________________
धर्मरत्नप्रकरणम् ॥ ४१ ॥
धार्थः ॥ ५३ ॥ तथा भावो नैश्वयिकः परिणामः । तत्र कौशलमिदम् - 'वहति ' धत्ते सदा 'पक्षपातं ' बहुमानं ' विधिसारे ' विधानप्रधाने 'सर्वधर्मानुष्ठाने ' देवगुरुवन्दनदानधर्मादौ । किमुक्तं भवतीति विधिकारिणमन्यं बहु मन्यते, स्वयं च यथाशक्ति विधिपूर्वकं प्रवर्त्तते । सामर्थ्याभावेऽपि विध्याराधनमनोरथान् न मुश्चति । एवमप्यसावाराधक एव स्यात् । निश्चयनयमतमिदम् । उक्तं चागमे – “ परमरहस्समिसीणं समत्तगणिपिडगझरियसाराणं । परिणामियं पमाणं निच्छयमबलंबमाणाणं ॥ १ ॥ तम्हा भावो सुद्धा सव्वपयत्तेण हंदि परलोए । कायव्त्रो बुद्धिमया आणावगजोगओ निचं ॥ २ ॥ " इत्थं कुर्वन् भावे कुशलो भवति ५ । तथा देशः सुस्थितदुः स्थितादिः, अद्धा कालः, सुभिक्षदुर्भिक्षादिः । आदिशब्दाद् द्रव्यं सुलभदुर्लभादिः, भावश्व हृष्टग्लानादिः परिगृह्यते । तेषामनुरूपं जानाति गीतार्थव्यवहारं यो यत्र देशे, काले, भावे वा वर्त्तमानैर्गीतार्थैरुत्सर्गापवादवे दिभिर्गुरुलाघवपरिज्ञाननिपुणैराचरितो व्यवहारः तं न दूषयतीति भावः । तथा च सूत्रम् - " असढेण समाइन्नं जं कत्थड़ केणई असावज्जं । न निवारियमन्ने ह बहुमणुमयमेयमायरियं ॥ १ ॥ एवंविधव्यवहारे कौशलं पष्ठं कौशलं भवति ६ । एतचोपलक्षणं जीवपुद्गलादिषु सूक्ष्मभावेषु सर्वेष्वपि यः कुशलः स प्रवचनकुशलः । तथाविधराजश्रावकवत् ॥ ५४ ॥
तद्वृत्तान्तश्चायम् —
yeपुरे नयरे पउमसेहरो गया । बालभावाओ साहुपज्जुवासगोवज्जियजीवाश्वत्थुपरिन्नाणो पवयणपभावणापहाणो परमसावओ अहेसि । सो पुण सयलसत्त वच्छलयाए सव्वलोयस्स जिणधम्ममाइक्खड, वन्नेइ जीवदयागुणे, परूवेई साहुधम्मं, पसंसेड़ साहूणमप्पमत्तयं, कहेड अप्पमायाओ मोक्खसोक्खसंपर्यं । एवं च तेण नियरज्जे पवत्तिओ पाएण लोगो जिणधम्मे । जेवि य परप्पवाणो- तेवि
स्वोपज्ञवृतियुक्तम्
॥ ४१ ॥