________________
धर्मरत्रप्रकरणम्
स्वोपज्ञ| वृत्तियुक्तम्
॥२९॥
गुरुमूले प्रतिपन्नमूलगुणस्य साधोरिव श्रावकस्यापि तद्विरहे स्थापनागुरुरुपदिष्टः। तथा चाह-"गुरुविरहम्मि य ठवणा भणिया समयंमि पुव्वसूरीहिं । आउट्टिदप्पविरओ अपमाओ चेव कप्पम्मि ॥१॥" न चैकान्तेनासंयुक्तस्यासतो वा विरहसंभव इति, तस्माद व्यवहारनयमाश्रित्योच्यते--कालोचितक्रियावतो गीतार्थस्य निःस्पृहमतेः सर्वसववत्सलस्य गुरोरन्तिके गृही महाबतानामिवाणुव्रतानां ग्रहणं करोति न स्थापनागुरोरिति स्थितम् । तत्पुनः 'इत्वरं चातुर्मासादिप्रमितं 'इतरं' यावत्कथिकं वा कालं यावत् 'अर्थ' परिज्ञानादनन्तरं 'तानि' इति प्रस्तुतव्रतानि, इति तृतीयं व्रतकर्म ३ । 'आसेवते' सम्यक् परिपालयति 'स्थिरभावः' निष्पकम्पमनाः । आतङ्गो रोगः, उपसगों दिव्याधुपद्रवः, तयोः सङ्गेऽपि संपर्केपि सति । तत्रातकसले आरोग्यद्विजवत् , उपसर्गसङ्गे कामदेवश्रावकवत् । इति गाथार्थः ॥ ३६॥ .
. आरोग्यद्विजचरितमिदम्___उजेणीए नयरीए देवगुत्तस्स माहणस्स नंदाए मारियाए पुत्तो अहेसि । सो पुण कुओवि पुव्वदुक्याओ रोगेहिं न मुंचइत्ति अकयनामो रोगो चेव जणे पसिद्धो । अन्नया ईसरनामोऽणगारो मिक्खंतो तेसिं गिहमणुपत्तो । तओ माहणेण दारयं पाएसु पाडिऊण विनत्तो-भयवं ! तुब्भे सव्वं जाणह ता कारुन्नमवलंबिय कहेहि एयस्स रोगोवसमोवायं । साहुणा भणियं-'समुयाणतेहिं कहा कीरइ । तओ तेहिं मज्झण्हसमए उजाणं गंतूण बंदिओ पुच्छिओ य । साहुणा भण्णइ-"पावाउ होइ दुक्खं तं पुण धम्मेण नासई नियमा । जलणपलितं गेहं विज्झाइ जओ जलोहेण ॥१॥ धम्मेण सुचिन्मेण सिग्धं नासंति सयलदुक्खाई । एयारिसाई नियमा
१ भिक्षाभ्रमद्भिः॥
***
*
*
॥ २९॥
***