________________
अरे ! ममाओवि तुम पंडिओसि ?। उवज्झाएण तुह तत्तमाइक्वियं ?। किंच जो एत्थ अलियवाइ तस्स जीहाच्छेओदंडो। एत्थ सच्चवाइ राया पमाणं । नारएण भणियमेवं होउ । विनायवुत्तताए भणिओ जणणीए पव्वओ य । पुत्त ! नेहवसेण नारओ तुह समीवमागओ ता तेण समं न कलहिजइ । सो:भगइ अंब ! न कलहेमि किं तु छत्तमंडलीए' मज्झे एसो मम वक्खाणं दुसेइ । केरिसंति साहिओ संबन्धो । जणणीए भणियं वच्छ ! मम समक्वं चेव तुह जणएणावि एवं वक्वायं ता को दोसो नारयस्स ? । इयरो आइ अंब! जइ एवं ता गया मे जीहा, जओ रायाऽपि सच्चवाइत्ति एवं चेव भणिही । तओ सा पृत्तनेहमोहिया पुव्वपडियन्नवरं पत्थिउं पत्ता रायसमीवं । तेणावि अब्भुट्ठिऊण पणामपुव्वं पुच्छियमागमणपओयणं । तीएवि वुत्तमेगते । पुत्त ! जइ सरसि पुव्वपडिवन्न वरं जाएमि । तओ सुट्ट सरामि अंब ! करेहि मे रिणमोक्खं, वरेहि जं मे रोयइत्ति निष्ण बुत्ते साहिऊण वइयरं जंपियमिमीए । 'सव्वहा रक्खेहि भाउणो जीहंति । तओ एवंति पवुत्ते राइणा गया एसा सहाणं । धीरविओ पव्वयओ। दुइयदिणे सहरिसा चाऊवनपहाणपरिखुडा पत्ता रायसहं । कहिऊण वइयरं भगिओ राया पहागलोगेण । देव ! तुम छट्ठो लोगपालो सच्चवाइत्तगुणेण गयणंगगगओ चिट्ठसि । गुरुभाया दोहंपि एएसिं ता जमलजलगओ ब्ब तुल्लचित्तो ता जहट्ठियमेयं पयं पनवेहि । किंच-“अग्निस्तम्भं विधत्ते तुलयति हि घटे शुद्धिमेत्यम्बुपाने रक्षःसिंहाहिभूतप्रबलरिपुकृतं साध्वसं संरुणद्धि । मान्यः स्यात् सर्वलोके भवति सुगतिभाक प्रेत्य सौभाग्ययुक्तः कल्याणं सत्यवादी किमिति न लभते ? तद्विभो! ब्रूहि सत्यम् ॥१॥" एवं भणिएवि राइणा भवियव्वयावसेणं भगियं । जमेस ओझायपुत्तो कहेइ तं चेय सचंति भणियाणंतरमेव कुवियाए भवणदेवयाए ओमंथिऊण ससिलासीहासणोच्छ्रदो धरणीए वसू , उमंडलीमझे इत्यपि ॥ २. सव्वाहारराखेशि ","सव्याहार रक्खेद्रि" इत्यपि ॥.
है