________________
स्वोपज्ञ
धर्मरवपकरणम्
वृत्तियुक्तम्
॥ १९॥
भणिया तब्बंधुणो, किमेत्य उचियत्ति ?। तेहि भणिय तुम्भे चेव बुद्धिनिउणा पमाणं । सेद्विणा धुत्त जेष्टा उज्झणसीला, ता जं किंचि मज्झगिहे छारछगणकयवराइ उझियव्वं तत्थ एयाए अहिगारो। किंचि रंधणकंडणसोहणाइ, तमि बीयाए निओगी। तइया भंडागारसामिणी । चउत्थी सव्वाहिगारिणी । एयाए आएसेण सेसाहिं हिंडियव्वं । एवं चेव एयाओ सुहभाइणीओ भविस्संतित्ति जायमणुमयमेयं सव्वेसि । तप्पमिइ तासि नामपसिद्धी जाया; उझिया, भोगवई, रक्खिया, रोहिणीति । जाय च सेद्विधरं सुत्थं । तओ सलाहिओ सेट्ठी लोएण । तेणावि कयं हियइच्छिय परलोगहियंति । एरिसो दीहदंसी धम्मारिहोति ॥ २२ ॥
इदानीं विशेषज्ञममिधातुमाह- . .. वत्थूणं गुणदोसे लक्खेइ अपक्खवायभावेण । पाएण विशेसन्नू उत्तमधम्मारिहो तेण ॥ २३ ॥
'वस्तूनां' द्रव्याणां सचेतनाचेतनानां धर्माधर्महेतूनां या गुणान् दोषांश्च 'लक्षयति' जानाति 'अपक्षपातभावेन' माध्यस्थ्यसुस्थचेतस्तया पक्षपातयुक्तो हि दोषानपि गुणान , गुणानपि दोषान् व्यवस्यति समर्थयति चेति । उक्तं च-"आग्रही बत निनीपति युक्ति तत्र यत्र मतिरस्य निविष्टा । पक्षपातरहितस्य तु युक्तिर्यत्र तत्र मतिरेति निवेशम् ॥१॥" अतः 'प्रायेण' याहुल्येन 'विशेषज्ञः'. सारेतरवेदी 'उत्तमधर्माहः' प्रधानधर्मोचितो भवतीति शेषः । तेन कारणेन सुन्दरीनन्दवत् । उक्तं च-"एयाउ हम लई इमाओ एयंति जो विसेसझू । सो पावइ सामन्नं सुंदरिनंदेण एत्युवमा ॥ १ ॥” इति गाथार्थः ॥ २३ ॥
सांप्रतं सप्तदशगुणमाहबुड्डो परिणयबुद्धी पावायारे पवत्तई नेय । बुड्डाणुगोवि एवं संसग्गिकया गुणा जेण ॥ २४ ॥