________________
तदेवमतिदुर्लभां धर्माराधनक्रियां कुर्वन्न लज्जते भावश्रावको मुखैरुपहस्यमानोऽपि । ततः स्वार्थसिद्धिमवाप्रोति, दत्तपोतनैगमवत् । तद्वत्तान्तश्चायम् -
अस्थि पच्छिम मुद्दो कंपट्टिया विस्सउरी नाम नयरी | सुंदररंजिएणेव जा सा रयणायरेण अणवरयं आलिंगिज्जइ दीहरविलोलकल्लोलबाहाहिं । तीए सयलपयापियसंपायणपउणमाणसो पियंकरो नाम राया । तत्थेव कुलकमागयापरिमियविभववित्थारिविसुद्ध सिद्धी रायाइजणसम्मओ दत्तो नाम इब्भगो होत्था । सो य घरसारमुल्लभंडभरियभूरिजाणवतेहिं समुहमोगाहिऊण परकूवित्तदब्बो नियनयरीमागच्छइ । अनया य पडिकूलयाए कम्मपरिणामस्स विवनजाणवत्तो सरीरमेत्तेण पत्तो नियमंदिरं चितिउं पवतो - समुद्दे नटुं समुद्दे चैव लब्भइति जणवाओ ता पुणो समुद्दमोगाहामित्ति निच्छिऊण विकियघरवत्थाभरणाइवक्खरो संगहियमहग्घभंडो पुणोवि समारूढो जाणवत्तं । भवियब्वयावसेण नियत्तमाणस्स तंपि फुलं । समागओ गिहमंगमेत्तेण 'खुट्टो दत्तोत्ति
या सिद्धी । तहावि सो पुरिसकारं न मुंचइ, इच्छइ पुणोवि समुद्दोयरणं । न य नीवी अस्थि । पहीणपुन्नोत्ति न य से अनो कोवि देह, ताहे दढं विसनो पणट्टच्छुहनिदो उवाए मग्गमाणो झियाय । अन्नया पहायसमए सुमरियं जणयवयणं । किर परलोय - पत्थि भणियपुत्रो जणएण - पुत्त ! विचित्ताई विहिणो विलसियाई, सरयन्भविन्भमाओ संपयाओ, तओ कयाइ य असंभावणिपि संभव, ता जइ कपि विभववोच्छेओ भवइ, तओ एत्थ गेहेगदेसे 'अब्भेजं दुवाररहियं भूमिगिहमत्थि । तमज्ये तंबमयकरंडियाए तंबपट्टए जं किंचि लिहियमत्थि तमणुचिट्ठेज्जासि, तओ ते सव्वं सोहणं भविस्सइति । तओ न अन्नहावाई ताओत्ति
१" खुद्दो " इत्यपि । २ " अज्झोसं " इत्यपि ॥