________________
धरनप्रकरणम्
स्वोपज्ञवृत्तियुक्तम्
॥ १२॥
जाव रज्जत्थी समागओम्हि । दसिय मुद्दारयणं । रना भणिय ता गिण्हाहि हियइच्छिय मंडलं । चेल्लएण भणियं-अलं रज्जेण, सुविणयमेत्तंमि जीवियम्मि संजममेवाणुपालिस्सामित्ति । जसभद्देग सिट्ठ अहंपि, बुड्ढो राया ता रज्जं गिहामित्ति चिततो एयाए विवोहिओम्हि । सिरिकताए वुत्तं अहं चिरपवसियस्स सत्यवायस्स ता पुरिसंतरमभिसामित्ति वियप्पंतीएयाए विघोहियम्हि । मंतिणावि निवेइयमहमनेग राइगा पोभित्रो कि नियसामियं घाएमि न वेत्ति ? चिंताउलो एयाए संबोहिओम्हि । कर्मपालेणवि कहियं-अहममुगेग वेरिनरिंदेण बहुदव्वं दाऊण पट्टहत्थि मग्गिओ माराविओ वा किंकायव्वमूढो एयाए वेयाविओम्हित्ति । तओ राइणा अच्छलं तुम्हाणं सब्वेसि करेह हियइच्छियाईति वुत्तेहिं सुदेसणासवणपडिबुद्धेहिं गहिया सव्वाह खुड्डगकुमारसमीवे पव्वजा । सेहिं सहिओ समागओ गुरुसमीवं खुड्डगकुमारो। कुलाणुरूवमेयंति पसंसिओ गुरुहिं । जाओ सकजसाहगोत्ति । एवमेएण संजमो दक्खिन्नगुणेण चिरमणुपालिओ परिणाममुहावहो य संवुत्तोत्ति ॥ १५ ॥
अथ नवमं गुणमाश्रित्याह| लज्जालुओ अकजं वज्जइ दूरेण जेण तणुयपि । आयरइ सयायारं न मुयइ अंगीकयं कहवि ॥१॥ . 'लजालुओ' इति प्राकृतशैल्या लज्जावान् 'अकार्य' कुत्सितकृत्यं, नञः कुत्सार्थत्वात् 'वर्जयति' परिहरति 'दरेण' विप्रकर्षण 'येन' हेतना तेन धर्माधिकारीति प्रकृतेन योगः। 'तनुकमपि स्तोकमपि । उक्तं च-"अवि गिरिवरगरुयदुरंतदुक्खभारेण जंति पंचतं । न उणो कुणंति कम्मं सप्पुरिसा जं न कायव्वं ॥१॥"'आचरत' अनुतिष्ठति 'सदाचार' शोभनव्यवहारं, तस्यालजआहे. तत्वात । तथा 'न' नैव 'मुश्चति, उज्झति 'अङ्गीकृत' आरब्धं धर्ममिति गम्यते । 'कथमपि' स्नेहबलाभियोगादिनापि प्रकारेणेति
॥ १२ ॥