात् , शीघ्रकारित्वाच्च, ईर्यासमितावप्युपयोगःसंभवत्येव । तर्हि किमर्थमुक्तं सूत्रे 'इंदियत्थे विसज्जित्ता' इत्यादि, इति चेत् ? सत्यम् । भिन्न विषयापेक्षं तत्तथा हि भिक्षाचर्यादिक्रिया भिन्ना स्वाध्यायश्च भिन्नार्थ इति । स्वाध्यायोपयोगे ईर्योपयोगासंभवः । प्रदक्षिणायां पुनर्मनोवाकार्यर्जिनवन्दनमेव चिकोर्षितमित्यभिन्नविषयता । तत्रोपयोगद्वयं त्रयं वा न विरुद्धम् । यत एवमागमः-"भिन्नविसयं निसिद्धं किरियादगमेगया न एगंमि । जोगतिगस्सवि भगियत्ते किरिया जओ भणिया ॥ 1 ॥ " तथा-" सव्वत्थवि पणिहाणं त्ग्ग्य्किरियाभिहान्न्य्न्मु। अत्थे क्सिए य तहा दिद्रुतो छिन्नजालाए ॥ 1 ॥ " तस्मात्संविग्नव्यवहारेण मन्दगत्या प्रदक्षिणायां स्तुतिपाठे न कश्चिद्दोषः, अपि तु त्रियोगसा रमनुष्ठानमाराधितं भवतीत्यलं प्रसङ्गेन । 'यथामत्रम्' इति सूत्रोक्तस्याऽनतिक्रमेण । तत्पुन:-"सुत्नं गणहररैयं तहेव पत्तेयबुद्ध रइयं च । सुयकेवलिणा रइयं अभिन्नदसविणा रहयं ॥ 1 ॥ " तेषां निश्चयसम्यग्दृष्टित्वेन सद्भतार्थवादित्वादन्यग्रथितमपि तदनु। यायिप्रमाणमेव, न पुनः शेषमिति । आचरति सर्वक्रियामप्रमादी य इह चारित्रीति सुगममेव । इति गाथार्थ्ः॥ 114 / / / उक्तं चतुर्थ भावसाधुलिङ्गं, अधुना पश्चममाह। संघयणादणुरूवं आरंभइ सक्कमेवट्ठाणं । बहुलाभमप्पच्छेयं सुयसारविसारओ सुजई ॥ 115 ॥ सहननं वचर्षभनाराचादि, आदिशब्दाद्व्यक्षेत्रकालभावा गृह्यन्ते, तदनुरूपं तदुचितमेवारभते सर्व 'अनुष्ठान' तपःप्रतिमाकल्पादि । यद्यस्मिन् संहननादौ निर्वोढुं शक्यते तदेवारभते, अधिकस्य निष्ठानयनाभावेन प्रतिज्ञाभङ्गसंभवाद् । कीटक पुनरारभते ? 1 'suttesu' itypi|
Page #146
--------------------------------------------------------------------------
________________ धर्मरत्न प्रकरणम् ॥ 67 ॥ 4 बहुला' विशिष्टफलप्रापकं 'अल्पच्छेद' अल्पापकारम् । अल्पशब्दस्याभाववचनत्वात्संयमाषाधकमिति भावः । 'अवसारविशारदः' सिद्धान्ततत्त्वामिज्ञः 'सुयतिः ' भावसाधुः । इति गाथार्थः । / 115 / / कथं पुनरेवंविधं स्यात् ? इत्याह- जह तं बहु पसाहै निवडद्द अस्संजमे दढं न जओ । जणिउज्जमं बहूणं विसेसकिरियं तहाढवै ॥ 116 ॥ 'यथा' येन प्रकारेण 'तत्' अधिकृतमनुष्ठानं ' बहु प्रसाधयति' पुनः पुनरासेवनेन निपतति वा 'असंयमे' सावद्यक्रियायां ' दृढं ' अत्यर्थ नैव ' यतः ' अनुष्ठानात् । किमुक्तं भवति - अनुचितानुष्ठानपीडितो न पुनस्तत्करणायोत्सहते, कदाचिद्रोगसंभवे च चिकित्सायामसंयमः, तदकरणे चाविधिमृतस्य संयमान्तरायः । अत एवोक्तम् - " सो हु तवो कायव्वो जेण मणो मंगुलं न चिते । जेण न इंदियहाणी जेण य जोगा न सीयंति ॥ 1 ॥ " तथा 'जनितोद्यमं ' संपादितकरणमनोरथं 'बहूनां' अन्येषां समानधार्मिकाणां शक्यानुष्ठाने हि बहूनां चिकीर्षा संभवति, नेतरस्मिनिति । 'विशेषक्रियां' अधिकतरानुष्ठानं प्रतिमाभ्यासादिकम् । तथाशब्दः समुच्चये, स चैवं योज्यते - शक्तौ सत्यां विशेषक्रियां चारभते, न तां निष्फलां विदधाति । इति गाधार्थः । 116 ॥ कथंभूतां पुनस्तां करोति 1 इत्याह गुरुगच्छुन्नैहे कयतित्थपभावणं निरासंसो । अज्जमहागिरिचरियं सुमरंतो कुणै सक्किरियं ॥ 117 ॥ गुरोर्गच्छस्य चोन्नतिरुत्सर्पणा, धन्योऽयं गुरुर्गच्छो वा यत्सानिध्यादेवंविधा दुष्करकारिणो दृश्यन्ते, इत्येवं जनश्लाघारूपा, तद्धेतुः तत्कारणम् । तथा 'कृततीर्थप्रभावनां' उत्पादित जिनशासनसाधुवादां, साधुः सुन्दरो जिनधर्मः सर्वधर्मेषु वयमप्येनमेव कुर्मः, स्वोपज्ञवृत्तियुक्तम् 118011
Page #147
--------------------------------------------------------------------------
________________ इत्येवमादेयत्वमाधिकामिति भावः । निगशंसः 'पहिकपारत्रिकाशंमापिप्रमुक्तः । तदक्तम्---"नो इह लोगट्टयाए आयाग्महिज्जा, नो पग्लोगट्टयाए आयाग्महिदृज्जा, नो किनिवन्नमसिलोगट्टयाए आयारमहिन्जा, नन्नत्थ आरहंतेहिं हे उहि आयार्म्हिन्ज्ञि|" आर्यमहागिरगचार्यम्य चरितं वृनान्तमागमोक्तं स्मरन करोति सक्रियां पकृतः साधुरिति गाथाक्षगर्थः । भावार्थः क्थान्काद्ब्सेय्ः॥ 117 / / तञ्चदम्सुहम्ममामिणो अट्टमटाणे अपच्छिमचरमपुची बयां गलभहो मुरी संवृत्ती । तम्स य दमपुचधाग्गिआ दो सीमा, अन्जमहागिरी मुहन्थो य । पगेप्पगणुगहणो भारहे चासे विहाग्सुइ । अन्नया भय महागिरी सुहन्थिम्म गणं ममपिऊण वोच्छिन्नवि जिणकप किरियम मसे उभाग्दो गणनिम्मा व विहार । विहिन भत्तपाणं गिर । जहामति सेमं च जिणकप्पकिरियमण च । न चाइमनमाइग्याकामिनि गरम मनोनो ग-रेण च ममं गामाणगाम दाना नया ने दावि पाटलिपुनपुर पना । तन्य महधिष्णिआ सिमानामा मेत्त्त्त्। ममणोवामी की। मा नियम्मिण पडादा भम्मदमण प्त्तिबाहे। आहे. को। पडि झइ, न गुरुममीयम ना? मी चितः -- " गाद्वयम्स या पयमगिनी पापी पार । गणही जम्म न मोहर नेह विहगो जह पायो । ॥"नाज् भयातो गुरूदेयागंतण मि जम्मं कहति ता कयाः परियोहो हो । अहा चित्रवेमि नाच गु, जमुचियं में से चेव नागनिहिणो मुणिमंतिनि मपहारिण चिन्नता गयो । नेवि गुणदसणाओ उवागया तस्स गिह । तो अमयनिस्संदसंद तहमगं सोऊण पडिबुद्धा सब्बे सेट्टिसन्नायगा । तेसि थिरीकरणथमायास्या दिणे
Page #148
--------------------------------------------------------------------------
________________ धर्मरन - प्रकरणम् ॥ 68 ॥ 4564x दिणे तत्थागच्छंति । अन्नया उबविट्ठाण तेसिं तैयपोरसीए गोयरमडतो पविट्ठो तत्थ पाडगे महागिरी । ससंभ्रमेण अभुट्टिओ हरिणा । तओ किमेस मलपंकधारी परिजुनचीवरावरियसरीरेगदेसो उत्तमपयपत्तेणेएण अभुट्टिउत्ति विम्हिएण पुढं सेट्ठिणाभयवं ! को एस तुम्हाणंपि गोरखट्टाणं ? सूरिणा भणियं - एस महप्पा अम्ह गुरू, सुयनाणसलिलसमुद्दो, परिमुकसरीरसक्कारो, जीविमरणासंसाविवज्जिओ, उज्झियधम्मभत्तपाणेसणिओ, देवापि बंदणिज्जो, अम्हे एयस्स पायरेणुणावि नतुल्ला । एयमायनि वसुभूई दुइ दिवसे सयणाणं कहेह-- जो सो कलिं गुरूहिं अब्भुट्टिओ महातयस्सी तमागच्छंतं ददृण तुम्भे भत्तपाणाई उज्झिज्जमाणाई पकरेज्जह भणेज्जह य, भो समणा ! एयमम्हे उज्झाएमो जै रोयै ता गिण्हाहि । jar3a सो कहिपि गिण्हर्3a ता तुम्हे अनंतसुहभायणं भव । तेहि वि महागिरिमागच्छमाणमुवलब्भ तहेय कीर । किं पुण घरे घरे एवं छडिज्जइत्ति उवउत्तेण अणेसणिज्जंति न गाहियं सूरिणा, भिक्खारिकभायणो चेवागओ उवस्सयं । किमेयंति सुहत्थिणा पुच्छिए भणियमियरेण --अज्जो ! भेहिं असा कया । कहमेयं भंते! जं कल्ले अभुद्वाणं कर्यति । तओ न एत्थ एसणा जुज्झइति दोवि विहरिऊण गया दिसं । तत्थ के दिवसे अस्थिऊण कयसंभासो भयवं महागिरी गओ एलगच्छनयरं । तत्थ य गयग्गपव्वओवरि कयाणसणो समाहिणा कालगओ गओ अमरलोगंति । सेसमक्वाणयमावस्सयाओ विन्नेयं । इह पुण उवणओ जहा महागिरिणा बोच्छिन्नावि जिण कप्पकिरिया जहासत्तीए समणुट्ठिया, तहा अन्नोवि भावसाहू वीरियमणिगृहंतो विसेस किरियमायरैति । / अमुमेवार्थं स्फुटतरं भावयन्नाह - सकमि नो पमायै असक्ककज्जे पवित्तिमकुणंतो । सकारंभो चरणं विसुद्ध मणुपालए एवं ॥ 118 ॥ स्वोपज्ञवृत्तियुक्तम् ॥ 68 ॥
Page #149
--------------------------------------------------------------------------
________________ ' शक्ये ' सामर्थ्योचिते समितिगुप्तिप्रत्युपेक्षणास्वाध्यायाध्ययनादौ 'न प्रमाद्यति' नालस्यवान् स्यात् । 'अशक्ये ' जिनकल्पमा सक्षपणादौ 'प्रवृत्ति' अङ्गीकारमकुर्वन् शक्यारम्भो भवतीति गम्यते । स च 'चरणं संयमं 'विशुद्धं' अकलङ्कमनुरूपं कालसंहननादीनां ' पालयति' वर्द्धयति ' एवं ' उक्तन्यायेन सम्यगारम्भस्येष्टसिद्धिहेतुत्वात् । इति गाथार्थः ॥ 118 ॥ ननु धर्ममपि कुर्वन् किं कश्चिदसदारम्भः स्यात् ? उच्यते, स्यादेव mtimohmaanaatirekvshaat| कथमिव 1 क इव ? इति पराकूतमाशङ्कयाह जो गुरुमवमन्नं तो आरंभ किर असक्कमवि किंचि । सिवभूइ व्व न एसो सम्मारंभो महामोहा ॥ 119 ॥ ' यः कश्चिन्मन्दमतिः 'गुरुं' धर्माचार्य ' अवमन्यमानः ' हीनाचारोऽयमित्यवज्ञया पश्यन् 'आरभते ' प्रकर्तुं प्रतिजानीते, 'अशक्यं' कालसंहननाननुरूपं जिनकल्पादिकम् । अपिशब्दाच्छनयमपि किञ्चित् विकृतिपरिहारादिकं गुरुभिरक्रियमाणमेव, न तु शेषमनुष्ठानमिति प्रकृतम् । 'शिवभूतिवि ' आद्यदिगम्बरवत् । नैव 'एषः ' प्रक्रान्तपुरुषः 'सम्यगारम्भः सत्प्रवृत्तिर्महामोहाद्धेतोः । अयमाशयः - नाकृतज्ञताज्ञानातिरेकौ विना कश्चिद्गुरोः परमोपकारिणश्छायाभ्रंशायोत्सहते । इति गाथाक्षरार्थः । भावार्थः कथानकगम्यः ॥ तच्चेदम् रहवीरपुरे नयरे सीहरहो नाम पत्थिवा होत्था । साहसबलमाणधरो सिवभूई तस्स पाइको ॥ 1 ॥ म्ररोति समाइट्ठो सो महुरासामिणो गहणकज्जे । सामंतमतिसहिओ दिनंमि पयाणए पढमे ॥ 2 ॥ संदेहो संजाओ सामंताईण तत्थ सव्वेसिं । उत्तरदाहिणमहुराण का णु घे समासो ॥ 3 ॥ पुण पुच्छियंमि नियमा रूसह रायत्ति किमिह कायन्वं । इय चिंताउलहियया भणिया
Page #150
--------------------------------------------------------------------------
________________ धर्मरत्न प्रकरणम् ॥ 69 ॥ विभ्रूणा ते उ ॥ 4 ॥ भो ! भो ! किं चिंताए सयराहं दोवि गिहिमो महुरे । बलियते डिंभाणं न हु दोसो होइ कहयावि ॥ 5 ॥ नवरमहं एगागी तुम्भे सव्वेवि होह एगत्थ । दुग्गेज्झमहं घेच्छं इयरं तुम्भेहि सव्वेषि ॥ 6 ॥ अह सम्मएण तेर्सि गहिओ सिवभूइणा 'अनाएण । गंतूण दाहिणाए महुराए सामिओ सहसा ॥ 7 ॥ इयरेषि उत्तराए महुराए सामिबं गहेऊण । रहवीरपुरं पत्ता जुगवं वद्धाविओ राया ॥ 8 ॥ तुट्ठो दढं नरिंदो महया sivabhRisAhaseNAha / मग्गसु वरं महाबल ! सुहड ! फुडं नियमणोभिमयं । / 9 / / सिवभ्रूणा पवृत्तं jar3a तुट्ठो खुट्टु देहि तो देव ! / मह इच्छियं पयारं नयरे रतिं व दिवसं वा । / 10 / / एवंति पत्थिषेण पडिवने निवसओ भमर्3a एसो । न गणइ कालमकालं अक्खलिओ नयररक्खेहिं ॥ 11 ॥ कयावि मज्झरते अहिए ऊणे व एह कैयावि । भज्जा य जग्गमागा चिह्न जा तस्स आगमणं ॥ 12 ॥ निचिन्ना सासूए साहै सा तुज्झनंदणो एसो । एइ चिराओ गेहं अपि दुक्खेण जग्गामि ॥ 13 ॥ सा चिंता जै राया तुट्टो न तहावि एरिसं जुतं । उस्सिखलस्स भमणं ता सिक्खावेमि नियपुत्तं ॥ 14 ॥ तो भगइ सुवसु सुण्हे ! तुममहयं चेव अज्ज जग्गेमि । इय भणिय पिहियदारा पजग्गिया सा सुया तत्तो ॥ 15 ॥ सो मज्झरतसमए उग्घाडावेइ जाव घरदारं । तो भणियं जणणीए रुट्ठाए एरिसं वयणं ॥ 16 ॥ एनियमेत्तनिसार उग्घार्ड जत्थ पेच्छसे दारं । तत्थेव गच्छ पुत्तय न इह गिद्दे जग्गए कोवि । / 17 / / जणणीवयणं सौं गहिओ माणेण माणसे एसो । साहूवयदारं निच्चुघाडं नियह कहवि ॥ 18 ॥ तत्थ नियच्छर्3a सूरिं भवसङ्गविवज्जियं जियकसाथ । नाभेण अज्जकण्हं सज्झायंत महुरघोस ॥ 19 ॥ धन्नो एस कयत्थो रहिओ माणायमाणदुक्खेहिं । इय चिततो वैदै सूरिं भृलुलियभालयलो ॥ 20 ॥ भगइ 1 पथंडेण इत्यन्यत्र ॥ +8+% स्वोपज्ञवृत्तियुक्तम् । / 69 / /
Page #151
--------------------------------------------------------------------------
________________ य भयवं ! भोओ भत्रभमणाओ तुहागओ सरणं । नियदिक्खादाणेण करेहि ता पहु ! पसायं मे ॥ 21 ॥ भणइ गुरू कोसि तुमं ? किं वा पव्वयसि ? सोवि पडिभणइ । सुपसिद्धो सिबभूई भिच्चोहं नयरनाहस्स ॥ 22 ॥ तो कह रायाणमपुच्छिऊण पव्त्राविमो ओ भै । तो खाइ तुम्ह पुरओ दिक्खं अहयं सयं गिन्हे ॥ 23 ॥ इय भणिय जाव लोयं एसो सयमेव काउमारद्धो । ता दिक्खिओ गुरूहिं अणवत्थादोसभीएहिं ॥ 24 ॥ बलिमडाए राया उप्पव्वाविस्सइति संकाए । सव्वेवि समुच्चलिया पत्ता देसतरं अन्नं ॥ 25 ॥ कालेज पुणो रन्ना भक्तिव्भरनिव्भरेण आहओ । रहवीरपुरं नयरं कण्हायरिएहिं सह पत्तो ॥ 26 ॥ दंसणहेउं तत्तो आहूओ निययमंदिरं रना । संमाणियो य सुंदरकंबलस्यणप्पयाणेण ॥ 27 ॥ आलोइयंमि गुरुणा भणिओ किं पुण इमं महामोल्लं । गहिति सो पर्यपर्3a दक्खिन्नाओ नरिदंमि ॥ 28 ॥ तस्स परोक्खस्स पुणो कथा निसेज्जाओ तंमि मुणिवइणा । अपत्तिएण गहिओ सिवभूई तो मणे मयं ॥ 29 ॥ अह अनया कयाई उवहिवियारो गुरूहिं पारद्धो । जिणकप्पथेरकप्पे पडुच्च एवं सुयविहाणा ॥30॥ जिण बारस स्वाई थेरा चोदसरूविणो । अज्जाणं पनवीसं तु अओ ur3अढमुवग्गहो ॥ 31 ॥ दुगतिगचउक्कपणगं नवदसएकारसेव s। एए अप्पा उवहिम्मि उ हुंति जिणकप्पे ॥ 32 ॥ सौं तं सिवभूई जंपइ एसेव उत्तमो कप्पो । काउं जुज्जइ परलोसाहणे बद्धकच्छाणं ॥ 33 ॥ ता एस किन्न कीरै संपर्3a साहूहि मोबखकखी हिं । मोत्तूण वत्थपत्ताइसंगहं जिणवराविहियं ॥ 34 ॥ जकिर गुरुस्सलिङ्ग तं चिय सीसस्स जुज्जए काउं । लोएवि लिङ्गिगो जं नियनियदेवाणुरुवंति ॥ 35 ॥ गुरुणा पडिभणियंतिथंकराणु चिन्न किरि अम्हारिसा कह कुर्णति । किं करिवरपल्लाणं तरंति नणु रासभा वोढुं ॥ 36 ॥ पढमे श्चिय संघयणे सो कीर गरुपसत्तसारेहिं । केवलमुबवूह चिय कायव्वा तस्स अम्हेहिं । / 37 / / तित्थंकराणुकारं काउं न हि तरह पागओ पुरिसो
Page #152
--------------------------------------------------------------------------
________________ धर्मरत्र प्रकरणम् । / 70 ॥ गत्ताकोलो हरिकुंजरस्स किं लहै तुल्लत्तं ॥ 38 ॥ मिच्छादिट्ठी मूहा करिति उग्घट्टयं जै पहणं । ता कि तिलोयपहुणो कुणंति । स्वोपज्ञजाणतया पुरिसा । / 39 ॥ आणावत्तित्तं चिय पहुणो आराहणं इह पहाणं । न हि कोयरिओ सेवै रायाणं रायचिंधेहि ॥ 40 ॥ वृत्तियुक्तम् पञ्चविहो उवइट्ठो कप्पो वीरेण विगयमोहेण । जहसत्ति तं कुणतो आण आराहए तस्स ॥ 41 ॥ पढमो य थविरकप्पो परिहारविसुद्धि कप्पजिणकप्पा । पडिमाकप्पो भणिओ तहा अहालंदकप्पो य ॥ 42 ॥ पंचवि इमे पहाणा अन्नोनानिंदयाण सहिणं । अत्तुकरिसविमइयविवज्जियाणं जओ भणिय ॥ 43 ॥ जोवि दुवथतिवस्थो एगेण अचेलओ व संथरै । न य ते सिति पर सव्वेवि ya3 ते जिणाणाए ॥ 44 ॥ एस्थ किर धेरकप्पो निच्चो जम्हा इमंमि निष्फना । सेसाण हुंति जोग्गा तित्थं च इमेण निव्वहै ॥ 45 ॥ दुब्बलसंघयणाणं एसो चिय वट्टमाणपरिसाणं । उचिओ कप्पो तम्हा एयमि हवेज्ज उज्जुत्तो॥46॥ इय विविहजुत्तिसारं पन्नविओं मरिणा तहवि एसो। गादाभिमाणवसओ पडिभणिर्ड एव्माद्ध्तो॥ 47 / / जै ताव मंदसत्ता तुम्मे सुहलंपडा न उज्जमह । सइ सामत्थे किमहं पमायसीलो भविस्सामि ॥ 48 ॥ इय जपतो बहुहा वारिज्जंतोवि वुड्ढवसहेहिं । पडिवानग्गभावो सिवभूई निग्गओ सहसा ॥ 49 ॥ नेहेणणुपब्वया लहुभइणी तस्स उत्तरा नाम । तं वच्चंत दटुं चिंतै महभाउणो नूणं ॥ 50 ॥ एएण पगारेणं दिट्ठो प्र्लोय्सान्नीवाओ। इय चिंतिय संचलिया तहेव सा मग्गओ तस्स ॥ 51 ॥ लज्जाकरित्ति काउं वेसाए साडिया नियच्छा से । तमणिच्छंती दहण भाउणा सा इमं भणिया ॥ 52 ॥ देवयदिनं एयं मा मुंचसु सुयणु ! साडियं एगं । इय एगसाडियत्तं संजायं तस्स अज्जाण ॥ 53 ॥ एवं सो मोहंधो धारंभेऊण कट्टणुट्ठाणं । जाजो मिच्छादिवी दुग्गइदुक्खोहभागी य ॥ 54 ॥ तथा चागमः--" ऊहाए पन्नत बोडियसिवभूउत्तराहि समं । मिच्छादसणमिणमो रहवीरपुरे समुप्पन्नं ॥ 1 ॥ " ॥ शिवभूतिचरितं समाप्तम् ॥ ..... / / 70 //
Page #153
--------------------------------------------------------------------------
________________ महामोहता चास्य गुराववज्ञाबुद्धधात्मानमुनमयितुं प्रवृत्तत्वाद्द्रष्टव्या । गुर्वाज्ञया शासनोन तिकारिणो लब्धिख्यातिनिरपेक्षस्य साधोरधिकतर्पःकर्मातापनादिकरणं च वीर्याचाराराधनरूपत्वाद्गुणकरमेव । इति गाथार्थः । / 119 / / उक्तं शक्यानुष्ठानारम्भरूपं पञ्चमं भावसाधुलिङ्गम् । अधुना षष्ठं गुणरागमाहनाय गुणे रागो सुद्धचरितस्स नियमओ पवरो । परिहरै तओ दोसो गुणगणमालिन्नसंजणणे ॥ 120 ॥ 'जायते ' संपद्यते ' गुणेषु' ज्ञानादिषु मृलोत्तरगुणेषु वा 'रामः ' प्रतिबन्धः 'शुद्धचारित्रस्य निष्कलङ्कसंयमस्य 'नियमतः ' अवश्यंभावेन ' प्रवरः ' प्रधानो निर्मिथ्य इति भावः । ' परिहरति ' वर्जपति : ततः ' तस्माद्गुणानुरागात् 'दोषान् ' दुष्ट. व्यापारान् । किंविशिष्टान् ? 'गुणगणमालिन्यसंजनकान् ' ज्ञानादीनामशुद्धिहेतून् भावसाधुः । इति गाथार्थः । / 120 / / गुणानुरागस्यैव लिङ्गमाह 4 गुणले संपि पसंस गुरुगुणबुद्धीए परगयं एसो । दोसलवेणवि निययं गुणनिवहं निग्गुणं गणई । / 121 / / गुणलेशम पि' आस्तां महीयांसं गुणमित्यपेरर्थः । ' प्रशंसति ' श्लाघते ' परगतं ' अन्यसक्तम् ' एषः ' भावसाधुरुत्तमप्रकृतित्वान्महतोऽपि दोषानुत्सृज्याल्पमपि परगतं गुणं पश्यति, कुथितकृष्णसारमेयशरीरे सितदन्तपति दामोदरवदिति भावः । परिभावयति च कालंमि अणाईए अणाइदोसेहिवासिए जीवे । जं पावियह गुणोवि हु तं पन्नेज्जा महच्छरियं ॥ 1 ॥ " तथा 'दोषलवेनापि ' अल्पप्रमादस्खलितेनापि 'निजकं ' आत्मीयं ' गुणनिवहं ' सदनुष्ठानकलापं 'निर्गुण' असारं 'गणयति' kalpayati । Not
Page #154
--------------------------------------------------------------------------
________________ धमेरनप्रकरणम् स्वोपन|वृत्तियुक्तम् ॥ 71 ॥ धिग् मां प्रमादशीलमिति भावनया प्रकृतो भावयतिः, कर्णस्थापितविस्मृतशुण्ठीखण्डापश्चिमदशपूर्वधरश्रीवैरस्वामिषत् । इति । गाथार्थः ॥ 121 ॥ तथापालै संपत्तगुणं गुणड्डसंगे पमोयमुव्वहै । उज्जमै भावसारं गुरुतरगुणरयणलाभत्थी ॥ 12 ॥ पालयति' रक्षति वर्द्धयति च जननीव मियपुत्रं संप्राप्तं सम्यकर्मक्षयोपशमोपलब्ध, गुणं झानचरणरूपम् । तथा गुणैरादयानां समृद्धानां सङ्गे मीलके चिरपोषितस्निग्धबन्धुसंप्रयोग इव 'प्रमोदं' आनन्दं 'उत् ' प्राचल्येन 'वहति' प्राप्नोति। तद्यथा-"असतां सङ्गपन यन्मनो मलिनीकृतम् । तन्मेऽद्य निर्मलीभूतं साधुसंबन्धवारिणा ॥ 1 ॥ पूर्वपुण्यतरोरध फलं प्राप्तं मयाऽमलम् । सानासङ्गचित्तानां साधूनां गुणधारिणाम् ॥ 2 ॥ " तथा गुणरागादेव 'उद्यच्छति' प्रयतते 'भावसारं' सद्भावसुन्दरं यथा भवति, ध्यानाध्ययनतपप्रभृतियतिकृत्येष्विति गम्यते । किम् ? इत्यत आह-गुरुतराणि क्षायिकभावभावित्वाचानि गुणरत्नानि क्षायिकज्ञानदर्शनचारित्राणि, तेषां यो लाभस्तदर्थी तदमिलापवान् । तथा हि-भवत्येवोधमवतामपूर्वकरणक्षपकश्रेणिक्रमेण केवलज्ञानादिसंप्राप्तिः, सुप्रतीतमिदम् । इति गाथार्थः ॥ 121 ॥ गुणानुरागस्यैव प्रकारान्तरेण लक्षणमाह। सयणोति व सोसोति व उवगारित्ति व गणिठवओ व्त्ति। पडिबंधस्त न हेऊनियमा eyssgunnhiinno।123|| स्वकीयो जनः 'स्व्ज्ञ्ः|' इतिशब्दस्तद्भेदसूचकः । वाशब्दः समुच्चये । हस्वत्वं तु praakRtshailyaa| 'शिष्यः' vineyH॥ / / 71 //
Page #155
--------------------------------------------------------------------------
________________ इतिवाशब्दौ पूर्ववत् । ' उपकारी ' भक्तपानदानादिना पूर्वमुपकृतवान् । इतिवाशब्दायुक्तवत् । ' गणिन्त्रओ वत्ति' एकगच्छीय एक गच्छवासी । वेतिशब्दौ पूर्ववदेव । एतेषामेकैकोऽपि प्रायः प्रतिबन्धकारणं संभवति । 'नियमात् ' निश्वयेन 'एतस्य' गुणरा गिणः पुनः प्रतिबन्धस्य नैव ' हेतु: ' निमित्तमेकोऽपि भवतीति । किंविशिष्टः सन् ? इत्याह- ' गुणहीनः ' निर्गुण इति । उक्तं च - " सोसो सज्झिलओ वा गणिव्वओ वा न सोगई निति । जे तत्थ नाणदंसणचरणा ते सोगई मग्गो ॥ 1 ॥ तथा - "परलोकविरुद्वानि कुर्वाणं दूरतस्त्यजेत् । आत्मानं योऽभिसंधत्ते सोऽन्यस्मै स्यात्कथं हितः 1 ॥ 1 ॥ " इति गाथार्थः ॥ 123 ॥ अथ चारित्रिणा तेषां स्वजनादीनां किं विधेयम् ? इत्याह करुणावसेण नवरं अणुसासइ तंपि सुद्धमग्गंमि । अञ्चताजोग्गं पुण अरत्तदुट्ठो उवेहे ॥ 124 ॥ करुणा परदुःखनिवारणबुद्धिः । उक्तं च - " परहितचिन्ता मैत्री परदुःखविनाशिनी तथा करुणा । परसुखतुष्टिर्मुदिता परदोषोपेक्षणमुपेक्षा ॥ 1 ॥ " तद्वशेन तद्रसिकतया, 'नवरं ' केवलं रागद्वेषपरिहारेण ' अनुशास्ति' शिक्षयति 'तमपि ' स्वजनादिकं, अपिशब्दात्तदितरमपि । क्व 1 इत्याह- ' शुद्धमार्गे ' यथावस्थितमोक्षाध्वविषये । तद्यथा - " किं नारकतिर्यङनरविबुधगतिविचित्रयोनिभेदेषु । बत ! संसरन सततं निर्विष्णो दुःखनिलयेषु ॥ 1 ॥ येन प्रमादमुद्धतमाश्रित्य महाधिहेतुमस्खलितम् । संत्यज्य धर्मचिन्तां रतस्त्वमार्येतराचरणे ॥ 2 ॥ यन प्रयान्ति पुरुषाः स्वर्ग यच प्रयान्ति विनिपातम् । तत्र निमित्तमनार्यः प्रमाद इति निश्चितमिदं मे ॥ 3 ॥ सह सासयम्मि थामे तस्सोवाए य परममुणिभणिए । एगस्स साहए सुपुरिसाण जत्तो तर्हि जुत्तो ॥ 4 ॥ " इत्यादिविविधवाचोयुक्तिभिरुत्पादितसंवेगं तं शुद्धधर्मे प्रवर्त्तयति ज्ञापनीयश्वेदसौ स्यात् । 'अत्यन्तायोग्यं ' बाढममज्ञाप
Page #156
--------------------------------------------------------------------------
________________ धर्मरत्नप्रकरणम् ॥ 72 ॥ नीयं पुनस्तं ' अरक्तद्विष्टः ' रागद्वेषरहितः 'उपेक्षते ' अवधीरयति " उपेक्षा निर्गुणेषु " इति वाक्यमनुसृत्य । इति गाथार्थः ॥ 124 ॥ गुणानुरागस्यैव फलमाह - उत्तमगुणा राया काला इदोसओ अपत्तावि । गुणसंपया परत्थवि न दुलहा होइ भव्वाणं ॥ 125 ॥ उत्तमा उत्कृष्टाः, गुणा, ज्ञानादयः, तेष्वनुरागः प्रीतिप्रकर्षः, तस्माद्धेतोः, कालो दुःषमारूपः, आदिशब्दात्संहननसहायाभावौ त एव दोषा दूषणानि, विघ्नकारित्वात्, ततः 'अप्राप्तापि ' आस्तां तावत्प्राप्तेस्यपेरर्थः । 'गुणसंपत्' परिपूर्णधर्मसाधनसामग्री वर्त्तमानजन्मनीति गम्यते । 'परत्रेऽपि ' भाविभवे, अपिः संभावने संभाव्यते । एतन्नैव 'दुर्लभा' दुरापा भवति 'भव्यानां ' मुक्तिगमनयोग्यानाम् । इति गाथार्थः ॥ 125 ॥ उक्तं गुणरागरूपं पष्ठं भावसाधुलिङ्ग, अधुना गुर्वाज्ञाराधनरूपं सप्तममाहगुरुपसेवानिरओ गुरु आणाराहणंमि तलिच्छो । चरणभरधरणसत्तो होइ जई नन्नहा नियमा ॥ 126 ॥ अत्र कश्चिदाह - पूर्वाचार्यैश्चारित्रिणो लिङ्गषट्कमेवोक्तम् । यतोऽवाचि - " मग्गणुसारी सड्ढो पनवणिज्जो कियाबरो चेव । गुणरागी सकारंभसंगओ तह य चारिती ॥ 1 ॥ " तत्कुत एतत्सप्तमं लिङ्गम् ? इत्युच्यते, भणितमेवोपदेशपदशास्त्रे लिङ्गभणनानन्तरम् - " एयं च अस्थि लक्खणमिमस्स नोसेसमेव धन्नस्स । तह गुरुआणा संपाडणं च गमगं इहं लिङ्गम् ॥ 1 ॥ " इत्यलं विस्तरेण । प्रस्तुतव्याख्यानमुच्यते - गुरव उक्तस्वरूपास्तेषां पदानि चरणास्तेषां सेवा सम्यगाराधनं, न पुनरासन्नवर्त्तित्वमात्रम् । यतः सूत्रम् -- "गुरुमूलेवि वसंता अणुकूला जे न हुंति उ गुरूणं । एएसि तु पयाण दूर दूरेण ते हुति ॥ 1 ॥ " तस्या~ स्वोपज्ञवृत्तियुक्तम् । / 72 / /
Page #157
--------------------------------------------------------------------------
________________ * *** **** निश्चयेन रतो निरतो नैहिकफलार्थमेव, न च क्वचिनिष्ठरोक्तिभिनिर्भसितोऽपि गुरुं जिहासति, केवलं गुरुषु बहुमानमेव विधत्ते । यथा-"धन्यस्योपरि निपतत्यहितसमाचरणधर्मनिर्वापी । गुरुवदनमलयनिसृतो vcnrsshcndnsprshH||1||" तथा-"लज्जादयासंजमवंभचेरं कल्लाणभागिस्स विसोहिठाणं । जे मे गुरू सययं अणुसासयति तेहं गुरू सययं पूययामि ॥ 1 ॥ " तथा 'गुर्वाज्ञाराधने ' गुर्वादेशसंपादने तल्लिप्सुः' तमेवादेशं लन्धुमिच्छुर्गुरोरादेशं प्रतीक्षमाणः समीपवर्येव स्यात् । इत्थंभूतश्चरणभरधरणे चारित्रभारोबहने शक्तः समर्थों भवति 'यतिः' सुविहितो, 'नान्यथा' भणितविपरीतो 'नियमात्' निश्चयेन । इति गाथार्थः । / 126 ॥ कथं पुनरेवं(प) निश्चयोऽवसीयते ? इत्याहसव्वगुणमूलभूओ भणिओ आयारपढमसत्ते jN। गुरुकलवासोवस्सं वसेज तो तत्थ चरणत्थी ॥ 127 ॥ सर्वे गुणा अष्टादशशीलाङ्गसहस्ररूपास्तेषां मूलभृतः प्रथमकारणं 'भणितः ' उक्तः, आचारः प्रथममङ्गं, तस्य प्रथमसूत्रे-"सुर्य मे आउसंतेणं भगवया एवमक्खाय" इति वाचनाप्रकारे । यद्यस्मात् 'गुरुकुलवासः' गुरुपदच्छायासेवनम् । अयमत्र भावार्थ:सुधर्मस्वामी जम्बूस्वामिने कथयति स्म । श्रुतं मया वसता भगवतः समीपे तिष्ठता वक्ष्यमाणमर्थपदमिति । कः पुनरस्य कथनस्य भावार्थः ? सर्वेण धर्मार्थिना गुरुसेवा विधेयेति । तत्र व्याख्यानं यस्मादेवं तस्मादवश्य 'वसेत् तिष्ठेत् 'तत्र' गुरुकुले 'चरणार्थी' चारित्रकामी । तथा च गच्छे वसतो गुणः-"जैवि य निग्गयभावो तहावि रक्खिज्जई स अन्नेहिं । वंसकडिल्ल छिनोवि वेणुओ पावए न मही (हिं ) ॥ 1 ॥ " इति गाथार्थः । / 127 ॥ * ** **
Page #158
--------------------------------------------------------------------------
________________ धर्मरत्र स्वोपज्ञ|वृत्तियुक्तम् प्रकरणम् ॥ 73 ॥ GIRRRRRRISH नन्वागमे यतेराहारशुद्धिरेव मुख्यश्चारित्रशुद्धिहेतुरुपुष्यते । यत उक्तम्-पिंडं असोहयंतो अचरित्ती एत्थ संसओ न्त्थि। चारितमि असंते निरस्थिया चेव पन्चज्जा ॥ 1 ॥ " पिण्ड विशुद्धिश्च बहूनां मध्ये वसतातिदुष्करैवेत्येकाकिनापि भृत्वा सेव विधेया। किं ज्ञानादिलाभेन कार्यम् ? मूलभूतं चारित्रमेव पालनीयं, मूले सत्येव लाभचिन्ता ज्यायसी, इति पराभिप्रायमाशङ्कयाहएयस्स परिच्चाया सुबुंछाइवि न सुंदरं भणियं । कम्माइवि परिसुद्धं गुरुआणावत्तिणो बिति ॥ 128 ॥ ___ 'एतस्य ' गुरुकुलवासस्य 'परित्यागात् ' सर्वतो मोचनेन 'शुद्धोञ्छादि ' शुद्धभैक्षोपधिप्रमुखं न 'सुन्दरं' शोभनं भणितमागमज्ञैरिति गम्यते । यतस्तदुक्तिः-"सुद्धंछाइसु जत्तो गुरुकुलचागाइणेह विन्नेओ । सबरससरक्खपिच्छत्थघायपायाच्छिवणतुल्लो ॥ 1 ॥ " अस्य व्याख्या-शुद्धोञ्छं निर्दोषभेक्षम् , आदिशब्दात्कलहममत्वपरिहारे च यत्न उद्यमः, गुरुकुलत्यागेन, आदिशब्दासूत्रार्थहान्या ग्लानादित्यागेन चेह जिनमते विज्ञेयो बोद्धव्यः । कथंभूतः ? इत्याह-शवरराजस्य सरजस्कस्य पिच्छार्थ घाते पादास्पर्शनतुल्यश्चरणासंघटनादेशकल्प इति । संविधानकसंप्रदायश्चेत्याह क्वचित्संनिवेशे शबराभिधानः सरजस्कभक्तो राजा बभूव । तस्यैकदा दर्शनार्थमुपरिधार्यमाणमयूरपतत्रछत्रो गुरुराजगाम । कृतसम्मानस्योपनिविष्टस्य च राजप्रियतमा तदातपत्र चश्चच्चाकचिक्याऽनेकचन्द्रकराजिराजितमवलोक्य कुतूहलातिरेकतस्तं प्रार्थ्यितुमारेभे। तत्र च देशे मयूराभावाद्दर्लभानि मयूरपिच्छानीत्यसावदित्सन्नुत्थाय स्वाश्रयमगमत् । ततो राज्ञी कृताभोजननिश्चया तदानयनाय राजानं प्रोत्साहयाञ्चकार । राज्ञापि यदा पुनः पुनः प्रार्थितोऽपि न दराति गुरुः, तदा दुर्वारप्रेमग्रहमोहितेन हठादेव गृहीत्वानयत । तानि, इत्यादिष्टाः पदातयः प्रत्यूचुः-नासौ जीवनपयति, महारैश्वोपतिष्ठते । ततो राजोवाच-दूरस्था एव तं बाणेरचेष्टं कृत्वा स्ण्विधान्क्स्ण्प्र्दाया। कथंभूतः ? इत्याह रचयत्न उद्यमः, गुरुकुलस्य ॥ 73 ॥
Page #159
--------------------------------------------------------------------------
________________ गृहीत, किं तु तच्छरीराच्छरानुत्पाटयन्तः पादेन स्पर्शनं मा कृवं, यतो गुरोरवज्ञा महते पातकाय संपद्यत इति । / यादृशोऽस्य शबरराजस्य गुरोर्मारणं कारयतः पादस्पर्श च वारयतो विवेकस्तादृग्गुरुकुलत्यागिनः शुद्धोञ्छादिलालसस्य साधोरिति भावः । तथा कर्मशब्देनाधाकर्मोच्यते, Adizabdena sklodmotpaadnessnnaadopprigrhH| तत्रोद्गमदोषाः-"आहाकम्मुद्देसिय पूईकम्मे य मीसजाए य । ठवणा पाहुडियाए पाहुयरकीयपामिच्चे ॥ 1 ॥ परियट्टिए अभिहडे उन्भिन्ने मालोहडे य । अच्छेज्जे अणिसड्ढे अज्झोयरए य सोलसमे ॥ 2 ॥ " उत्पादनादोषाः- "धाई दुइ निमित्ते आजीव वणीमगे तिकिच्छा y। कोहे माणे माया लोभे य हवंति दस एए॥1॥ पुब्धि पच्छा संथव विज्जा मंते य चुन्नजोगे य । उप्पायणाए दोसा सोलसमो मूलकम्मे य ॥ 2 ॥ " एषगादोषाः-"सकियमक्खियनिक्खितपिहियसाहरियदायगुम्मीसो । अपरिणयलित्तछड्डिय एसणदोसा दस हवंति ॥ 1 ॥ " एतद्दोषदुष्टमप्याहारादि 'परिशुद्धं ' निर्दोषमेव, अपिशब्दस्यावधारणार्थस्येह योगात् 'गुर्वाज्ञावर्तिनः' आराध्यादेशविधायिनो, गच्छवासिन इति हृदयम् । 'ब्रुवते' प्रतिपादयन्त्यागमतत्वविदः । इति गाथार्थः । / 128 ॥ _ अत एव गुर्वाज्ञाकारिण विशेषतः स्तुवन्नाह8| ता धन्नो गुरुआणं न मुयै नान्नाइगुन्न्ग्न्न्निहा(या)न्न्ण्। सुपसन्नमणोसययं कयन्नयं मणसि भावितो129/ 8 यस्माद्गुर्वाज्ञा गरीयसे गुणाय, 'तस्मात् ' हेतोर्धन्य एव गुर्वाज्ञां 'न मुश्चति' नोज्झति । किविशिष्टाम् ? ज्ञानादिगुणगणस्य निदानं कारणम् । उक्तं च-"नाणस्स होइ भागी थिरयरओ देसणे चरित्ते य । धन्ना आवकहाए गुरुकुलवासं न मुञ्चन्ति 1 अन्यत्र " मणिनिहाणं " इत्यस्ति ।
Page #160
--------------------------------------------------------------------------
________________ धर्मरत्रप्रकरणम् स्वोपनवृत्तियुक्तम् ॥ 74 ॥ KIRATRIOR // 1 // " सुष्टु अतिशयेन प्रसन्नमना निर्मलमानसो निष्ठुरमपि शिक्षितो न कुप्यति, न कलुषयत्यन्तःकरणम् । केवलम्-"जं । मे बुद्धाणुसासंति सीएण फरुसेण वा । मम लाभोत्ति पेहाए पयओ ते पडिसुणे ॥ 1 ॥ " कथम् ? 'सततं' अनवरत कृतज्ञताम्' उपकाराविस्मृतिरूपां ' मनसि' हृदये ऽभावयन् ' अवस्थापयन् । तद्यथा-"टोलो' व्व लोढुलंतो अहयं विनाणनाणनिलएण । देवो व्व वंदणिज्जो कोम्हि गुरुमुत्तहारेण ॥ 1 ॥ " इत्थंभूत एव धन्यो भवति, धर्मधनार्हत्वात् । इति गाथार्थः ॥ 129 ॥ आह-किं योऽपि सोऽपि गुणसंपत्तये सेवनीय आहोश्वित्कश्चिद्विशिष्ट एव ? इति प्रश्ने प्रतिवचनमाहगुणवं च इमो सुत्ते जहत्थगुरुसहभायणं इट्ठो । गुणसंपया दरिदो जहुत्तफलदायगो न मओ ॥ 130 ॥ चशब्दस्यावधारणार्थत्वात् ' गुणवानेव ' गुणगणालङ्कृत एव 'अयं' इति गुरुः 'सूत्रे' सिद्धान्ते, यथार्थः सान्वयो यो गुरुशब्दस्तस्य भाजनमाधारः 'इष्टः' अभिप्रेतः । तथा हि गुरुशब्दस्य यथावस्थितं शास्त्रार्थ गृणातीति गुरुः, इत्यन्वयः । स च । संविग्नस्यैव युज्यते, अतः संविग्न एव गुणवान् , नान्यः । तस्य च गुणाः प्राधान्येन-"'वयछकं "कायछकं "अकप्पो "गिहिभायणं । "पलियंकनिसिज्जाय सिणाणं" सोहवज्जणं ॥1॥एभिविना गुरुत्वाभाव एव, तन्तुभिर्विना पटाभाववत् । शेषास्तु - " पडिरूवो तेयस्सी" इत्यादयो देशकुलजात्यादयोऽन्येऽपि गणिसंपदादयो विशेषगुणाः कादाचित्काः, पटस्य रक्तत्वादिवत् । तत्रेह प्रधानगुणैर्युक्तो गुणवानभिप्रेतः, कार्यसाधकत्वात् । सत्सु तेषु शेषगुणसंप्रयोगोऽपि वरीयानेवेति । विपर्यये पुनः किं स्यात् ? इत्याह-"गुणसंपदा ' सद्गुणविभूत्या करणभूतया 'दरिद्रः' दुर्गतो यथोक्तं गुरुसंप्रयोगे फलं, तस्य दायकः संपादयिता 'न 1 अन्यत्र " टोलु व्व दुलदुलंतो" इत्यस्ति । / / / 74 ॥
Page #161
--------------------------------------------------------------------------
________________ मतो' निव संमतो गीतार्थानाम् । अतो न निर्गुणो गुरुः सेवनीयः । इति गाथागर्भार्थः ॥ 130 ॥ ननु प्रमत्तेषु दुर्लभा सर्वगुणसंपत् , यतः कोऽपि कुतोऽपि केनापि गुणेन हीनोऽप्यन्येनाधिकः, इति तारतम्यभेदेनानेकधा । पुरव उपलभ्यन्ते, तेषां सामाचार्योऽपि नानारूपा एवेति तेषु कं गुरुमाश्रयामः ? के वा न ? इति दोलायमानमानसानामस्माकं किमुचितम् ? इति शिष्येण सप्रणयं पृष्टो गुरुराह। मूलगुणसंपउत्तो न दोसलवजोमओ इमो हेओ । महुरो वक्कमओ पुण पवत्तियवो जहुत्तम्मि ॥ 131 ॥ मूलगुणा महाव्रतानि व्रतपट्रककायषटकादयो वाष्टादश, तः सम्यक सोधप्रधानं प्रकर्षेणोद्यमातिशयेन युक्तोऽनुगतो 'मूलगुणसंप्रयुक्तः' गुरुरिति प्रस्तुतत्वान्नैव दोषलवः स्तोकदोषस्तद्योगात्तत्संबन्धात् 'अयं' गुरुः 'हेयः' परित्याज्यः । उक्तं चागमे" जेयावि मंदेत्ति गुरुं विद्वत्ता डहरे इमे अप्पसुएत्ति नचा । हीलिंति मिच्छं पडिवज्जमाणा करेंति आसायण ते गुरूणं ॥ 1 ॥ | पगईए मंदावि हवंति एगे डहरावि य जे सुयबुद्धोववेया । आयारमता गुणसुट्ठियप्पा जे हीलिया सिहिरिव भासकुज्जा ॥ 2 ॥ जेयावि नागं डहरंति नचा आसायए से अहिया य हो । एवायरियं पिह हीलयतो नियच्छई जाइपहं खु मंदे ॥ 3 ॥ गुरुगुणरहिओ य इदं दट्टब्बो मूलगुणविउत्तो जो। न उगुणमेत्तविहीणोत्ति चंडरुद्दो उदाहरणं ॥ 4 ॥ " इत्याद्यागमवचनान्यनुसृत्य मूलगुणशुद्धा । गुरुः सामाचारीनानात्वेपि न मोक्तव्यः । (कदाचित ) किंचित्प्रमादवांस्तु 'मधुरोपक्रमतः' इति तृतीयार्थे पश्चमी । ततो 'मधुरोपक्रमेण' सुखदोपायेन प्रियवचनाञ्जलिप्रणामपूर्वमनुपकृतपरहितरतैर्भवद्भिः सुष्टु वयं मोचिता गृहवासपाशात् । तदिदानीमुत्तरोत्तरमार्गप्रवत्तेनेन निस्तारयतास्माद्भीमभवकान्तारात , इत्यादिप्रोत्साहनेन 'पुनः' भूयोऽपि प्रवर्त्तयितव्यो 'यथोक्त' मागोनुयायिन्य
Page #162
--------------------------------------------------------------------------
________________ धर्मरत्रप्रकरणम् नुष्ठान इति शेषः । इति गाथार्थः ॥ 131 ॥ किमित्येवमुपदिश्यते ? इत्याहपत्तो सुसीससदो एव कुणतेण प्ण्थ्गेन्नावि। गाढप्पमाइणोवि हु सेलगसूरिस्स सीसेणं ॥ 132 ॥ . 'प्राप्तः' लब्धः सुशिष्य इति शब्दो विशेषणम् , 'एवं ' गुरोरनुत्ति कुर्वता 'पन्थकेन' प्रसिद्धसाधुना, अपिशब्दादन्यैरपि तथाविधैः । यतोऽभाणि--"सीएज्ज कयाइ गुरू तंपि सुसीसा सुनिउणमहुरेहि । मग्गे ठवेति पुणरवि जह सेलगपंथगो नायं ॥ 1 ॥ " तमेव विशिनष्टि-'गाढप्रमादिनोऽपि' अतिशयशैथिल्यवतोऽपि शैलकसूरेः शिष्येणेति व्यक्तमेवेति गाथाक्षरार्थः । B9 ॥ 75 ॥ HAR SHRSS वार्थः कथानकगम्यः ॥ 17 गाढममादिनोऽपि ' अतिशयसानिउणमहुरेहिं । मग्गे ठतिसाधुन तच्चेदमस्थि सुरद्वाविसए बारवती नाम पुरवरी रम्मा । कंचणमणिमयमंदिरपायारा धणयनिम्मविया ॥ 1 ॥ तस्थ य हरिकुलनहयलहरिणको अरिसमूहमयमहणो । कन्हो नामेण निवो हरि ब्व विबुहप्पिओ आसी॥2॥ तत्थेव सत्थवाही थावच्चा नाम पाय्द्दाहेसि। कम्मवसाओ बालंमि नंदणे जायपैमरगा ॥ 3 ॥ सोयभरनिन्भराए तीए बालस्स नो कयं नामं । तो थावच्चापुत्तो सो विक्खाओ सयललोगे ॥ 4 ॥ कालेण कलाकुसलो तारुमं पाविओत्ति मायाए । परिणाविधी समं चिय बत्तीसमहेभकनाओ ॥ 5 ॥ ताहि समं सुहमसमं अणुहवमाणस्स विगयचिंतस्स । दोगुंदुगदेवस्स व समैकतो यह कालो ॥ 6 ॥ अह अन्नया कयाई विहरंतो समणसंघपरिकियो । भयवं अरिट्ठनेमी समागओ तीए न्य्रीए॥7॥ रेवयगनगसगासे उज्जाणे नंदणमि रमणीए । सुररैयसमोसरणे %965 ॥ 75 ॥
Page #163
--------------------------------------------------------------------------
________________ RRRRRROTSARIES उवविट्ठो देसणं काउं । / 8 ॥ तत्तो निउत्तपुरिसा नाऊणं bhlpulyciNcho। calio भरहद्धबई बंदणहेङ जिर्णिदस्स ॥ 9 ॥ चलिया तेण समागं दसवि दसारा समुद्दविजयाई । तह चेव महावीरा पंचवि बलदेवपामोक्खा ॥ 10 ॥ सोलसरायसहस्सा संचल्ला उग्गसेणपामोक्खा । इगवीससहस्सा तह वीराणं वीरसेणाई ॥ 11 ॥ दुदंतकुमाराणं सद्विसहस्सा उ संवपमुहाण । पज्जुनप्पमुहाओ कुमारकोडी उ 'अद्ध ॥ 12 ॥ छप्पनं च सहस्सा महसेणाईण बलवगाणंपि । अनोवि सेडिमाई नागरलोगो अणेगविही ॥ 13 ॥ दद्वै कयसिंगारं एगमुहं पत्थियं नयरिलोग । नियपडिहारं पुच्छइ थावच्चानंदणो एवं ॥ 14 ॥ कत्थ इमो संचल्लो कयसिगारो जणो तुस्यितुरियं । सो आह' नेमिनाहस्स बंदणत्थंति 'नेमिसुयं ॥ 15 ॥ अह सोवि रहारूढो भत्तिम्भरनिन्भरो सह निवेण । वंदै तिलोयनाहं सुणेइ धम्मं च एगग्गो ॥ 16 ॥ नाऊण असारतं भवस्स नीसेसदुक्खपभवस्स । मोक्वं च । महासोक्वं सझं चारित्तधम्मस्स । / 17 / / संवेगभाविओ तो थावच्चानंदणो जिणं भणइ । आपुच्छिऊण जणणिं तुहंतिए पव्वैस्सामि ॥ 18 ॥ जुतमिणति पवुत्ते जिणेण गंतूण मंदिरे जणणिं । विनवै पायवडिओ अम्मो गिण्हामि पव्वजं ॥ 19 ॥ सावि हु सिणेहमूढा रुयमाणी भणइ दुक्करा सुट छ । अन्नस्सवि पव्वज्जा विसेसओ तुझ सुहियस्स ॥ 20 ॥ आसालग्गं जणणि कह मुंचसि पुत्त ! निग्घिणो हौं । बत्तीसं भज्जाओ एयाओ विन्न्य्स्ज्जाओ॥21॥ दाणोवभोगकज्जे पज्जत्तं कुलकमागयं रित्थं । पुव्वसुकएण पत्तं विलससु ता दाणधम्मरओ ॥ 22 ॥ वडूढियकुलसंताणो वयपरिणामे करेज्ज हियइटुं । सोभणइ अणिच्चे जीवियंमि न हु एरिसं घडै । / 23 / / अवि य-"अन्नह परिचितिज्जइ सहरिसकंडुज्जुएण हियएण । परिणमै अन्नह च्चिय कज्जारंभो विहिवसेण ॥ 1 ॥ " 1 इतः परं अन्यत्र तु " भुवणनाहस्स नेमिनाहस्स नमणत्थं " इत्यस्ति । 2 " ते निसुयं " इत्यपि ॥
Page #164
--------------------------------------------------------------------------
________________ धर्मरत्न प्रकरणम् ॥ 76 ॥ एमाइउत्पिडिउत्तिभावणा सुट् टु निच्छिओच्छाहं । कलिङणं धावच्चा अणुमन्नै तं अकामावि ॥24॥ गंतुं केसनमूलं कहेइ सयलंपि पुत्तवृत्तं । मग्गइय रायचिंधे दिक्खामहिमाकरणहेउं ॥ 25 ॥ तुट्टो भणर्3a य कन्हो धन्नो सो अस्स निच्छओ धम्मे । ता चिट्ठ नव्या तं दिक्खामहिमं भलिस्सामि ॥26॥ गंतूण य तग्गेहं तीसे पुत्तं सयं भणइ कन्हो । भुंजसु वच्छ ! सुद्दाई भिक्खाचरिया महादुक्खा ॥27॥ सो पडिभणह महापहु ! भयाभिभूयाण केरिसं सोक्खं । ता सव्वभयपणासी धम्मो श्चिय जुज्जए काउं ॥ 28 ॥ . रायाह - महबाहुच्छायाएं वच्छ ! वर्ततस्स ते भयं नत्थि । अह अत्थि ता निवेयसु जेण निवारेमि तं तुरियं ॥ 29 ॥ इयरेण बुतं - jar3a एवं ता ईतं जरं च मच्चुं च मे निवारेहि । जेण सुनिध्युयहियओ भोगसुहं सामि ! माणेमि ॥ 30 ॥ भणइ नरिंदो सुंदर ! दुव्वारमिमं दुगंपि जियलोए । सुरनाहोवि न एए वारै अम्हारिसो रे ॥ 31 ॥ जओ - कग्मवसेण जियाणं जरमरणाई हवंति संसारे । इयरो भै अओ च्चिय कम्माह निहंतुमिच्छामि ॥ 32 ॥ नाऊण निच्छयं से नरनाहो भणह साहु साहुत्ति । पव्वयसु धीर ! एवं पुज्जंतु मणोरहा तुज्झ ॥ 33 ॥ कारेइ केसवो तो उग्घोसणयं पुरीए सच्याए । संसारभौविग्गो थावच्चानंदणी धनो ॥ 34 ॥ पच्चयै मोक्खकामी jar3a tA ambhovi kovi pvvyh| to aNumana kanho vaha ya tartti कुटुंबस्स । / 35 / / सोऊन घोसणं तं सहस्समेगं उबट्टियं तत्थ । रायाईण सुयाणं थावच्चापुत्तनेहेण ॥ 36 ॥ निवखमणमहामहिमं राया तेसि करेइ सव्वेसिं । इयथावच्चापुतो सहस्ससहिओवि निक्खतो ॥ 37 ॥ जाओ चोदसपृथ्वी जिणेण सो चैव तस्स परिवारो । दिली तो उम्गतवी विहरै महिमंडलं एसो ॥ 38 ॥ विहरंतो संपत्तो कयाह सेलगपुरम्मि सो भयर्थ । पंचसयमंतिसहियं सेलगरायं कुइ सं ॥39॥ तत्तोय विरमाणो पत्तो सोगंधिया नयरीए । तत्थवि पहाणसेट्ठि सुदंसणं सावगं कुणर्3a ॥ 40 ॥ सो पुण सुथपरिचायगधम्मे स्वोपज्ञवृत्तियुक्तम् । / 76 / /
Page #165
--------------------------------------------------------------------------
________________ | पुव्वं किरासि ऐभत्तो । सोऊण सावगं तं समागओ तो सुओ तत्थ ॥ 41 ॥ पत्तो सुदंसणगिहं दंसणमालिनभीरुणा तेण । नान्भुडिओन पणओ न पेहिओ नेव स्ण्ल्त्तो॥ 42 ॥ चितै तओ सुओवि हु अरिहै एसो न ताव उवएसं । जाव न एयस्स गुरू पराइजो एयपञ्चक्खं ॥ 43 ॥ तो भणइ भो सुदंसण ! पुव्वं तं मज्झ सासणे आसि । संपइ कस्स समीवे गहिओ अन्नारिसो धम्मो ॥ 44 ॥ तो कयाब्भुट्ठाणो पणामपुवं सिरत्थकरकमलो । सुमरंतो गुरुनामं सुदंसणो भणइ एयं तु ॥ 45 ॥ सिस्थिआवच्चापुत्तो सीसो तेलोकनाहनेमिस्स । नीलासौज्जाणे विहाइ सो.मज्झ धम्मगुरू ॥ 46 ॥ भणइ सुओ तं मज्झवि दंसेहि भवामि जेण त्स्सीओ। अहवा पराजिणिचा करेमि तं चेव नियसीसं ॥ 47 ॥ चिंतै सुदंसणो तो अमच्छरी एस धम्मकामो य । गुरुवयणामयसित्तो लहिही बोहिं न संदेहो ॥ 48 ॥ इय तं घेत्तण गओ गुरुमूलं पुच्छई सुओ तत्थ । कुडिलाई पसिणाई सद्दच्छलगहणकज्जसु । / 49 / / सरिसवया तह मासा तुम्हें भकखाउ कि कुलत्थी वा । धन्ननराई एसि दो दो अत्था उ पसिणाणं ॥ 50 ॥ नाऊण य तब्भाव वागस्यिआई गुरूहि तह ताई। सन्चन्नुत्ति मणे जह सुयस्स संपच्चओ जाओ । / 51 ॥ पसिणाणमुत्तराई न एत्य वित्थरभयाउ भणियाई । जाणिउकामेण ददं नाएमु निरूवियल्याई ॥ 52 ॥ सोऊण सुओ धम्म संविग्गो सूरिसायमूलंमि । सीससहस्सेण समं pancaio सुद्धपरिणामो ॥ 53 ॥ जाओ चोदसपुव्वी गुरूहि दिन्नमि पुच्प्रिवारो। विहरिउमारद्धो भूमिमडल भव्यकयबोहो ॥ 54 ॥ अह थावच्चापुत्तो सूरी सेलम्मि पुंडरीयमि । दोमासकयाणसणो नेवाणमणुत्तरं पत्तो ॥ 55 ॥ इयरोवि विहरमाणो सेलगपुरमागओ नरिंदस्स । दिक्खावसरोत्ति ठिओ सुभूमिभागंमि उज्जाणे ॥ 56 / / बुद्धो सेलगराया रज्जं दाऊण महगमयस्स । पंचहि मंतिसएहि पंथगपमुहेहि परियरिओ ॥ 57 ॥ निक्खतो सुयविहिणा गुरुभाउयसुयमुर्णिदपयमूले । एगारस
Page #166
--------------------------------------------------------------------------
________________ धर्मरत्नप्रकरणम् ॥ 77 ॥ अंगाई अहिज्जिओ वज्जियावज्जो ॥ 58 ॥ पंथगपमुहाण तओ पंचण्हसयाण नायगो ठविओ । सुयमुणिवरेण विहिणा सेलगवरी महासत्तो । / 59 / / सुयसूरीवि महप्पा समए आहारवज्जणं काउं । गिरिपुंडरीयसिहरे सहस्ससहिओ सिवं पत्तो ॥ 60 ॥ अह सेलगरायरिसी अणुचियभत्ताइभोगदोसेण । दाहजराईतविओ समागओ सेलगपुरंमि ॥ 61 ॥ उज्जाणंमि पसत्थे सुभूमिभागंमि तं समोसरियं । सोऊण हट्ठतुट्ठो विणिग्गओ मड्डुगो राया ॥ 62 ॥ कयवंदणाइकि वो सरीवत्तं वियाणिउं गुरुणो । विभव एहि भंते ! मम गेहे जाणसालासु ॥ 63 ॥ भत्तोसहाइएहिं अहापवतेहि तत्थ तुम्हाणं । कारेमि जेण किरियं धम्मसरीरस्स रक्खट्ठा ॥ 61 ॥ पवित्रमिण गुरुणा पारद्वा तत्थ उत्तमा किरिया । निद्धमहुराइएहिं वियडेण य वेज्जवयणाओ । / 65 ॥ वेज्जाण कुसलयाए पच्छोसहपाणगाइधुवलाभा । थेवदियहेहि एसो जाओ निरुओ य वलवं च ॥ 66 ॥ नवरं निदुन्हाइआहारे पाणगे य अगिद्धो । सुहसीलयं पवनो नेच्छ ठाणंतरविहारं ॥ 67 ॥ बहुसोवि भणिज्जंतो विरमै नो जाव सो पमायाओ । ताहे पंथगवज्जा मुणिणो मंतेंति एत्थ ॥ 68 ॥ कम्माइ~ नूण घणचिकणाद कुडिलाई वज्जसाराई । नाणड्ढयपि पुरिसं पंथाओ उप्पहं नैति ॥ 69 ॥ मोत्तूण रायरिद्धिं मोक्खत्थी ताव एस पव्वइओ । संपइ ऐप्पमाया बिम्हारियपओयणो जाओ । / 70 / / काले न देइ सुत्तं अत्थं न कहेइ पुच्छमाणाणं । आवस्सगाइतति मोतुं बहुमन्नए निदं ॥ 71 ॥ उबगारी दढमेसो अम्हाणं धम्मचरणहेउत्ता । मो घेतं च इमं जुनंति फुडं न याणामो ॥ 72 ॥ अहवा किं अम्हाणं कारणरहिएण नीयवासेण । एयं पंथगसाहुं वेयावच्चे निजुंजेमो ॥ 73 ॥ आपुच्छिऊण सूरिं विहरामो उज्जया वयं सव्वे । कालहरणंपि कीरह जा वेयै एस अप्पाणं ॥ 74 ॥ सामत्थिऊण एवं पंथगसाठवित्त गुरुपासे । गुरुसम्मएण सव्वे अन्नत्थ सुहं पविहरति ॥ 75 ॥ पंधगमुणीवि गुरुणो वेयावच्चं अखंडियं कुणर्3a । स्वोपज्ञवृत्तियुक्तम् । / 77 / /
Page #167
--------------------------------------------------------------------------
________________ * भत्तिबहुमाणसारं कुणै अणूणं च नियकिरियं ॥ 76 ॥ कत्तियचाउम्मासे सूरी भोत्तूग निद्धमहराई । पाऊण मज्जमहिय सुत्तो नीसट्ठसव्वंगो ॥ 77 ॥ आवस्सगं कुणंतो पंथगसाहूवि खामणनिमित्तं । सोसेण तस्स पाए घट्ट विणयनयनिउणो ॥ 78 ॥ तो कुविओ रायरिसी जंपद को एस अब्ज निल्लज्जो । पाए आघटुंतो निहाविग्धे मह पयट्टो । / 79 ॥ रहु~ दळूण गुरुं संविग्गो पंथगो भणइ एवं । चाउम्मासियखामणकए गए दुमिया तुम्मे । / 80 ॥ ता एग अवराह खमह न काहामि एरिसं बीयं । इंति खमासील चिय उत्तमपुरिसा जओ लोए ॥ 81 ॥ इय पंथगमहुरगिरं आयनंतस्स तस्स सरिस्स । सूरुग्गमे तमं पिव अमाणं दरमोसरियं ॥ 8 ॥ परिनिदिऊण सुइरं अप्पाणं जाय्स्ण्ज्मुज्जोओ। खामेइ पथगं पिह पुणो पुणो सुद्धपरिणामो ॥ 8 ॥ दुइयदिणे रायाण आपुच्छिय दोवि सेल्ग्पुराओ। निक्खता पारद्वा उग्गविहारेण विहरेउं । / 84 ॥ अवगयतव्वुत्ता संपचा सेसमंतिमुणिणोवि । विहरिय चिरं सुविहिणा आरूढा पुंडरीयगिरि । / 85 / / थावच्चापुत्तो इस काउं संलेहणं विहुय्क्म्मा। उप्पन्ननिमलनाणा सिद्धा परिनिव्वुया सवे ॥ 86 ॥ इय मूलगुणविसुद्धो मोसम्वो नियगुरू न गीएहिं । सम्ममणुवत्तियव्वो सुसाहुणा पंथगेणेव । / 87 ॥ ॥shelkraajrssikthaankN समाप्तम् ॥ व एवं कुर्वतः साधोर्गुणमाहएवं गुरुबहुमाणो कयन्नुया सयलगच्छगुणवुड्डी । अणवस्थापरिहारो hu~ti गुणा एवामाईया ॥ 133 ॥ 'एवं' गुरुमनुश्चता सन्मार्गाद्यमं च कास्यता यतिना 'गुरुबहुमानः' मानसप्रीत्यतिशयः कृतो भवति । तथाहि-द्विविधो * ***
Page #168
--------------------------------------------------------------------------
________________ धर्मरत्नप्रकरणम् स्वोपज्ञवृत्तियुक्तम् ॥ 78 ॥ गुरुः, सामान्यगुरुः परमगुरुश्च । तत्र सामान्यगुरुरनन्सरो धर्माचार्यादिः । परंपरः पूर्वपूर्वतरपूर्वतमादिचिन्तयाऽनेकविधो यावत् सुध्र्म्स्वाम्यादिः। परमगुरुभगवांस्तीर्थकरः । ततधानन्तरगुरुषहुमानेन येनासौ स्थापितस्तस्मिन् बहुमानकृतो भवति । तद्बहुमानेन पूर्वतरे यावदावलिकादिभूते गणधरे, ततस्तदाराध्ये भगवति परमगुरुतीर्थाधिनायके । अत. एवोक्तं परमगुरुणा-"जे गुरुं मन्नए से ममं मन्नए जे ममं मन्नए से गुरुं म्न्ने"| इत्येवमनेकभेदगुरुषहुमानकृतो भवतीति । यथा कृतज्ञता चाराधिता भवति । प्रधानश्चायं पुरुषस्य गुणो लोकेऽपि गीयते । यदुक्तम्-"दो पुरिसे धरौ धरा अहवा दोहिंपी धारिया वसुहा । उवयारे जस्स मई उवयरियं जो न पम्हुसइ ॥1॥"lokottre'pyekviNshtigunnmdhye पठित एवेति । तथा सकलगच्छस्य गुणानां वृद्धिराधिक्यं कृतं भवति गुरुममुञ्चता । तथा हि-सम्यगात्रावर्सिनो गच्छस्य गुरुर्बानादिगुणान् पर्दयत्येव । यदि पुनस्ते शिष्याः-".वाइया संगहिया य भत्तपाणेहि पोसिया । जायपंखा जहा हंसा पक्कमति दिसोदिसं ॥ 1 ॥ " ततस्तान् खलुकप्रायानवबुद्धथ न केवलं न शिक्षयति गुरुः, तत्परित्यागं च विधत्ते, कालिकाचार्यवदिति । तथाऽनवस्था मर्यादाहानिस्तस्याः परिहारकृतो भवति gurummushcteti। अयमभिमायः-य एकं गुरुमल्पदोषमपि मुश्चति, तमन्येऽपि न संगृह्णन्ति, सूक्ष्मदोषाणां परिहर्तुमशक्यत्वात् । संगृहीतोऽपिन स्थिरो भवति, अत एकाकित्वमालम्बते । तं च स्वेच्छाचारसुखितमालोक्यान्योऽप्यन्योऽपि तदेवाङ्गीकरोति । एवंप्रकारानवस्थापरिहता भवति गुरुसेवकेनेति । 'भवन्ति ' जायन्ते 'गुणा एवमादयः' अन्येऽपि गुरुग्लानबालवृद्धादीनां विनयवैयावश्यकरणादयः सूत्रार्थागमस्मारणादयोऽपि भूयांसः । इति गाथार्थः ॥ 133 ॥ एवमकरणे पुनः किं स्यात् ? इत्याह ॥ 78 ॥
Page #169
--------------------------------------------------------------------------
________________ ःइःःःःःःःः.' इहरा वुत्तगुणाणं विवजओ तह य अत्तुक्रिसो। अप्पच्चओजणाणं बोहिविघायाइणोदोसा ॥ 134 ॥ 'इतस्था' इतरगुरुपरित्यागरूपेण 'उक्तगुणानां' गुरुबहुमानादीनां 'विपर्ययः' अभावोऽबहुमानाकृतज्ञतादिदोषसद्भावो वा स्यात् । तथा 'आत्मोत्कर्षश्च' आत्मनि सौष्ठवाभिमानश्चानर्थपरंपराकारणं गुरुकुलवासत्यागिनः स्यात् । तथा 'अप्रत्ययः' अविश्वासश्च 'जनानां' लोकानां साधुविषये स्यात् । यदुत परस्परविभिन्नानामन्योन्यानुष्ठानदृषकाणामेतेषां न ज्ञायते कोऽपि सत्यवाद्यलीकवादी वेति । ततश्च को दोष ? इति चेदच्यते, बोधिविघातः प्रेत्यजिनधर्मप्राप्त्यभावस्तेषां व्यलीकभाजा, तन्निमित्तभूतस्य यतेरपि, आदिशवादावपातश्च । सम्यग्दर्शनाभिमुखानां चारित्राभिमुखानां च स्यात् । एते 'दोषाः' दृषणानि गुरुत्यागकारिणां भवन्ति । इति गाथार्थ्ः॥134 ॥ ननु पूर्व क्रियास्वप्रमादः चारित्रिणो लिङ्गमुक्तम् , इदानीं तु प्रमादवानपि गुरुचारित्रवानेवेति न मोक्तव्य इत्युच्यने तत्कथं न पूर्वापरविरोधः ? सत्यम् , अप्रमादचारित्रिणी लिङ्गं तदविनाभावित्वेनोक्तं, बहेर्थमवत् । दृश्यते च क्वापि निदग्धन्धनोऽवष्टन्धी वा धर्म विना वहिः । एवं प्रमादिनोऽपि चारित्रमित्यत एवाहबकुसकुसीला तित्थं दोसलवा tesu niymsNbhvinno|ji तेहिं वजणिज्जो अवज्जणिज्जो तओ न्स्थि॥135॥ यदि वेह पञ्चविधा यतयः-पुलाकाः, बकुशाः, कुशीलाः निर्ग्रन्थाः, स्नातकाच । तत्र नियमेनाप्रमादिनो निग्रन्थाः स्नातकाश्च, किं तु ते कदाचिदेव श्रेणिमस्तकारोहणे केवलज्ञानोत्पत्तौ च भवन्तीति न तीर्थप्रवाहहेतवः । पुलाकोऽपि कदाचिदेव लान्धसद्भावे संभवतीति चेतस्याधायाह-"वकसकसीला" गाहा। तत्र चकमा: shriiropkrnnvibhuussaakaarinnH| यदाह-" उव
Page #170
--------------------------------------------------------------------------
________________ स्वोपक्ष धमेनप्रकरणम् वृत्तियुक्तम् ॥ 79 ॥ गरणदेहचोक्खा रिद्धीजस गारवा सिया निच्चं । बहुसबलछेयजुत्ता निग्गंथा बाउसा भणिया ॥ 1 ॥ " कुशीलाः सातिचारज्ञानादिगुणाः । यदाह-"आसेवणा कसाए दुहा कुसीलो दुहावि पंचविहो । नाणे दंसण चरणे तवे य अह मुहमए चेव ॥ 1 ॥ इह नाणाइकुसीलो ऽउवजीव होइ नान्न्माईन्नि। अह सुहमो पुण तुस्सं एस तवस्सित्ति संसाए ॥ 2 ॥ " एत एव सर्वतीर्थकृतां तीर्थसन्तानकारिणः संभवन्ति, अपरविकल्पानामभावात् । ततः किम् ? इत्याह-दोषलाः' सूक्ष्मदोषाः 'तेषु' बकुशकुशीलेषु नियमसंभविनः । यतस्तेषां वे गुणस्थानके प्रमत्ताप्रमत्ताख्येऽन्तर्मुहर्तकालावस्थायिनी । ततो यदा प्रमत्तगुणस्थानके वर्तते तदा प्रमाद्यपि चारित्रवानेव, यावत्सप्तमप्रायश्चित्तापिराधम् । ततः परमचारित्रः स्यात् । उक्तं च-"छेयस्स जाव दाणं ता वयमेगंपि नो ऐकमै । एगं ऐकमंतो ऐक्कमे पंचमूलेण । / 1 ॥ " अत एव पार्श्वस्थादीनामपि केषांचिश्चारित्रमिष्यते । यतोऽभाणि-"पासत्थाईयाणं अब्भुटठुत्ताण जेसि पच्छितं ' मूलाईय भणिय ते निश्चरणा न उण अन्ने ॥ 1 ॥ " तदेवं बकुशकुशीलेषु नियमभाविनो दोषलवाः, यदि च तैर्वर्जनीयो यतिः स्यात् , अवर्जनीयस्ततो नास्त्येव । तदभाचे तीर्थस्याप्यभावप्रसङ्गः । इति गाथार्थः ॥ 135 ॥ अस्योपदेशस्य फलमाहइय भावियपरमत्था मज्झत्था नियगुरुं न मुंचंति । सत्वगुणसंपओगं अप्पाणमिवि अपेच्छंता ॥ 136 ॥ 'इति' पूर्वोक्तमकार वितो मनसि परिणामितः परमार्थों यथावस्थितपक्षो येस्ते तथा. 'मध्यस्थाः' कुग्राहाघदूषिताः 'निजगुरुं' आत्मीयधर्माचार्य 'नमुश्चन्ति 'नव व्युत्सृजन्ति, 'सर्वगुणसंप्रयोग समग्रगुणसामग्रीमात्मन्यपि 'अपश्यन्तः' अन्व्लोक्य्न्त्ः। 1 " उवजीवी" इआप । ॥ 79 ॥
Page #171
--------------------------------------------------------------------------
________________ इयमत्र भावना-मध्यस्थो बुद्धिमानालोचयति-दुक्करय खुजहत्तं जहुत्तवायट्ठिया विसीयन्ति । एस नियओ हु मग्गो जहसतीए चरणसुद्धी ॥ 1 ॥ " अयमपि मदीयो गुरुरुत्सर्गापवादवेदी, यथाशक्तिक्रियापरः, शुद्धमार्गोपदेष्टा, सद्भावतुलनासारः, प्रकटकष्टकारिणामुपवूहकः, साहाय्यकर्ता च पूजापात्रं ज्ञानवताम् । यत उक्तम्-"तुच्छं वपुः संहननं कनिष्ठं वीर्य न वयं किल कालदोषात् । तथापि धर्माय कृतप्रयत्नाः कथं न पूज्या विदुषां मुनीन्द्राः? ॥ 1 ॥ " अत एनं परमोपकारिणमादरेणाराधयामि । यत एवमागमः-"जहा हि यग्गी जलणं न मंसे नाणाहुई मंतपयाभिसितं । एवायरियं उवचिट्ठएज्जा अणंतनाणोवगओवि सत्तो ॥ 1 ॥ जस्संतिए धम्मपयाई सिक्खे तस्संतिए वेणइयं पौंजे । सकारए सिरसा पंजलीओ कायग्गिराहो मगसावि निच्चं ॥ 2 ॥ " एवमागमबाहुभानानिजगुरुं सम्यगाराधयन्ति । इति गाथार्थः ॥ 136 ॥ अन्यच्च गुरुत्यागकारी निश्चितं गुरोरवज्ञां विधत्ते, ततश्चानर्थमागमस्मारणेन दर्शयन्नाहएवं अवमन्नंतो वुत्तो सुत्तमि पावसमणोत्ति । महमोहबंधगोविय खिसतो अपडितप्पंतो ॥ 137 ॥ ... 'एन' प्रस्तुतं गुरुं अवमन्यमानः' हीलयन् साधुरिति गम्यते, "उक्तः' भणितः 'मत्र' सिद्धान्ते 'पापश्रमणः' कुत्सितयतिः । इतिः' उपपदर्शने । तञ्चदं मूत्रम्-"आयरियौवज्झाएहि सुत्तं विणायं च गाहिए । ते चेव खिमै बाले पावसमणेत्ति युचै ॥ 1 ॥ आयरियौवज्झायाणं सम्मं नो पडितप्पइ । अप्पडिपूयए थद्ध पावसमणेत्ति बुच्चै । / 2 ॥ तथा 'महामोहबन्धक:' | प्रकृष्टमिथ्यात्वोपार्जकश्च, अपिशब्दः सूत्रान्तरं संभावयति, किं कुर्वन् ? 'विसंतो' इति गुरोनिन्दा कुर्वन् 'अपडितप्पंतो' इति तेषां वैयावृत्यादावादरमकुर्वनिति । मूत्रान्तरं चावश्यके त्रिंशत्सु मोहनीयस्थानेषु पठ्यते-"आयरियौवज्ज्ञाए खिसइ म्ण्द्बुद्धीए।
Page #172
--------------------------------------------------------------------------
________________ धर्मरनप्रकरणम् ॥ 80 ॥ तेसिमेव य नाणीणं सम्मं नो पडितप्पइ ॥ 1 ॥ " क्रियापदं च पर्यन्ते " महामोहं पकुब्बइ " इति । तओ भणितम् । इति गाथार्थः ॥ 137 ॥ आह गुरोः सामर्थ्याभावे यदि शिष्योऽधिकतरं तपः करोति तत्किं युक्तमाहोस्विदयुक्तं ? गुसेर्लाघवहेतुत्वात्, इत्यत्रोच्यते, गुरुसन्निधौ युक्तमेव, गुरोर्गेरवहेतुत्वात् । तथा हि सदाचारे चारिणि शिष्ये भवत्येव गुरोः साधुवादः, पुत्र पितुरिख । किन्तु -- सर्विसेसंपि जयंतो तेसिमवन्नं विवज्जए सम्मं । तो दंसणसोहीओ सुद्धं चरणं लहै साहू ॥ 138 ॥ 'सविशेष' शोभनतरं, अपिशब्दात् समानमपि । किं मत्तोऽप्येषोऽधिकं करोतीति भावनया ' यतमानः ' सदनुष्ठानोद्योगवान् 'तेषां ' गुरूणां 'अवज्ञां' अभ्युत्थानाद्यकरणरूपां 'वर्जयति' न करोति 'सम्यक' शुद्धपरिणामो भावसाधुरिति प्रकृतत्वात् । ततश्च दर्शनशुद्धेतोः 'शुद्ध' अकलङ्कं ' चरणं' चारित्रं ' लभते ' प्राप्नोति साधुः, भावमुनिरिति । अयमत्र भावार्थ:- सम्यक्त्वं ज्ञानचरयोः कारणम् । यत एवमागमः - " नादंसणस्स नाणं नाणेण विणा न हुंति चरणगुणा । अगुणस्स नत्थि मोक्खो नत्थि अमुक्रवस्स निव्वाणं ॥ 1 ॥ " तच्च गुरुबद्दमानिन एव भवति, अतो दुष्करकारकोऽपि तस्मिन्भवज्ञां न विदध्यात्, तदाज्ञाकारी च भूयात् । यत उक्तम् - "छट्टट्टमदसमदुवालसेहिं मासद्धमासखमणेहिं । अकरेंतो गुरुवयणं अनंतसंसारिओ होइ ॥ 1 ॥" इति गाथार्थः ॥ 138 ॥ अथ साधुधर्मलिङ्गनिगमनं, तत्फलं चाभिधित्सुराह . इय सत्तलक्खणधरो होइ चरिती तओ य नियमेण । कल्लाणपरंपरलाभजोगओ लहै सिवसोक्खं ॥ 139 ॥ 19 स्वोपज्ञवृत्तियुक्तम् ॥ 02 ॥ 80 ॥
Page #173
--------------------------------------------------------------------------
________________ 'इतिः' उपप्रदर्शने । पूर्वोपदर्शितसप्तसंख्यलक्षणधरो भवति ' चारित्री' भावसाधुः । 'तओ' इति स कः ? चशब्दोऽवधारणे । स एव, नान्यः कल्यागपरंपरा सुदेवत्वसुमनुजत्वादिरूपा, तस्या लाभः प्राप्तिः, तद्योगात्तत्संबन्धत्वात् 'लभते' अवाप्नोति 'शिवसौख्यं' सिद्धिशर्म । इति गाथार्थ्ः॥ 139 / / उक्तं श्रावकसाधुसंबन्धमेदाद्विधा धर्मरत्नम् , इदानीं कः कीदृगिदं कत्तुं शक्नोति ? इत्येतदाहदुविहंपि धम्मरयणं तरह नरोघेत्तमविगलं सो u। जस्सेगवीसगुणरयणसंपया सुत्थिया अस्थि ॥ 140 ॥ ___'द्विविधं' द्विप्रकारं, न पुन्रेक्त्र्मेवेत्य्पेर्र्थ्ः। 'तरति' इत्यनेकार्थत्वाद्धातूनां शक्नोति नरः' इति जातिनिर्देशान्नरजातीयो जन्तुः, न पुनः पुमानेवेति, ग्रहीतुं' उपादातुं अविकलं ( संपूर्ण ) स एव, तुशब्दस्यावधारणार्थत्वात् । यः कथंभूतः ? | इत्याह-यस्याप्येकविंशतिगुणरत्नसंपदादिप्रतिपादिता विशेषणविभतिः 'सुस्थिता' कुबोधाद्यदपितत्वानिरुपद्रवा 'अस्ति' विद्यत इति । ननु पूर्वमुक्तमेवेकविंशतिगुणसमृद्धी योग्यो धर्मरत्नस्येति, तत्कि पुनरिदमुच्यते ? सत्यं, पूर्व योग्यतामात्रमुक्तं, यथा बालत्वेऽपि वर्तमानो राजपुत्रो राज्याई उच्यते, संप्रति करणशक्तिरप्यस्याभिधीयते-यथा प्रौढीभूतो राजपुत्रः कर्तुं शक्नोत्येतावद्राज्यम् । -यस्याप्येकविंशतिगुणरत्नसंपदामाया धमनस्येति, तत्कि पुनरिदमुच्यते तो राजपुत्रः कर्तुं शक्नोत्येता इति गाथाथानो राजपुत्रो मतगुणसमृद्धी योनपादिता विशेषकले ( संपूर्ण ), त, संप्रति करणयात, तत्किं पुननिस्ता' कुवोधाद्यदायत्वात् । यः एवं च स्थिते विशेषतः पूर्वाचार्याणां लायामाहता सुट्टैमं भणियं पुवायरिएहि परहियरएहि । इगवीसगुणोवेओ जोगो सह धम्मरयणस्स ॥ 141 ॥ यत एभिर्गुणयुक्तो धर्म कर्तुं शक्नोति । ततः 'मुष्टु' शोभनमिदं 'भणितं' उक्तं ' पूर्वाचार्यः' अतीतमरिभिः 'परहितरतेः'
Page #174
--------------------------------------------------------------------------
________________ धर्मरत्न प्रकरणम् ॥ 81 ॥ / अन्यजनोपकारकरणलम्पटैः । किं तत् ? इस्याह - एकविंशतिभिर्गुणैरुपेतो युक्तो ऽयोग्यः ' उचित: ' सकृत् ' सदा ' धर्मरत्नस्य' उक्तस्वरूपस्य । इति गाथार्थः ॥ 141 ॥ अथ प्रकृतप्रकरणार्थमनुवदन्नुपसंहारगाथायुग्ममाह--- 'धम्मरयणोच्चियाणं देसचरित्तीण तह चरितीणं । लिंगाई जाई समए भणियाई मुणियतत्तेहिं ॥ 142 ॥ | तेसि इमो भावत्थो नियमैविभवाणुसारओ भणिओ । सपराणुग्गहहेउं समासओ संतिसूरीहि ॥ 143 ॥ " धर्मरत्नोचितानां ' उक्तस्वरूपाणां 'देशचरित्रिणां ' (देश ) विश्तानां तथा 'चरित्रिणां सर्वविरतानां ' लिङ्गानि ' चिह्नानि यानि 'समये ' सिद्धान्ते ' भणितानि ' अभिहितानि 'मुनिततच्चैः ' अवयुद्धसिद्धान्तसद्भावैः । तेषां 'अयं ' उक्तस्वरूपी 'भावार्थः ' तात्पर्य 'निजमतिविभवानुसारतः ' स्वबुद्धिसंपदानुरूपं 'भणित: ' सिद्धान्ताम्भोधेः पारस्य लब्धुमशक्यत्वात् यावदेवावबुद्धं तावदेव भणितमिति भावः । किमर्थं पुनरियान प्रयासः कृतः ? इत्याह- स्वपरयोरनुग्रह उपकारः, स एव हेतुः कारण यस्य भस्य तत् ' स्वपरानुग्रहहेतु ' / सोऽप्यागमादेव भविष्यतीति चेन्न, तत्रागमे कोऽयर्थः क्वापि मणितः, तमल्पायुपोऽल्पमेधसयुगीना नावगन्तुमीशा इति समासतोऽल्पग्रन्थेन भणितः । कैः ? इत्याह-शान्तिप्रधान मध्यस्थसुस्थचेतोभिः सरिभिराचार्यैः । इति गाथायुग्मार्थः ॥ 142 ॥ 143 ॥ अथ शिष्याणामर्थित्वोत्पादनायोक्कशास्त्रार्थपरिज्ञानस्य फलमुपदर्शयन्नाह - 2 " धम्मरयणत्थियाणं देसविरत्तोण " इत्यपि । 2 " धर्मरत्नार्थिनां " इत्यपि ॥ *** स्वोपज्ञवृत्तियुक्तम् ॥ 81 ॥
Page #175
--------------------------------------------------------------------------
________________ जो परिभावै एयं सम्मं सिद्धंतगब्भजुतीहिं । सो मुत्तिमग्गलग्गो कुग्गहगत्तेसु न हु पडै ॥ 144 ॥ 'य: ' कचिल्लघुकर्मा ' परिभावयति' सम्यगालोचयति 'एनं ' पूर्वोक्तं धर्मलिङ्गभावार्थ 'सम्यगू' मध्यस्थभावेन सिद्धान्तगर्भाभिरागमसाराभिर्युक्तिभिरुपपत्तिभिः 'सः' प्राणी मुक्तिमार्गे निर्वाणनगराध्वनि लम्रो गन्तुं प्रवृत्तः क्रग्रहा दुष्पमाभाविनो मतिमोहविशेषास्त एवं गर्त्ता अवटा गतिविधातहेतुत्वादनर्थजनकत्वाच्च तेषु नैव पतति । हुशब्दस्यावधारणार्थत्वात् । अत एव सुखेन सन्मार्गेण गच्छति । इति गाथार्थः ॥ 144 ॥ उक्तं प्रकरणार्थ परिभावनस्यानन्तर फलं, अधुना परंपरफलमाह - इय धम्मरयणपगरणमणुदियहं जे मणमिभावेति । ते गलियकलिलपंका नेव्वाणसुहाई पार्श्वेति ॥ 145 ॥ 'इय' शब्द इतिशब्दार्थे प्राकृते दृश्यते । इत्यनन्तरोक्तं धर्मरत्नमुक्तान्वर्धम्, तत्प्रतिपादकप्रकरणं शास्त्रविशेषो धर्मरत्नप्रकरणं ' अनुदिवस' प्रतिदिनं, उपलक्षणत्वात् प्रतिसन्ध्यं प्रतिप्रहरमित्यपि द्रष्टव्यम् । 'ये' केचिदासन्नमुक्तिगमा 'मनसि ' हृदये 'भावयन्ति' विवेकसारं चिन्तयन्ति 'ते' शुभशुभतराध्यवसाय भाजो, गलितोऽपेतः कलिलपङ्कः पातकमलोत्करो येभ्यस्ते तथाविधाः निर्वाणसुखानि ' अपवर्गशर्माणि ' प्राप्नुवन्ति ' लभन्ते । कीदृशानि पुनस्तानि ? इति चेदुच्यते - " नवि अत्थि माणुसाणं तं सोक्खं नविय सव्वदेवाणं । जे सिद्धागं सोक्खं अव्वाचा ज्वगयाणं ॥ 1 ॥ जह नाम kor3a मेच्छो नगरगुणे बहुविहेचि जाणतो । न चण्र्3a परिकहेडें उपमाए तहि असंतोए ॥ 2 ॥ इय सिद्धाणं सोक अणोवमं नत्थि तस्स ओवम्मं । किंचि विसेसेणेत्तो सारिक्वभिणं सुगह वोच्छं ॥3॥ " तच्च सादृश्यमिदम् - " वेणुवीणामृदङ्गादिनादयुक्तेन हारिणा । श्लाघ्यस्मरकथाबद्ध गीतेन स्तिमितः
Page #176
--------------------------------------------------------------------------
________________ धर्मरनप्रकरणम् ॥ 82 ॥ सदा ॥ 1 ॥ कुट्टिमादौ विचित्राणि दृष्ट्वा रूपाण्यनुत्सुकः । लोचनानन्ददायीनि लीलावन्ति स्वकामि हि ॥ 2 ॥ चन्दनागुरुकर्पूरधूपगन्धान्वितस्ततः । पुटवासादिगन्धांथ व्यक्तमानाय निस्पृहः ॥ 3 ॥ नानारसमायुक्तं भुक्त्वाऽनमिह मात्रया । पीत्वोदकं च तृप्तात्मा स्वादयस्वादिमं शुभम् ॥ 4 ॥ मृदुमुलीसमाक्रान्तद्द्वियपर्यङ्कसंस्थितः । सहसाम्भोदसंशब्दश्रुतेर्यवचनं भृशम् ॥ 5 ॥ इष्टभार्यापरिष्वतास्तद्रतान्तेऽथवा मरः । सर्वेन्द्रियार्थसमाप्त्या सर्वाबाधानिवृत्तिजम् ॥ 6 ॥ यदयति शं हवं mshaantenaantraat| मुक्तात्मनस्ततोऽनन्तं सुखमाहुर्मनीषिणः ॥ 7 ॥ " इति संभाव्यते । एवमागमार्थपरिभावनपराणां संवेगातिरेकात्कालसंहननतयाभव्यत्वादिसामग्रीवशात्पारंपर्येणापवर्गप्राप्तिः । इति गाथार्थः ॥ 145 ॥ ॥ इति स्वीपलवृत्तिसहितं धर्मरत्नप्रकरणं समाप्तम् ॥ 146496496+X खोपवृतियुक्तम् ॥ 82 ॥
Page #177
--------------------------------------------------------------------------
________________ // अथ प्रशस्तिः ॥ प्रकरणमिदं गम्भीरार्थ महाश्रुतसागरादुपकृतिकृते सल्लोकानां समुद्धृतमादरात् । न जडमतिभिर्वोढुं शक्यं यतो विकृति विना. तदिति सुगमा स्वल्पा वृत्तिर्मया परिचिन्तिता ॥ 1 ॥ एदंयुगीनर्गदितं न यस्मात् , प्रत्येति लोको वितथाभिशङ्की । सिद्धान्तनप्राणि यतो बहूनि, संप्रत्ययार्थ किल मीलितानि ॥ 2 ॥ ततोऽपराधोऽस्ति महान् ममैप, क्षन्तव्य एषागमतत्वविद्भिः । दानातिभूरिख्यसना हि पुत्राः; सुरक्षित तातधनं व्ययन्ति ॥ 3 ॥ यदिह समयबाय शब्दशास्त्रप्रतीपं, रचितममलयोधैः शोधनीयं तदुच्चैः । अतिगहनवनान्ते भ्राम्यतो मन्दसृष्टः, प्रभवति मतिमोहः कस्य नषककस्य ॥ 4 ॥ यदर्जितं मया पुण्यं अथ्नता शास्त्रमीदृशम् । पुण्यपापविनिर्मुक्तस्तेन स्यामचिरादहम् ॥ 5 ॥ नमः श्रीवर्द्धमानाय सर्वशास्त्रार्थभाषिणे । वर्तमानस्य तीर्थस्य नायकाय महात्मने ॥ 6 ॥ छ । मङ्गलं mhaashriiH॥ch । शुभं भवतु ॥ch । लेख्क्पात्थ्क्योः॥ छ । इतः परम्-" इति सिद्धान्तसंग्रहभूषा भव्यजनहितानां धर्मरत्मवृत्तिः समाप्ता ॥ ch॥ चन्द्रकुलाम्बरविदु(धु )भिः परोपकारकरसिकचेतोभिः । श्रीशान्तिसूरिभिरियं बुधप्रिया विरचितो वृत्तिः ॥ "1 इत्येताश एव पाठस्तालपत्रपुस्तके पता । दृशं बिहूनं कृत्वा पत्रान्ते केनापि लिखितो दृश्यते, परमयं पाठो ग्रन्थकारकृतोऽन्यकृतो वेति संदेदमावहति मानसं मे ॥ ,
Page #178
--------------------------------------------------------------------------
________________ kh+4+34+4+4+4+4+4+ @@ @@@ Bian Bian Bian Bian Bian Bian Bian Bian Bian Bian Bian Bian Qi samAptamidaM svopajJavRttisametaM dharmaratnaprakaraNam Yan Suan Yan Suan Huo QQQQQQ Yi Hui PPT995 %E8 %*%*** ****%*%*%****