________________
+
5+++
न य हुंति पुणो परभवेवि ॥ २॥" एवं पबंधदेसगाए पडिबुद्धा दोवि समणोवासगा जाया । विसेसओ बडुगो दढधम्मयाए भाव| णासारं रोगमहियासेइ, सावजं तिगिच्छंपि न कारवेइ । अन्नया दधम्मोत्ति पसंसिओ देविदेण । तमसद्दहंता वेज्जरूवेण समागया
दुवे देवा भणिउं पवत्ता-अम्हे एवं बडुयं पनवेमो, जइ अम्हेहिं भणियं किरियं करेइ । सयणेहिं भणियं-केरिसो सा किरिया ? पुवण्हे महुअवलेहो, पच्छिमण्हे जुन्नासवपाणं, भोयणं निसाए, समक्खणं कूर, जलयराइतिविहमंसमोसहेहिं सद्धि भोत्तवति । | पडिभणियं बडुएण-एएसिमेगंपि न करेमि, वयभंगभयाओ। विजेहिं भणियं-सरीरं धम्मसाहणं' जेण वा तेण वा पओगेण तं पउणिजइ, वयभंगोवि पच्छित्ताणुचरणेण सुज्झइ चेव, इचाइविचित्तजुत्तीहि भणिओ सयणेहि रन्नावि । जाहे न पडिवजइ ताहे तुद्वेहिं पयडीहोऊण पसंसिओ देवेहि, नीरोगसरीरो कओ। आणंदिओ सयणवग्गो, सेसलोगो य । अहो ! धम्ममाहप्पंति पडिबुद्धा| णेगे पाणिणो । तप्पभिई च आरोगदिओ से नाम जायं । संखेवो भणियमारोग्गदियचरियं । विशेषतः पृथ्वीचन्द्रचरितादवसे यम् ॥ एवमातङ्कसङ्गेपि स्थिरचित्तः श्रावकः स्यादिति ४ । तथा कामदेवचरितं प्रसिद्धमेवेति न भण्यते ।
उक्तः कृतव्रतकर्मा १ । अथ शीलवन्तमभिधित्सुराह| आययणं खु निसेवइ वजइ परगेहपविसणमकज्जे | निच्चमणुब्भडवेसो न भणइ सवियावयणाई ॥३७॥ |
परिहरइ बालेकोलं साहइ कजाई महुरनोईए । इय छव्विहसोलजुओ विन्नेओ सीलवंतोत्थ ॥३८॥ ___'आयतनं धार्मिकजनमीलनस्थानम् । उक्तं च-"जत्थ साहम्मिया बहवे सीलवंता बहुस्सुया । चरित्तायारसंपन्ना आययणं | तं वियाणाहि ॥१॥" 'खुः' अवधारणे, प्रतिपक्षपतिषेधार्थः। ततश्चायतनमेव निषेवते भावश्रावको, नानायतनमिति योगः।
RKAR**