________________
धर्मरनप्रकरणम्
स्वोपक्षवृत्तियुक्तम्
॥४२॥
सुगई गच्छति, ताकि मित्सस्स मुगई नेच्छसि ? जक्खेण भणियं-अलं सुगईए, जीवंतो नरो भद्दाणि पेच्छइ । रमा वुत्त-तो मुंचामि, जइ मम चलणंतियाओ तेल्लपुनपत्ति घेत्तुं बिंदुमवि 'अपडतो सयलनयरतियचउक्चञ्चररच्छासु परिभमिऊण मम पुरओ ठवेइ । तपि य जीवियत्थिणा पडिवन्न सेद्विसुएण । राइणावि निरूवियाई सव्वनयरे नाणाविहकोऊहलकोलाहलाउलाहिं पए पए पेच्छणयाई । सो किर तेसु विसेसरसिओ, तहावि रायनिउत्तपत्तिपरिगओ भेसिजंतोवि तेहिं जीवियलोहेण पत्तिमेत्तनिहित्तनेत्तचित्तो सव्वत्थ भमिऊण गओ रायसमीवं । पुरओ मोत्तूण पति निवडिओ चलणेसु । भणिओ रमा-सेट्टिपुत्त ! अश्चतचंचलाई मणलोयणाई, ता कह तुमे अइवल्लहेसु पेच्छणाइसु जं ताई निरुद्वाई । तेण भणिय-सामि! मरणभीएण । रायाह--जह तुमे एगमरणभीएण एवमष्पमाओ. सेविओ, ता कहमणतजम्ममरणभीया साहुणोते न सेवति । एयमायभिऊण पडिबुदी सेद्विपुत्तो, जाओ पहाणसमणोवासओ। एवमणेगे पाणिणो तेण पत्थिवेण जिणधम्म पवरिया । एरिसो पवयणकुसलो भावसावओ होइत्ति । ...
- अथ प्रकृतमुपसंहरबाहएसो पवयणकुसलो छन्भेओ मुणिवरेहि निहिट्ठो। किरियागयाई छ चिय लिंगाई भावसङ्कस्स ॥५५॥
'एषः' उक्तस्वरूपः प्रवचनकुशलः पड़भेदो व्यक्त एव 'मुनिवरः' पूर्वाचायः निर्दिष्टः । ततश्चावसितं श्रावकलिङ्ग षट्कप्रकरणमित्येतद्दर्शयन्नाह-क्रियागतानि क्रियोपलक्षणानि । चियशब्दस्यावधारणार्थत्वात् षडेच 'लिङ्गानि ' लक्षणानि अग्नेधूमवत् ।' 'भावश्राद्धस्य ' यथार्थाभिधानथाक्कस्य । इति गाथार्थः ।। ५५ ॥
१ 'अच्छतो' इत्यपि ॥
॥ ४२ ॥