________________
ष्टान्त et धर्मनन्दः । तत्रायं संप्रदायः
नासिके नयरे नंदा मिहाणा दुबे वणिया परिवसिंसु । तेसिमेगो सावगो सुद्धवबहारी, तस्स लोगे धम्मनंदोत्ति नामं पसिद्धं । इयं पुण लोभदोसेण कूडतुलाईहिं ववहरह, तेण लोभनंदोत्ति पसिद्धो । अभया तत्थ रायतलायं स्वयंतेहिं ओड्डेहिं निहाणं पावियं । तत्थ य केवला सुवन्नकुसा चिति । ते य सव्वओ कदमेण लित्तत्ति, तेहिं लोहकुसा चैव कप्पिया । नीया दो धम्मनंदहट्टे भणियं च -- सेडि ! एयाणं लोहकुसाणं तेल्लाइयं देहि । अइभाराओ सुवनमेयंति विनायं सेट्टिणा । अहिगरणभयाओ न साहियं, तेसिं भणियं च न मम एहि ओयणंति । तओ ते गया लोभनंदावणे । तं चैव भणिऊण समप्पिया कुसा लोहनंदस्स । तेणावि परिनाया चिंतियं च - सुदरमेयं जं सुवन्न लोहमोल्लेण लब्भह, ता देमि एएहिं दुगुणं मोल्लं जेण अन्नेबि आणिति । तं चैव काऊण भणिया ते - मंम लोहेण पयणत्ति जड़ संति अनेवि एयमोल्लेण आनेयव्वा । तओ ते दिो दिणे दो दो आणिति । जाव गहिया सेट्ठिणाणेगे | नवरमगुढचित्तयाए पुताणांचे परमत्थं न.. साहेइ । तओ ते अहिए दिजमाणे ल्हत्थोसित्ति खिसंति, तहावि सम्भाव नाइक्ख, हट्टं च खणमवि न मुंचइ । अन्नया पञ्चासन्नगामे मित्तेण विवाहे निमंतिओ अणिच्छंतोवि बला निजंतो पुत्तं भगड़ -- ते कुसे मा पडिसेहेजासि । न य सम्भावं कहेइ । गए तम्मि समागयाणमोहाण पुत्तो लोहमोल्लं देह । तेवि सेट्ठिमणियं देहित्ति पुणो, पुणो झिति । ताहे ववहारवावडयाए संकोवेण तेण पक्खित्ता ते तेर्सि संमुहं । पासाणपडिघाएण पणट्टो तेसि गोब्बरो । पथडीभूयं सुवनं । दिट्टं दंडवासिएहिं । नीया ओड्डा रायसमीवं । पुच्छिएहिं कहिओ रनो सम्भावो । भणिया रन्ना--कस्स कस्स दिन्नत्ति । तेहिं वृत्तं -- धम्मनंदस्स दरिसिया न तेण गहिया । अओ एयस्स चैव एत्तियमिता दिनत्ति । तओ महाचोरोति कुविएण राहणा