________________
549
अत्र निदर्शनम् --
air at सुहत्थिरिणो कयाड़ विहारकप्पेण विहरिंसु । तत्थ य तया महादुभिक्खं वट्टह, अओ भिक्खरा भिक्ख न लहंति । लहंति य पजतं ईसरविहेसु साहुणो । अनया एगो चकयरो ईसरगिहेसु सव्वायरेण पडिलामिज्जते दट्ठूण तेर्सि निय ताणमग्गओ गंतॄण पायवडिओ पत्थिउं पवतो । महापुनवंता तुम्भे सव्वं सव्वत्थ लभह, ता देहि मे दीणरस किंचिमत्तं । साहि पडिवुतं -- अम्ह दाउँ न कप्पड़, गुरुणो चेत्र जाणंति । तओ सो तेहिं चैव सद्धिं गओ गुरुसमीवं तहेव मग्गिया । इओ गुरूहिं भणिओ - भद्द ! जड़ पव्वयाहि ता जमिच्छसि तं देमो, गिहत्थाणं न दिजइत्ति । पडिवा तेण गुणदंसणाओ पव्वाविओ । भोयाविओ निमहुराई जहिच्छं । परितुट्टो एसो । अहो ! सुंदरो धम्मो । उत्तमचरिया सव्वसत्सवच्छला कारुणिया महाणुभावा य गुरुणो, जे मम निब्भग्गसिरोमणिणोवि एवमुवयरंति । एवं सुहपरिणामो अव्यत्तसामाइयसंजमो मज्झरत्तसमए विसूयादोसेण पाविओ पंचतं । तओ कत्थ उपवनोत्ति । अस्थि पाटलिपुत्ते चंदगुप्तपुत्तस्स बिंदुसारस्स पुत्तो असोगसिरिराया । तस्स पाणप्पिओ कुणालो नाम नंदणो । नेहाइसएण बालो चैव द्वाविओ पिउणा जुवरजे । दिना कुमारभृत्तीए उजेणी । पहदिणं च पिया निउत्तपुरिस्सेहिं पतिमाणावे, पसाए य पेसेइ । अन्नया कलाग्गहणस्स जोगोत्ति लिहिओ रना महंताण लेहो— 'अधीयतां कुमारः' इत्यादि । न उचाइति अकाइयं चैव तं मोतूण सरीरकज्जे उडिओ राया । एत्थंतरे कुमारमा सबत्तीए किमेत्थ लिहियं (ति) कोउगेण वाइओ लेहो । तओ मच्छरदोसेण नहसुत्तीए नयणकजलेणायारस्स उवरिं बिंदु दाऊण झत्ति गया अन्नओ एसा । रत्नावि अवाइओ चेव काइओ लेहो पेसिओ कुमारस्स । तेणावि वाइऊण भणिया महंतया करेह रायाएसं, अंधीकरेह मं तुरियंति । तेहिं भणियं - नेवं