________________
लजाहेतुत्वादारब्धपरित्यागस्य । तथा चाह-"दरे ता अन्नजणो अंगे चिय जाई पंचभ्याई । तेसिं चिय लञ्जिञ्जइ पारद्धं परिह| तेहि ॥१॥" प्रायः सुकुलोत्पन्न एवंविधो भवति । इति गाथार्थः ॥ १६ ॥ ___ इहोदाहरणम्-. .. ___एगमि नयरे चंडरुद्दो नामायरिओ विहरइ । सो य किर. संजलणसीलो पए पए साहणं रुसइत्ति कोहोदयमीरू मिनोवस्सए ज्झाणकोट्ठोवगओ चिट्ठइ । अनया एगो से द्विपुचो नवपरिणीयनेवच्छो केलिकिलवयंसपरिगओ तमुजाणमागओ। तओ परिहासवंदणेण वंदिऊण साहुगो वुत्ता तंमित्तहिं-भयवं ! एस अम्ह वयंसो कुरूवकन्नयालाभाओ वेरग्गिओ तुम्ह समीवे पबहउमागओ। तओ केलिकिला एएत्ति न दिति साहुणो तेसिमुत्तरं । जाहे दोचपि तचंपि कोलाहलेन सज्झायविग्धं करिति ताहे साहूहि भणिया
-जइ एवं गच्छह इह नाइदुरे अम्ह गुरू पवावेही। गंतण गुरुसमी तहेव भणिउमारद्वा । तओ ज्झाणवाघायकुविएण भणियं सूरिणा जइ सच्चमेयं ता सिग्घमागच्छ । हसंतो समागओ दारओ। खेलमालयभईए लंचिउं पवत्ता मूरिणो । ताहे ते वयंसा ससज्झसा
-मा मा भयवं ! एवं करेहि, परिहासो एस अम्हेहिं कओतिजाव जंपति ताव लहहत्थयाए दरलंचिओएस चितिउ पवत्तो । लजिज इदाणि 'दरदीक्खिएहिं परिभमंतेहिं ता संपयं पारद्धनिव्वाहणमेव सेयं । जओ-"अलसायंतेणवि सञ्जणेण जे अक्खरा समुल्लविया । ते पत्थरटंकुक्कीरिय व्व न हु अन्नहा हति ॥१॥" एवं भाविऊण भणियं-भय ! मा एएसिं सुणेहि । अहं तुम च एत्थ पमाणति । परियाणियपरिणामेन पव्वाविओ गुरुणा । उवालंभभीया पलाणा इयरे । चेल्लओवि पहट्ठमुहर्पकओ वंदिऊण गुरुं
१. “चिर-" इत्यपि ॥