________________
|
वृत्तियुक्ता
प्रकरणाम्
॥३॥
भणितमेवाहधम्मरणयस्स जोगो अखुदो रूवत्र पयइसोमो । लोगप्पिओ अकरो भीरू असढो सुदक्खिन्नो ॥५॥ लज्जालुओ दैयालू मज्झत्थोसोमदिट्ठि गुणैरागी । सैकह सुपरखजुत्तो हुँदोहदरिसी विसेसनू ॥ ६ ॥ | वुड्ढाणुगो "विगिओ कैयन्नुओ पैहियत्थकारी य । तह चेत्र लैद्धलक्खो इगवीसगुणेहिं संपन्नो॥७॥ ___ अस्य गाथात्रितयस्य पूर्वसरिभणीतस्यार्थः-धर्माणां मध्ये यो रत्नमिव वर्तते स धर्मरनं जिनमणी तो देशविरतिसर्वविरतिरूपः समाचारः, तस्य 'योग्य' उचितो भवतीत्यध्याहारः। 'एकविंशतिमिणैः संपन्नः' इति, इत्युत्तरेण योगः। तानेव गुणान् गुणगुणिनो कथश्चिदभेद इति दर्शनाय गुणिपतिपादनद्वारेणाह-'अक्षुद्रो' भणिष्यमाणस्वरूपः॥१॥ तथा 'रूपवान्' प्रशस्तरूपोपेतः। वतोः 'प्रशंसावाचित्वात् । रूपमात्राभिधाने इन्नेव दृश्यते । यथा 'रूपिणः पुरलाः प्रोक्ताः' इति ॥२॥ तथा प्रकृत्या स्वभावेन सौम्यः सुन्दरस्वभावः, प्रशान्तचित्तत्वात् ॥३॥ 'लोकप्रियः' सदाचारचारित्वात् ॥ ४॥ 'अङ्करः' परदोक्षगादि करत्वाभावात् ॥५॥ 'भीरुः' ऐहिकपारत्रिकापायेभ्यः, सनशीलत्वात् ॥६॥ 'अशठः' सद्भावसारानुष्ठानत्वात् ॥ ७॥ 'सुदाक्षियः' अभ्यर्थनासारत्वात् ॥८॥'लजालः' पापवृत्तौ शङ्कित्वात् ॥९॥ 'दयालु' कारुणिकाचेतत्वात् ॥ १० ॥ 'मज्झत्योसोमदिट्टि इति एकमेवेदं पदं, प्राकृतत्वाद्विभक्तेरलुक् । ततश्च मध्यस्या रागद्वेषवि कला सौम्या वाकूरा दृष्टिदर्शनं यस्य स 'मधस्यसौघदृष्टिः'
* 'जोग्यो' 'जग्गो' इत्यपि । “ १ “प्रशस्तवाचित्वात्" इत्यपि ॥