________________
'इतिः' उपप्रदर्शने । पूर्वोपदर्शितसप्तसंख्यलक्षणधरो भवति ' चारित्री' भावसाधुः । 'तओ' इति स कः ? चशब्दोऽवधारणे । स एव, नान्यः कल्यागपरंपरा सुदेवत्वसुमनुजत्वादिरूपा, तस्या लाभः प्राप्तिः, तद्योगात्तत्संबन्धत्वात् 'लभते' अवाप्नोति 'शिवसौख्यं' सिद्धिशर्म । इति गाथार्थः॥ १३९ ।।
उक्तं श्रावकसाधुसंबन्धमेदाद्विधा धर्मरत्नम् , इदानीं कः कीदृगिदं कत्तुं शक्नोति ? इत्येतदाहदुविहंपि धम्मरयणं तरह नरोघेत्तमविगलं सो उ। जस्सेगवीसगुणरयणसंपया सुत्थिया अस्थि ॥१४०॥ ___'द्विविधं' द्विप्रकारं, न पुनरेकतरमेवेत्यपेरर्थः। 'तरति' इत्यनेकार्थत्वाद्धातूनां शक्नोति नरः' इति जातिनिर्देशान्नरजातीयो जन्तुः, न पुनः पुमानेवेति, ग्रहीतुं' उपादातुं अविकलं ( संपूर्ण ) स एव, तुशब्दस्यावधारणार्थत्वात् । यः कथंभूतः ? | इत्याह-यस्याप्येकविंशतिगुणरत्नसंपदादिप्रतिपादिता विशेषणविभतिः 'सुस्थिता' कुबोधाद्यदपितत्वानिरुपद्रवा 'अस्ति' विद्यत इति । ननु पूर्वमुक्तमेवेकविंशतिगुणसमृद्धी योग्यो धर्मरत्नस्येति, तत्कि पुनरिदमुच्यते ? सत्यं, पूर्व योग्यतामात्रमुक्तं, यथा बालत्वेऽपि वर्तमानो राजपुत्रो राज्याई उच्यते, संप्रति करणशक्तिरप्यस्याभिधीयते-यथा प्रौढीभूतो राजपुत्रः कर्तुं शक्नोत्येतावद्राज्यम् ।
-यस्याप्येकविंशतिगुणरत्नसंपदामाया धमनस्येति, तत्कि पुनरिदमुच्यते
तो राजपुत्रः कर्तुं शक्नोत्येता
इति गाथाथानो राजपुत्रो मतगुणसमृद्धी योनपादिता विशेषकले ( संपूर्ण ),
त, संप्रति करणयात, तत्किं पुननिस्ता' कुवोधाद्यदायत्वात् । यः
एवं च स्थिते विशेषतः पूर्वाचार्याणां लायामाहता सुट्टइमं भणियं पुवायरिएहि परहियरएहि । इगवीसगुणोवेओ जोगो सह धम्मरयणस्स ॥१४१॥
यत एभिर्गुणयुक्तो धर्म कर्तुं शक्नोति । ततः 'मुष्टु' शोभनमिदं 'भणितं' उक्तं ' पूर्वाचार्यः' अतीतमरिभिः 'परहितरतेः'