________________
*
धर्मरनप्रकरणम्
स्वोपनवृचियुक्तम्
॥ ३८॥
वयणामयं धन्ना ॥२॥ एयस्स महामुणिणो उपएसरसायणं अकाऊण । होही पच्छायावो चले पत्ते निहाणे व्व ॥३॥" इत्यादि । इति द्वितीयः शुश्रुषाविधिः २॥ ५० ॥
अथ तृतीयचतुर्थावाहओसहभेसजाई सो य परओ य संपणामेह । सइ बहुमन्नेइ मुरु भावं पणुवत्तए तस्स ॥५१॥
. औषधानि केवलद्रव्यरूपाणि बहिरूपयोगीनि वा, भैषज्यानि संयोगिकान्यन्त ग्यानि वा, आदिशब्दादन्यान्यपि संयमोपकारकाणि वस्तूनि स्वतः' स्वयंदानेन 'परतः' अन्यजनदापनेन च सम्यक 'प्रणामयति संपादयति गुरुभ्य इति प्रकृतत्वात् । उक्तं च-"अनं पानमथौषधं बहुविधं धर्मध्वजः कम्बलं वस्त्रं पात्रमुपाश्रयश्च विविधो दण्डादिधर्मोपधिः । शस्तं पुस्तकपीठकादि घटते धर्माय यचापरं देयं दानविचक्षणैस्तदखिलं मोक्षार्थिने भिक्षवे ॥१॥" तथा-"जो देइ ओसहाई मुणीण मणवयणकायगुत्ताणं । सो सुद्धभावविभवो भवे भवे होइ नीरोगो॥१॥" इति संपादने तृतीयः शुश्रूषाविधिः ३ । तथा सदा बहु मन्यते' मनःभीतिसारं श्लाघते 'गुरूं' उक्तस्वरूप, 'भावं चेतोवृत्ति 'चानुवर्तते' तदनुकूलं व्यवहरति, 'तस्य' गुरोः संबन्धिनम् । न तदसंमतमाचरतीति तत्त्वम् । उक्तं च-"सरुषि नतिस्तुतिवचनं तदभिमते प्रेम तद्विषि द्वेषः । दानमुपकारकीर्तनममन्त्रमूलं वशीकरणम् ॥१॥" अन्यत्राप्युक्तम्-"मिण गोणमंगुलीहिं गणेहि या दंतचक्कलाई से । इच्छति भाणिऊणं कजं तु तमेव जाणति ॥ १॥” इत्यंभावं गुरोरनुवर्तते । इति चतुर्थः शुश्रूषाविकल्पः ४ इति ॥५१॥.
१.अणुवत्तप' इत्यपि ॥...
SHARE
॥ ३८॥