________________
धर्मरत्रमकरणम्
॥ १८ ॥
·+36-1-9
भिच्छ्रण भत्तं देमो । सा नेच्छद । तो सयमेव काउमारदो । साविगा गंतूण खरीणं कहेइ । तेहि जोगपडिभेओ दिनो । तेण पीयमेण । वाणमंतरी नट्ठा | साभाविओ जाओ किमेस आरंभोति पुच्छछ । तीए भणियं - तुमए चेव भिक्खूर्ण भन्तमारद्धं । सो भगइ - साहू मोत्तूणामस्स न देमि । कहमम्मा पिउर्हि मणा न वंचिओम्हि । तओ तं कासुयभत्तं साहूणं दिनंति ॥
एवमणणुकूले परियणे अंतरायं संभवइ । तेण भन्नड़ - अणुकूलधम्मसीलाइविसिट्ठपरियणो धम्मारिहोति ॥ २१ ॥ इदानीं पञ्चदशं दीर्घदर्शि(त्व) गुणमाह
आढवई दोहदंसो सयलं परिणामसुंदरं कर्ज । बहुलाभमष्पकेसं सलाहणिजं बहुजणाणं ॥ २२ ॥
'आरभते' प्रतिजानीते दीर्घपरिणामसुन्दरं, कार्यमिति गम्यते, क्रियाविशेषणं वा । द्रष्टुमवलोकयितुं शीलमस्येति 'दीर्घदर्शी ' 'सकलं' समस्तं 'परिणामसुन्दरं' आयतिसुखावहं 'कार्य' कृत्यम् । तथा 'बहुला' प्रचुराभीष्टसिद्धिकं 'अल्पक्लेश' स्तोकायासं 'श्लाघनीर्य' प्रशंसनीयं 'बहुजनानां स्वजनपरिजनानां, शिष्टानामिति भावः । स किल पारिणामिक्या बुद्धधा सुन्दरपरिणाममैहिकमपि कार्यं करोति । धनश्रेष्ठिततो धर्मस्यापि स एवाधिकारीति । यत उक्तम् - "बुद्धिजुओ आलोचइ धम्मट्ठाणं उवाहि परिशुद्धं । जोत्तमपणो थिय अणुबंधं देव जत्तेण ॥ १ ॥” को पुणो घणसेट्ठित्ति
रायगिहे नयरे महाधणो घणो सेट्ठी होत्था । तस्स य पयइभद्दाए सुभद्दाए गेहणीए चउरो पुता । धणपालो, धणदेवो, धणगोवो, धणरक्खिओ य । सव्वेवि ते सुंदेरमंदिरं कलाकुसला सोजमपुत्रा य । घरिणीओ तेसिं पहाणकुलुब्भवाओ कमेणं सिरी, लच्छी, धणा,
१ "आरभर" इत्यपि
स्वोपज्ञवृत्तियुक्तम्
।। १८ ।।