SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ पसुवालो भणइ--एत्थ एरिसा अणेगे अत्थिता किंन गवेसेसि ?। इयरो भणइ--अहमुस्सुओ नियगामं गच्छामि, तुममेत्थ वत्थव्वओ अन्नमन्नं पाविहिसि, ता देहि ममेयंति । जाहे अपरोक्यारसीलयाए सो कहवि न देह ताहे वरमेयस्सावि एस उवयरउ, मा निष्फलो होउत्ति भावितेग साहिओ से वणिएण सब्भावो-भद्द ! एस चिंतामणी बुच्चइ, जइ ममं न देहि ता अप्पणावि एयमाराहेहि, जेण चितियचितियाई सुहाई पावेसि ।आभीरेण वुत्तं--जह सच्चमेस चिंतामणी ता चिंतियाई मए बोरकच्चराई सिग्धं देउ । इयरेण वुत्तं| न एवं चिंतिजइ, किं तु उववासतिगंतिमराहमुहे समजिओवलित्तभूमिए चंदणोवलित्तकापूरपयरश्चियपसत्थपट्टे अहयवत्थोवरि हवियपिलित्तो एस द्वाविजइ । सुरहिकुसुमेहिं 'पच्छादिजइ । तओ पणमिऊण लक्वं वा कोडि वा चिंतिजह । पहायसमए सव्वमेयस्स पुरओ पुंजीकयं पाविअइ । इमं सोऊण तुडेण आभीरेण वालियाओ छालियाओ गामाभिमुह । एयाओ विकिणिऊण कप्पूराइदव्येहि तह पुर्य करिस्सं । सबं पहियकहियं विहाणमणुट्रिस्सं । तुम पुण मम चितियं मा विफलीकरेन्जासि, जेण ते चिंतामणिनाम सच्चं होइ । एवं मणिमुल्लवंतो चलिओ गामाभिमुहमाभीरो । इयरोवि तयलाभविसनो विचितेइ, न एस निब्भग्गसेहरो एवं मणिस्यणं धारिउ तरिस्सइ, ता अणुगच्छामि पेच्छामि य किमेस करेडत्ति चितिऊण लग्गो तयणुमग्गेण | ताव य भणियमाभीरेण-- भो चिंतामणि ! दीहो मग्गो ता कहेहि किंचिवि कहाणयं, जेण सह निवड। अह तमं न जाणसि तो खाई ते अहं कहेमित्ति चिंतेण पारद्धमणेण कहाणयं । जाहे मणी हंकारपि न देह, ताहे कविरण एरिसो निदक्खिनो तुमं मम हुंकारपि न देसि, कीइसी पुण लक्खसहस्सेसु आसा? ता न होसि चिंतामणी तुम । अहवा सच्चं चिंतामणी चेवासि, जओ जप्पभिई पाविओसि तप्पभिई १ “पच्छाइज्जर " इत्यपि ॥:..
SR No.090134
Book TitleDharmaratnaprakaranam
Original Sutra AuthorShantisuri
Author
PublisherJain Granth Prakashak Sabha
Publication Year1953
Total Pages178
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, & Principle
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy