________________
OC
***
'यथा. इति दृष्टान्तोपन्यासार्थः । येन प्रकारेण चिन्तामणिस्नं प्रतीतं. 'सुलभ सुमापं 'न हु' नैव भवति' स्यात् 'तुच्छविभ| वानां' अल्पधनानां, तन्मूल्योंचितविभवाभावादिति भावः। गुणा. वक्ष्यमाणस्वरूपाः, तेषां विशेषेण, भवनं सत्ता गुणविभवः । | अथवा गुणा एव विभवो भूतिर्गुणविभवः, तेन वर्जितानां रहितानां 'जियाण' इति प्राकृतशैल्या हवं, तवकारलोपौ (2)। 'जीवानां' 'पञ्चेन्द्रियप्राणिनाम् । उक्तं च-"प्राणाः द्वित्रिचतुः मोक्ता भूतानि तरवः स्मृताः। जीवाः पञ्चेन्द्रियाः, प्रोक्ताः शेषाः सत्त्वा इतीरिताः ॥१॥" अपिशब्दस्य वक्ष्यमाणस्येह संबन्धादेवं भावना कार्या-विकलेन्द्रियाणां तावदर्मप्राप्ति स्त्येव पञ्चन्द्रियाणामपि योग्यताहेतगुणसामग्रीविकलानाम् । 'तथा' तेन प्रकारेण 'धर्मस्त्रम्' सुलभं न भवतीति प्रकृतेन संबन्धः। इति गाथार्थः ॥३॥
कतिगुणसंपन्नः पुनस्तस्माप्तियोग्यः ? इति प्रश्नमाशङ्कयाहइगवीसगुणसमेओ जोगो एयरस-जिणमए भणिओ। तदुवजणमि पढमंता जइयव्वं जओ भणियं ॥४॥
एकविंशतिभिर्गुणैर्वक्ष्यमाणैः समेतो युक्तः, वाचनान्तरेण समृद्धः संपूर्णः समिद्धो वा दीप्यमानो योग्यः उचितः । एतस्य प्रस्तुतधर्मरत्रस्य 'जिनमते' अर्हच्छासने भणितः प्रतिपादितस्तदमिरिति गम्यते । ततः किम् ? इत्याह-तदुवञ्जणमि' इति तेषां गुणानामुपार्जने विढपने 'प्रथम' आदी 'तस्मात् ततो हेतोः 'यतितव्य' उद्यन्तव्यमिमिहान्तम् न्यथा प्रासादार्थिना.शल्पोदारपीठबन्धादाबाद्रियन्ते तदविनाभायित्वाद्विशिष्टपासादस्य । तथा धर्माणिमिरेते. गुणाः सम्मगुपार्जनीमाः, तदधीनताविशिष्टधर्मसिद्धि(द)रिति । 'यतो' यस्मात् 'भणित' अभिहितं,पूर्वाचार्यरित्यध्याहारः॥ इति गाथार्थः॥४॥
१ 'पञ्चेन्द्रियाणां प्राणिनाम्' इत्यसमस्तं कश्चित् । २ 'जुग्गो' इत्यपि ॥
COMMERCTCPCT.KRACTECTESC
*
*