________________
% % %
पेणाह - 'अनुकूल' धर्माविभकारी 'धर्मशीलः' धार्मिकः 'सुसमाचारः' सदाचारचारी 'परिजनः' प्रतीतो यस्य एष सुपक्षोऽभिधीयते, स च धर्म 'निरन्तरायं' निष्पत्यूहं 'तरह' इति शक्नोति 'कर्त्तुं अनुष्ठातुमिति । इह भावार्थ:- अनुकूलो धर्मप्रयोजनानि कुर्वतः प्रोत्साहकः साहाय्यकर्त्ता च स्यात् । धर्मशीलो धर्मप्रयोजनेष्वभ्यर्थितो नाभियोगं मन्यते, अपि त्वनुग्रहमिति । सुसमाचारः राजविरुद्धादि - कृत्यपरिहारी धर्मलाघवहेतुर्न भवेत् । अत एवंविधः सुपक्षो धर्माधिकारी स्यादिति ।
इहाणणुकूलपरिय उदाहरणं
पुंडणे नरे दिवायरो इन्भो अहेसि । तस्स य जोइमईकुच्छिसंभवो पभाकरो पुत्तो । बुद्धभत्ताणि सव्वाणि । अन्नया वाणिकोण गओ पभाकरो हरिथणपुरं । तत्थ य जिणदासो सेट्ठी । तस्स भारिया पउमसिरि धूया य ओरालसरीरा जिणमई नाम । सुसावगाणि सव्वाणि । तेसि भंडसालाए भंडं निक्खित्तं पभाकरेण । जिणमईरूवे बाढमज्झोववत्रेण जाड़ओ जिणदासो । सो भणइ सावगस्स दाहामि, न तुम्हारिसमिच्छादिट्ठिस्स । नत्थि उवायंतरंति सो कवडेण सावगतं सिक्खेह । धम्मं सुणेइ । चेड़ए बंदई । साहुणो घयगुलवत्थाइएहिं पडिला भेइ । सुणमाणस्स उ भावओ परिणओ धम्मो । मंदरागो य जाओ, दारिगाए उबरिं । साहूण सम्भावं कहिऊण गहियाणुव्वओ सावओ जाओ । विन्नायपरमत्थेण दिन्ना से जिणदासेण जिणमई । तं गहाय गओ पुंडवद्वणमेसो । तओ जिगम सासून गंदाओ भगंति । युद्धस्स पाएस पडाहि, भिक्खू वंदाहि । सा नेच्छइ । तओ ताहि खिंसिज्जड़ । ताहे पभागरो गगे ट्ठाइ । इच्छाए साहुवग्गं पडिला भेड़ । अन्नया मायापिईहिं भणिओ -- पुत्त ! भिक्खुगो निमंतेहि । सो नेच्छछ । तहा विग्गहं
पट्टध । यस भिच्छुएहिं विजाहिं मंतिऊण फलं इत्थे दिनं । ताहे वाणमंतरीए अहिडिओ घरं गओ भारियं भण