________________
***
****
॥१॥ देसणिओ ११ आदेओ १२ मइमं १३ विभाणिओ १४ निस्य १५ वाई १६ । नेमित्ती १७ ओयंसी १८ उवयारी १९ | धारणाबलिओ २० ॥२॥ बहुदिह्यो २१ नयनिउणो २२ पियंवत्रओ २३ सुस्सरो २४ तवे निरओ २५ । सुसरीरो २६ सुप्पइभी २७ चाई २८ आणंदओ २९ चोक्खो ३० ॥३॥ गंमीरी ३१ अणुयत्ती ३२ पडिवनयपालगो ३३ थिरो ३४ धीरो ३५ । उचियनू ३६ सूरीणं छत्तीसगुणा 'मुयक्खाया ॥ ४ ॥" इत्याद्यागमवर्णितगुणो गुरुजनग्रहण बहुत्वप्रतिपत्त्यर्थम् । ये केचिदेवंविधास्ते सर्वेऽपि गुरुजन इति भावः । तस्य 'शुश्रूषण' पर्युपासनं कुर्वन् गुरुशुश्रूषो भवति, स च ' चतुर्धा ' चतुष्पकारः । इति | गाथाक्षरार्थः ॥४९॥
भावार्थ सूत्रकार एवाहसेवेति कालंमि गुरुं अकुणंतो ज्झाणजोगवाघायं । सय वनवायकरणा अन्नेवि पवई तस्थ ॥ ५० ॥ | _ 'सेवते' पर्युपास्ते, 'काले' पतिक्रमश्रवणादिहेतो ''गुरु' उक्तस्वरूपम् । कथम् ? 'अकुर्वन्' ध्यान धर्मध्यानादि, योगाः प्रत्युपेक्षगाभोजनादयः, तेषां व्याघातमन्तरायम् । यतः साधूनामयमागमोपदेशः-"जोगे जोगे जिणसासणमि दुक्खक्खया पउर्जते । अनोत्रमबाहाए असवत्तो होइ कायव्वो॥ १ ॥" इत्येषा शुश्रूषा १ । तथा 'सदा वर्णवादकरणात्' नित्यं सतगुणोत्कीतनेन 'अन्यानपि प्रमादवतः 'प्रवर्तयति' प्रेरयति 'तत्र' तस्यां सेवायाम् । तद्यथा-"माणुस्समुत्तभो धम्मो गुरू नाणाइसंजुओ। सामग्गी दुल्लहा एसा जाणाहि हियमप्पणो ।। १।। एयारिसो महप्पो धमाणं दिडिगोयरमुवेइ । एयस्स सयलसुहयं पियंति
१ 'समक्खाया' इत्यपि । २ "सेवई" ।।
*
*