________________
धमत्रप्रकरणम्
स्वोपज्ञवृत्तियुक्तम्
॥२०॥
कम्मं अट्ठविहं चाउरंतमोक्खाए । तम्हा अयंति विऊ विणओत्ति विलीणसंसारा ॥१॥" स विनयः सर्वगुणानां मूलं वर्तते । यतः सूत्रम्-"विणओ सासणे मूलं विणीओ संजओ भवे । विणयाओ विष्पमुक्कस्स को धम्मो की तो ॥१॥" कतमानाम् ? इत्याहसज्ज्ञानदर्शनादीनाम् । उक्तं च-“विणया नाणं नाणा उदसणं दसणाहि चरणं तु । चरणाहिंतो मोक्खो मोक्खे सोक्खं अणाबाई. ॥१॥" ततः किम् ? इत्याह-'चकारस्य' पुनःशब्दार्थस्यैष योगः। 'ते' पुनर्गुणा मोक्षस्य मूलं 'सम्यग्दर्शनज्ञानचारित्राणि | मोक्षमार्गः' (त०१।१।) इति वचनात् । 'तेन' हेतुना विनीतः 'इह' धर्माधिकारे 'प्रशस्तः' श्लाषितः । किल यः प्रकृत्यैव विनीतः | स तद्गुणादेव धर्ममवामोत्याराधयति च । पुष्पसालसुतफलसालबत् । इति गाथार्थः ॥ २५॥
तथाहि. मगहमंडलमंडणभूओ धणधनसमिद्धोसालिग्गामो नाम गामो। तत्थ पुष्फसालगाहावइस्स फलसालो नाम पुत्तो अहेसि । पयइभद्दओ पयइविणीओ परलोगभीरू य । तेण धम्मसत्थपाढयाओ सुयं-जो उत्तमेसु विणयं पउंजइ सो जम्मंतरे उत्तमुत्तमो होइ । तओसो ममेस जणओ उत्तमोत्ति सव्वायरेण तस्स विणए पवतो । अन्नया दिवो जणओ गामसामिस्स विणयं पउजतो । तओ एत्तोवि इमो उत्तमोत्ति जणयमापुच्छिऊण पवत्तो गामसामिमोलग्गिउं । कयाइ तेण सद्धि गओ रायगिहं । तत्थ गामाहिवं महतयस्स पणामाइकुणमाणमालोइऊण इमाओवि एस पहागोत्ति पओलग्गिओ महतयं । तपि सेणियस्स विणयपरायणमवलोइऊण सेणियमोलग्गिउमारद्धो । अन्नया | तत्थ भगवं 'वड्माणसामी समोसढो । सेणिओ सबलवाहणो वैदिउं निग्गओ । तओ फलसालो भगवतं समोसरणलच्छीए समाइच्छियं
१ “वद्धमाण" इत्यपि ॥