________________
धर्मरन - प्रकरणम्
॥ ६८ ॥
4564x
दिणे तत्थागच्छंति । अन्नया उबविट्ठाण तेसिं तइयपोरसीए गोयरमडतो पविट्ठो तत्थ पाडगे महागिरी । ससंभ्रमेण अभुट्टिओ हरिणा । तओ किमेस मलपंकधारी परिजुनचीवरावरियसरीरेगदेसो उत्तमपयपत्तेणेएण अभुट्टिउत्ति विम्हिएण पुढं सेट्ठिणाभयवं ! को एस तुम्हाणंपि गोरखट्टाणं ? सूरिणा भणियं - एस महप्पा अम्ह गुरू, सुयनाणसलिलसमुद्दो, परिमुकसरीरसक्कारो, जीविमरणासंसाविवज्जिओ, उज्झियधम्मभत्तपाणेसणिओ, देवापि बंदणिज्जो, अम्हे एयस्स पायरेणुणावि नतुल्ला । एयमायनि
वसुभूई दुइ दिवसे सयणाणं कहेह— जो सो कलिं गुरूहिं अब्भुट्टिओ महातयस्सी तमागच्छंतं ददृण तुम्भे भत्तपाणाई उज्झिज्जमाणाई पकरेज्जह भणेज्जह य, भो समणा ! एयमम्हे उज्झाएमो जइ रोयइ ता गिण्हाहि । जड़ सो कहिपि गिण्हड़ ता तुम्हे अनंतसुहभायणं भव । तेहि वि महागिरिमागच्छमाणमुवलब्भ तहेय कीर । किं पुण घरे घरे एवं छडिज्जइत्ति उवउत्तेण अणेसणिज्जंति न गाहियं सूरिणा, भिक्खारिकभायणो चेवागओ उवस्सयं । किमेयंति सुहत्थिणा पुच्छिए भणियमियरेण --अज्जो ! भेहिं असा कया । कहमेयं भंते! जं कल्ले अभुद्वाणं कर्यति । तओ न एत्थ एसणा जुज्झइति दोवि विहरिऊण गया दिसं । तत्थ के दिवसे अस्थिऊण कयसंभासो भयवं महागिरी गओ एलगच्छनयरं । तत्थ य गयग्गपव्वओवरि कयाणसणो समाहिणा कालगओ गओ अमरलोगंति । सेसमक्वाणयमावस्सयाओ विन्नेयं । इह पुण उवणओ जहा महागिरिणा बोच्छिन्नावि जिण कप्पकिरिया जहासत्तीए समणुट्ठिया, तहा अन्नोवि भावसाहू वीरियमणिगृहंतो विसेस किरियमायरइति ।।
अमुमेवार्थं स्फुटतरं भावयन्नाह -
सकमि नो पमायइ असक्ककज्जे पवित्तिमकुणंतो । सकारंभो चरणं विसुद्ध मणुपालए एवं ॥ ११८ ॥
स्वोपज्ञवृत्तियुक्तम्
॥ ६८ ॥