________________
धर्मरत्रप्रकरणम्
स्वोपनवृत्तियुक्तम्
॥ ३७॥
| समाणत्तेहिं दंडवासिएहिं गहियाणि सयलमाणुसाणि । उक्कड़ियं घरसारं । एत्यंतरे पुत्तो कुसे न गिहिस्सइति अवसेरीए मित्तमपुच्छिय तुरियमागओ लोहनंदो । दिवगिहवइयरो महापच्छायावानलसंतत्तो सट्टो नियपायाण, किर एएहिं अहं गामतरं पाविओत्ति । तओ कुहाडेण दोवि पाए ताडिऊण पाविओ पंचत्तमेसो । धम्मनंदोवि पुच्छिओ पत्थिवेण-कीस तए कुसा न गहिया? । सोभणइजओ गहिएहिं दोहं वयाणं भंगो भवइ, चोरिकविरईए परिग्गहपरिमाणस्स य । न य एएसिं सम्भावो सिट्टो अहिगरणभयाओत्ति । अहो ! सच्चं धम्मनंदोसित्ति भणतेण पूइऊण विसजिओ रमा । एरिसो उजुववहारि भावसावओ इहपरलोए कल्लाणभायण होइत्ति ॥
। उक्तं चतुर्थ भावश्रावकलक्षणम् । अधुना पश्चममाहहै| सेवाए कारणेण य संपायणभाओ गुरुजणस्स | सुस्सूसणं कुणंतो गुरुसुस्सूसो हवइ पउहा ॥४९॥
_ 'सेवया' पर्युपासनेन १ 'कारणेन' अन्यजनप्रवर्त्तनेन २ 'संपादन' गुरोरौषधादीनां प्रदान ३ 'भावः' चेतोबहुमानः ४ तावा| श्रित्य संपादनभावतः 'गुरुजनस्य' आराध्यवर्गस्य । इह यद्यपि गुरखो मातापित्रादयोऽपि भवन्ति, तथापि धर्मप्रस्तावादिहाचार्यादय एव प्रस्तुता इति तान्येवोद्दिश्य गुरुशुश्रूषो व्याख्येयः । गुरुलक्षणं चेदम्-"धर्मज्ञो धर्मकर्ता च सदा धर्मप्रवर्तकः । सत्वेभ्यो धर्मशास्त्राणां देशको गुरुरुच्यते ॥१॥" तथा-"पडिरूवो तेयस्सी जुगप्पहाणागमो महरवको । गंभीरो धीमंतो उवएसपरो य आयरिओ ॥१॥ अपरिस्सावी सोमो संगहसीलो अभिग्गइमईओ। 'अविकत्थणो अचवलो पसनाहियो गुरू होइ ।। २॥" तथा-"संविग्गो १ मज्झत्यो २ सतो ३ मउओ ४ रिऊ ५ सुसंतुट्ठो ६ गीयत्थो ७ कडजोगी ८ भावन्नू ९ लद्धिसंपनी १०
१ 'अविकंथणो" इत्यपि ॥
॥३७॥