________________
**
धमेरनप्रकरणम्
स्वोपज्ञगृत्तियुक्तम्
*
॥१३॥
***
*
भणिउमारद्धो । दमगभावं मोयाविऊण द्वाविओहं भदंतेहि चक्कवट्टिपए । किंतु पभाए पभूयसयणा में इओ वाविस्संति, ता करेह पसायं रयणीए देसंतरगमणेण । आयरिएहि भणियं-अहं रत्तीए न पेच्छामि ता पेहेहि मग्गं जेण सुहेण पञ्चामो । आगओ सोहिऊण खुड्डगो । पस्थिया दोवि । अन्नायनिसाचरो गुरू पए पए पक्रवलंतो, एरिसो मग्गो सोहिओत्ति भणंतो सीसं सीसे दंडेण ताडेइ । तेणावि एस महप्पा मए संतावे पाडिओत्ति संविग्गेणारोविओ पिट्ठीए । तहावि अंधयारदोसेण परिवरखलंतं तमायरिया पुणो पुणो ता.ति भणंति य-अरे दु(सेह ! एरिसो मग्गो विसोहिओ। सोवि अहो ! मे अहन्नया जमेस महप्पा एरिसवसणमुवणीओ । पभाए विस्सामणाइणा तहाजइस्सं, जहा संतावविरहिओ सुहभायणं भविस्सइत्ति भावितो सुज्झाणं पाविऊणापुचकरणख| वगसेढिकमेण केवली संवुत्तो । सुहं सुहेण य गंतुं पवत्तो । ताहे आयरिया विम्हिया उपसंतकोवा य पुच्छंति-अजो! कीस संपयं न खलसि ? तेण भन्नइ-जेण सुट्ट पेच्छामि वतिणीं । सूरीहि भणियं-चक्खणा नाणेण या ? सो बेद नाणेणं । केरिसेण छाउमथिएण केवलिएण वा ? भयवं ! केवलिएणंति । तथ्वयणमापन्निऊणाउट्टा मरिणो केवली आसाइओत्ति अप्पाणं निदिउँ पवत्ता । | एत्यंतरे पहाया रयणी, दिवा य केसुलुंचएण कोमले तस्स मत्थए रुहिराहुणा दंडपहारवणा। आयरिएहिं विचिंतियं च-धिरत्यु
मे पंडिच्चस्स, धिरत्थु मे वयपरिणामस्स, धिरत्यु मे दीहरसमणभावस्स, जेण भए एस कोहपिसाओ न वसीकओ । पेच्छ एएणाजदिणदिक्खिएणावि विद्वत्तपरमोवसमेण सकजमाराहियंति । एवं महारग्गमग्गलग्गा मरिणोवि केवलमुप्पाडिऊण कमेण पाविया नेव्युइपुरंति । एवं लजालुणा चंडरूद्दमरिसीसेण सामन्नमासाइयमाराहियं चेति ।।
अथ दशमं दयालुत्वगुणमाह
***
*
॥१३॥
*