________________
धर्मरत्नप्रकरणम्
स्वोपज्ञवृत्तियुक्तम्
मम चिंता मणे न फिटुइ । तहा जोहं पभाए समुडिओ सीयलरब्बाभोयणं छासीए रोट्टयं च अणुवजीवंतो पर्यपि चलिउँ न पारेमि, सो कहमुववासतिगेण न मगमि ? ता तेण वेरिणा मम माग्णन्थमेव वनिओसि, तो गच्छ जत्थ न पेच्छामित्ति बितेण तेण पक्वित्तो मणी दूरं । चलिओ छालियाओ घेत्तण अडविमम्मुहति । इयगेवि हद्वतुट्ठो पणामपुव्वं तं गिहिऊण पुण्णमनोरहो पत्थिो नियनयरं । नपभावेण समुल्लसियसवलायनो ग्यणपुंजाब दिप्पमाणो गामनगराईसु गोरविजतो पत्तो महापुरं । निविट्ठो एगत्थ हट्ट । दिट्ठी सगोवं तन्नायगण । महागिइनि गाहिापाणि पाणप्पिया ध्याए । ती मद्धि परूढपणओ सुहमासिओ किंचि कालं । अन्नया निन्यवसापहि लज्जिाइति भाविक भणिया भज्जा, दवावेहि मे नावि, जण दबावज्जणं करेमि । तीएवि निवेइयं जणयम्म । नेणावि तुट्टण दिन्नं से दीनागण लक्व । तओ कपूरागुरुचंदणाइदव्वेहि पृइऊण सत्धुत्तविहिणाभिवामिओ वासभवणेगदेसे चिंतामणी । चितिया दिणारकोडी । पाविया पहायकाले पूंजीकया । सिदी मे चितामणिति हरिसिएण भणिया भज्जा---समप्पेहि एयं तायस्स । तीएवि विम्हियाण नहेव कयं । तुष्टुं समुरकुईये । जायं जामाउयंमि बहुमाणपरं । अन्नया महया भडचडगरण गो हथिणाउरं । अभिनंदिओ जगएण, मम्माणिओ य मयणवग्गेण, पसमिओ सेमलोएण । जाओ भायणमुत्तमसुहाणंति ।। पत्थ एवमुवगओ-जहा तेण वणियसुएण चिरं पग्यिडनेण किच्छेण पाविया मणिवईपाहाडिया । तन्थवि कह कहंपि चिंतामणिरयणं आराहिएण तेण पत्ता पहाणसुहसंपया । नहा मंसारसायरे संसरंताण पाणिणं दुल्लहा मणिबईपाहाडियाममाणा मणयजाई । तत्थवि कहं कहवि पाविज्जइ अचिंतचिंतामणिसमाण जिणधम्मग्यणं । आगहिए नमि करयलमंट्टियाई सग्गमोक्यसोक्वाई । पश्चित्तं पण आभीरम्सव सासयं चेव दुहदालिहति ।।
||| ४९।।