________________
धर्मरत्नप्रकरणम्
॥ ११ ॥
उars सुदक्खिन्नो परे सिमुज्झिय सकज्जवावारो । तो होइ गव्भवक्कोणुवत्तणीओ य सव्वस्स ॥ १५ ॥ 'उपकरोति' उपकाराय प्रवर्त्तते, अभ्यर्थितसारतया । 'सुदाक्षिण्यः' शोभनदाक्षिण्यवान् । कोऽर्थः ? यदिहपरलोकोपकारिमयोजनं तस्मिन्नेव दाक्षिण्यवान्, न पुनः पापहेताविति । सुशब्देन दाक्षिण्यं विशेषितम् । 'परेषां ' अन्येषाम् । कथम् ? इत्याह'उज्झितस्वकार्यव्यापारः ' परित्यक्तात्मप्रयोजनप्रवृत्तिः, 'ततः' कारणात् भवति 'ग्राह्यवाक्य:' अनुल्लङ्घनीयादेशः । तथा 'अनुवर्त्तater' अभीष्टचेष्टितच 'सर्वस्य' धार्मिकलोकस्येति हृदयम् । स हि दाक्षिण्यगुणेनाकामोऽपि धर्ममासेवते । क्षुल्लककुमारवत्
किर सागेए नयरे पुंडरीओ नाम राया। कंडरीओ से भाया जुवराया य । तस्स य स्वोहामिव सुरंगणा जसभद्दा भारिया । सा कया कयसिंगारा निज्झाइया नरनाहेण । कुसुमसरवेयनाविहुरियहियएण पत्थिया य दो तिनि वाराओ नेच्छ भणइ य । कह भाणोवि न लञ्जसि ? तओ न एयंमि जीवंते एसा ममं इच्छत्ति छिडं लहिऊण घाइओणेण कंडरीओ । तओ विन्नायपरमत्था नत्थि एयस्स अकरणिजंति सीलभंगभीया पलाणा जसभद्दा | कहाणयविसेसेण पत्ता सावत्थि । दट्ठण वियारभूमिनियंताओ साहुणीओ लग्गा पिट्ठओ पत्ता तदुवस्सयं । पडिया पाएसु कित्तिममयहरियाए । धम्मलाभपुव्वमासासिया तीए । एईएवि रुयंतीए नियतंतं निवेइऊण मग्गिया पव्वज्जा । उचियत्ति पव्वाविया विहिणा । पावालिया पव्वज्जा । नवरं पच्छन्नो गन्भो मं न पव्वावेहिति मयहरिगाए पुवि न सिट्ठो सो पइदिणं पवढिओ । पुच्छियाए य साहियो सन्भावो । मयहरियाएवि सिढुं सेजायरीए । तएव माइ पिइभूयाए पच्छन्नं पडिजागरियाए जाओ से दारओ सलक्खणोत्ति परिवालिओ अट्ठवासो । तओ पव्वाविओ अजयसेणसूरिणा । कयं से नामं खुड्डुगकुमारोत्ति । परिवालियदुवा लसवाससामन्नपरियाओ कयाइ वसंतसमए दडूण तरुणवग्गं विविहकी
स्वोपज्ञवृत्तियुक्तम्
॥ ११ ॥