________________
'वृद्धः प्रवयाः 'परिणतबुद्धिः परिपक्वमतिः परिणामसुन्दरमतिरित्यर्थः । 'पापाचारे' अशुभकर्मणि प्रवर्तते नैव, स हि किल | | यशावस्थितं वस्तुतत्त्वमवबुध्यते । अत्रोदाहरणम्-एगस्स रनो दुविहा मंतिणो तरुणा, बुड़ा या तरुणा भणंति-एए बुड्डा मइभंसपत्ता
न सम्मं मंतित्ति । ता अलमेएहिं अम्हे चेव पहाणा। अन्नया तेसि परिच्छानिमित्तं राया भणइ-भो सचिवा ! जो मम सीसे पण्हिपहार | दलयह, तस्स को दंडो कीरइ ? | तरुणेहि भणियं-किमेत्य जाणियत्वं । तस्स सरीरं तिलं तिलं कपिज्जइ, सुहुयहुया सणे वा छुब्भइ। तओ रन्ना बुड्ढा पुच्छिया । तेहिं एगते गंतूण मंतियं 'आसंघयपहाणा (अंतेउरप्पहाणा) महादेवी चेव एवं करेइ, ता तीए पूया चेव कीरइ । एयमेयत्थं वतचंति निच्छिऊण भणियं-जं माणुसमेरिसं महासाहसमायरइ, तस्स सरीरं ससीसवायं कंचणस्यणालंकारेहि अलंकिजइ । तुडेग भणियं रत्ना-साहु विनायंति, सचदंसिणोत्ति रत्ना ते चेव पमाणं कयत्ति ।। यतो वृद्वा नाहितहेतुपु प्रवत्तेन्ते । ततो वृद्धाननुगच्छति यस्तन्मतानुवृत्तिपरतया स 'वृद्धानुगः सोऽप्येवमेव पापे न प्रवर्तत इति भावः । केन हेतुना ? इत्याह| 'संसर्गकृताः' साङ्गत्यजनिता गुणाः 'येन' कारणेन प्राणिनां स्युः । अत एवोक्तम्-"उत्तमजणसंसग्गी सीलदरिदपि कुणइ सीलहूं। जह मेरुगिरिविलग्गं तणपि कणयत्तणमुवेइ ॥ १॥" इति गाथार्थः ॥ २४ ॥
अथाष्टादशं विनयगुणमधिकृत्याहविणओ सव्वगुणाणं मूलं सन्नाणदंसणाईणं । मोक्खस्स य ते मूलं तेण विणीओ इह पसत्थो ॥२५॥
विनीयते अपनीयते विलियते वाटप्रकार कर्म येन, स 'विनयः' इति सामयिकी निरुक्तिः। उक्तं च-"जम्हा विणयइ १ "असंधयप पहाणा" इत्यपि ।