________________
प्रकरणम्
वृतियुक्तम्
A-AR.COCCCCCCC
गओ य नरपपुटवीए। अहो ! कूडसाखेजमणेण राया कारिओति सिसिओ पथ्ययओं लोएण निदाडिओ नयरीओ। सञ्चवाइति पूयो नारओ। पत्तो नियट्ठाणं । कहाणगसेसं गंयंतराओ नेयं । एत्य नारएण सुहुमबुदिणा छगलो न बहिओ। इतरेण खुद्दबुदिणा पहिलो। अओ चेव नारओ सपरोवयारी संवुत्तो । इयरो पुण सपराणत्थहेउत्ति उवणओ॥ __ अथ रूपबन्तं स्वरूपतः फलतश्च निरूपयवाहसंपुन्नंगोवंगो पंचिंदियसुंदरो सुसंघयणो । होइ पभावणहेऊ खमो य तह रूववं धम्मे ॥ ९॥
संपूर्णान्यन्यूनान्यङ्गानि शिरःप्रभृतीन्युपाङ्गानि चाङ्गल्यादीनि यस्य स 'संपूर्णाङ्गोपाङ्गः'। उक्तं च-"सीसमुरोयरपिट्ठी दो बार उरुगा य अहूँगा । अंगुलिमाइउवंगा अंगोवंगाणि सेसाणि ॥१॥" स पुनरव्यगिताङ्ग इति हृदयम् । तथा 'पञ्चेन्द्रियसुन्दरः' प्राकृतत्वाद्विशेषणस्य परनिपातः। कागकेकरबधिरमकत्वादिविकल इत्यर्थः। 'सुसंघयणो' इति शोभनं संहननं शरीरसामर्थ्य यस्य । न पुनराद्यमेव संहननान्तरेऽपि धर्मप्राप्तः। “सब्बेसुवि संठाणेसु लहइ एमेव सव्वसंघयणे" इति वचनात् । स सुसंहननस्तपःसंयमानुष्ठानसामोपेत इति भावः । एवंविधस्य धर्मप्रतिपत्तौ फलमाह-'भवति' संपद्यते 'प्रभावनाहेतुः' तीर्थोन्नतिकारणं, वैरस्वामिवत् । तथा हि-"स्वाइसयसमग्गो वइररिसी जत्थ जत्थ संचरइ । पावइ तहिं तर्हि चिय जिणधम्मो उन्नई परमं ॥१॥ जम्मंतरकयमुकया रागेण मुणिमि वइरसामिम्मि । पत्ता गिहवइध्या चरणं हरणं दुहसयाणं ॥२॥" आगमेऽप्युक्तम्-“धम्मोदएण रूवं करें ति रूबंसिणोवि जइ धम्मं । गब्भवओ य सुरूवो पसंसिमो तेण रूवंति ॥१॥" ननु नन्दिषेणहरिकेशबलादीनां कुरूपाणामपि धर्मसिद्धिः श्रूयते, अतः कथं रूपवानेव धर्मेऽधिक्रियते ? इति, सत्यम् , इह द्विधा रूपं सामान्यं अतिशायि च । सामान्यं संपूर्णाङ्गत्वादि, तन
बरसामिम्मि । पत्ता मिण स्वति ॥१॥" ननु
नाच । सामान्यं संपूर्णाङ्गत्वा"
॥
६
॥