________________
ननु किमन्यान्यपि लिङ्गानि सन्ति येनैवमुच्यते क्रियागतानि ? सत्यं, सन्त्येव । यत आहभावगयाइं सतरस मुणिणो एयस्स बिति लिंगाई। जाणिजिणमयसारा पुठवायरिया जओ आहु ॥५६॥
भावगतानि' भावविषयाणि सप्तदश 'मुनयः' सूरयः ‘एतस्य' प्रकृतश्रावकस्य 'ब्रुवते ' प्रतिपादयन्ति 'लिङ्गानि | चिह्नानि 'ज्ञातजिनमतसाराः '' इति व्यक्तम् । पूर्वाचार्याः' 'चिरन्तनसूरयो 'यतो' यस्मात् 'आहुः' ब्रुवन्ति । इत्यनेन स्वमनीपिकापरिहारमाह ॥५६॥
. किं तदाहुः ? इत्याहइथिदियेत्थसंसारविसयआरंभगेहँदंसगओ। गेडरिगाइपवाहे पुरस्सरं आगमपवित्तो ॥ ५७ ॥ दाणाइ जहासती पैवत्तणं विहिररत्तट्टे य । मज्झत्थमेसंबद्धे परत्थकामोवभोगी य ॥५८ ॥ वेसा इव गिहवासं पालइ सत्तरसपयनिबद्धं ताभावगय भावसावगलक्खणमेयं समासेण ॥ ५९॥
आसां पूर्वमुनिप्रणीतगाथानां व्याख्या-खी चेन्द्रियाणि चार्थश्चेत्यादि द्वन्द्वः। ततः स्त्रीन्द्रियार्थसंसारविषयारम्भगेहदर्शनानि, तेष्वित्याद्यादेराकृतिगणत्वात्तसि कृते 'स्त्रीन्द्रियार्थसंसारविषयारम्भगेहदर्शनतः' इति भवति । ततश्चैतेषु विषयभूतेषु 'भावगत भावभावकलक्षणं' भवतीति तृतीयगाथायां संबन्धः । तथा गडरिकादिप्रवाहविषये । तथा ' पुरस्सरमागमप्रवृत्तिः' इति प्राकृतत्वाच्छन्दोभङ्गभयाच पूर्वापरनिपातः । ततश्चागमपुरस्सरं प्रवृत्तिवर्तनं धर्मकार्येष्विति गम्यते, प्रकृतं लिङ्गमिति । तथा 'दानादि यथाशक्ति प्रवत्तनम् ' इति स्पष्टम् । प्राकृतत्वाद्दीर्घत्वं भावगत लिङ्गमिति । तथा 'विहीकः' धर्मानुष्ठानं कुर्वन लजति । तथा
"बी चेन्द्रियामारविषयारम्भमेहदाहविषये । तथा लिङ्गमिति । लजति । त