________________
धन्नाय । ते जणयपसाएण निबं सुहिया विहरंति । अन्नया सेट्ठी परिणयवओ परलोगहियं काउकामो चिंतेड़-एए पुत्ता मए एत्तियं कालं सुहिणो कया, संपयं पुण जड़ सुन्हा काइ गिहकआई चिंते, तो मह पव्वएव सुत्थिया हवंति । का पुण एयासिं गिहचिंताए उचियत्ति हुं नायं, जा पुनाहिया । सा कहं नायव्त्रा ? बुद्धीए । जओ लोयवाओ – 'बुद्धी कम्माणुसारिणी होड़ ' । एमाइ चिंतिऊण सेट्ठिणा पारद्वा तेर्सि बुद्धीए परिच्छा । पवत्तिओ गिहे ऊसको । निमंतिओ तासिमप्पणो सयणवग्गो, भोयाविओ सगोरखं । श्रुतत्तरे य सुहनिविट्ठो चित्तसालिगाए । संमाणिओ कुसुमविलेवणतंबोलाइणा । तस्समक्खं च धणेणाहूया सुण्हाओ, पंच पंच सालिकणे दाऊण भणियाओ य । एए सम्मं पालेयव्त्रा । जया य मग्गामि तया मम समप्पियव्वत्ति । तओ विसजिओ सयवग्गो । किमेत्थ तत्तंति ? सवियको गओ सहाणं । तत्थ जेंट्ठमुण्हाए एते पंचवि उज्झिया, जया जाइस्सर तया जओ तओ अपिसामित्ति कट्ट । बोयाए एयं चैव चिंतियं । नवरं छोलिऊण मुहे पक्खित्ता । तइयाए सुद्धवत्थेबंधिऊणाभरण करंडिगाए ठविया, तिसंज्झं पडियारिया य । चउत्थीए पुण समप्पिया कुलहरे, पत्ते पाउसे वविया, उक्खयाय, पडिउक्खया य कया । तेसिं पढमवारिसे जाओ कुलओ। बीए बरसे आढगं । तइयवरिसे खारी । चउत्थे कुंभा । पंचमए कुंभसहस्साणि । पुणोवि सयणसमवायपुत्रं मग्गिया जेसुहा । तएव किच्छेण सरिऊण समप्पिआ कुओवि पंच कणा । सवहसा वियाए अन्ने एएति साहिओ सम्भावो । बीयाएव एवं चैव । नवरं ते मए छोल्लिऊण भुत्तति । तहयाए गंठिबद्धा चैव समप्पिया, किर भए एवं चैव रक्खियत्ति । चउत्थीए कुंचियाओ समपिऊण भणियं मम जणयगिहेसु चिट्ठति, सगडाइपेसणेण आणावेउ ताओति । सेट्ठिणा भणियं, पुत्ति ! कीस तए एवं कयं ? । तीए भणियं - तारण समाइटुं पालेयव्वा एए, ते एवं चैव सम्मं पालिया भवंति । तओ सेट्टिणा नियाहिप्पायं साहिऊण