________________
लाहिं कीतं पडिभग्गो संजमाओ। तओ अट्टवसट्टेण साहिओ सम्भावो संघाडइल्लस्स । तेणावि अणुसासिओ जाहे न बुज्झइ, ताहे निवेइयं जणणीए । तीएवि बहुविहमणुसा सिऊण जाहे न बुज्झइ, तओ वृत्तो- पुत्त ! दुबालसवासाणि सइच्छाए तए सामन्नमणुचिन्न - मियाणि महवयणेय तत्तियं पालेसु । तओ दक्खिन्नसारयाए ठिओ तत्तियं कालं । तयंते पुच्छिया जणणी भणइ-मम जणणिभूयं पवत्तिणि पुच्छाहि । पुच्छियाए तीरवि अमुहस्स कालहरणंति काऊण पडिच्छाविओ दुवालसवासाणि । एवं आयरिएण उवज्झाए - णावि धारिओवि जाहे न चिट्ठइ ताहे अहो ! दारुणो कम्मपरिणामोति भावयंतेहिं तेहिं सव्वेहिं उब्वेहिओ । नवरं पुत्तसिणेहमोहियाए जणणीए चिररक्खियं मुद्दारयणं कंवलरयणं च समपिऊण भणिओ - सागे तुह चुल्लपिया पुंडरीओ राया, तस्स एयाई दंसेजसि जेण परिन्नायमुद्दारयणो तुह रजभायं देइत्ति पडिवजिऊण गहियवेसो चेव पत्तो सागेयं । आवासिओ रायभवणेगदेसे । तक्कालं च रायभवणंगणे पवत्तं महापेच्छ्णयं । मिलिओ पहाणलोगो । अहंपि चिरकालाओ अज्ज पेच्छणयदंसणसुहमणुहवामित्ति काउं पत्तो खुट्टगकुमारोवि । जायमारूढरंगभरं महापेच्छ्णयं जाव य किंचि सावसेसा जामिणी न य पारिओसिय पडइति आलस्सेण निद्दाइया नट्टिया । तओ मा रंगभंगो होउत्ति तीए बोहणत्थमुग्गीयं मयहरिगाए – “सुट्टु गाइअं सुड्डु बाइअं सुट्टु नश्चियं सामसुंदरि ! | अणुपालियदीहराइयाओ सुमिणते मा पमायए"। तं च सोऊण पडिवुद्वेग पक्खित्तं कंबलरयणं चेल्लएण, जुवराएण जसभदेण. कुंडलं, सिरिकंताए सत्थवाहीए हारो, जयसंधिमंतिणा कंकणं, कन्नपालमहामिंठेण रयणंकुतो । पंचवि एयाणि लक्खमोल्लाणि निवडिएस रायाइपसाएस जाओ नट्टियाए महालाभो । पभाए पुट्ठो रन्ना चेल्लगो कीस तुमं तुट्ठोसि । तेणावि साहिओ स वृत्तंतो
१ 'भणियं' इत्यपि ।