________________
इत्येवमादेयत्वमाधिकामिति भावः । निगशंसः 'पहिकपारत्रिकाशंमापिप्रमुक्तः । तदक्तम्---"नो इह लोगट्टयाए आयाग्महिज्जा, नो पग्लोगट्टयाए आयाग्महिदृज्जा, नो किनिवन्नमसिलोगट्टयाए आयारमहिन्जा, नन्नत्थ आरहंतेहिं हे उहि आयारमहिन्जनि।" आर्यमहागिरगचार्यम्य चरितं वृनान्तमागमोक्तं स्मरन करोति सक्रियां पकृतः साधुरिति गाथाक्षगर्थः । भावार्थः कथानकादबसेयः।। ११७ ।।
तञ्चदम्सुहम्ममामिणो अट्टमटाणे अपच्छिमचरमपुची बयां गलभहो मुरी संवृत्ती । तम्स य दमपुचधाग्गिा दो सीमा, अन्जमहागिरी मुहन्थो य । पगेप्पगणुगहणो भारहे चासे विहाग्सुि । अन्नया भय महागिरी सुहन्थिम्म गणं ममपिऊण वोच्छिन्नवि जिणकप किरियम मसे उभाग्दो गणनिम्मा व विहार । विहिन भत्तपाणं गिर । जहामति सेमं च जिणकप्पकिरियमण च । न चाइमनमािग्याकामिनि गरम मनोनो ग-रेण च ममं गामाणगाम दाना नया ने दावि पाटलिपुनपुर पना । तन्य महधिष्णिा सिमानामा मेट्ट। ममणोवामी की। मा नियम्मिण पडादा भम्मदमण पटिबाहे। आहे. को। पडि झइ, न गुरुममीयम ना? मी चितः -- " गाद्वयम्स या पयमगिनी पापी पार । गणही जम्म न मोहर नेह विहगो जह पायो । ॥"नाज भयातो गुरूदेयागंतण मि जम्मं कहति ता कयाः परियोहो हो । अहा चित्रवेमि नाच गु, जमुचियं में से चेव नागनिहिणो मुणिमंतिनि मपहारिण चिन्नता गयो । नेवि गुणदसणाओ उवागया तस्स गिह । तो अमयनिस्संदसंद तहमगं सोऊण पडिबुद्धा सब्बे सेट्टिसन्नायगा । तेसि थिरीकरणथमायास्या दिणे