________________
१
जिणवयणपसिद्धहेउदिटुंतिजुत्तीहिं तेण मुद्दियमुहा चेव कया। जहा तब्भणियं नमहा काउमिच्छति । नवरमेगो सेट्टिपुत्तो न पडिबुज्झइ । सो दुहियजीवधाए धम्म मन्नइ, तेसि सुगइगमणकारणत्तेण । तहा अप्पमाओ धम्ममूलंति जिणोवएस सिरवेयणोवसमे तक्खगनागमत्थयमणिजलोवएसतुल्लं मन्नइ । जओ पवणायधयवडम्गचंचलं चित्तमेगस्थ धारिउँ न तीरइ । दुन्निवाराई सएमु सएसु विसएमु धाविराई इंदियाई । सो एवं वायालयाए धम्माभिमुहेवि लोगे मोहितो निसामिओ नराहिवेण । तओ तदुवसामणत्थं जक्खाभिहाणो छत्तो निउत्तो । सिक्खविओ य जहाजोग्गं । समप्पियं महग्यमाणिकालंकियमाहरणं । एयं पच्छन्नं तस्स स्यणकरंडियाए पक्खिविऊण मम निवेएहित्ति । तेणावि ज ते मयं तम्ममावि सम्मयंति बेतेण कया तेण सम मेत्ती । अवसरे पक्वित्तं तमाभरणं रयणकरंडियामज्झे । ताहे राइणा उग्धोसावियं पडहगेण–'जइ केणावि रायाहरणं पडियमुवलद्धं कीयं वा कुओवि सो संपइ समप्पंतो निरवराहो रायपसायं च लहइ, पच्छा नाए सारिरो दंडो भविस्सई ति तिमि वारा उग्घोसाविऊण पउरेहि सर्द्धि निउत्ता नियपुरिसा गेहुल्लोडाए गवसंतेहि दिटुं तमाभरणं । पुच्छिओ सेट्टिपुत्तो कुतो ते एयं ?। भणइ न याणामि, न मग संतियमेयं । तो खाई कस्स संतिय ? । सो भणइ न याणामि । अरे ! कह न याणासित्ति बेंतेहिं गहिओ रायभडेहिं । नीओ रायसयासमेसो । तेणावि वज्झो समाणत्तो । पञ्चक्खचोरोत्ति न कोई तं मोयावेइ । तओ गयजीवियासेण दीणविमणेण पलोइयमाणेण जक्खवयणं भणियं च-मित्त ! विनवेहि देवं । देवावेहि दुक्करेणावि दंडेण पाणभिक्वं । जक्खेणावि विनत्तो राया-देव ! ममेस मित्तो ता कीरउ पसायं 'एयजीवियरक्खाए । निरूविजउ अन्नो कोइ दंडो। राइणा भणियं-मारिया पाणिणो
१ 'एयजीवियरक्ला' इत्यपि । ।