________________
धर्मरनप्रकरणम्
1187 11
विशिष्टविधिना ' समाचरन् ' सम्यगासेवमानो न लज्जति (ते) इति संबन्धः । किं विशिष्टां क्रियाम् ? इत्याह- चिन्तामणिरनमिव दुर्लभां दुरापां ' लब्ध्वा ' अवाप्य मुग्धैरर्हसितोऽपीत्यक्षरार्थः स्पष्ट एव । भावार्थः कथानकगम्यः ॥ ७१ ॥ तच्चेदम् - हरिणाउरे नयरे नागदेवो नाम सेट्टी होत्था । तस्स वसुंधरा गेहिणीजाओ जयदेवो पुत्ती । तेण दुबालसवासाणि लेहसालाए पढते सिक्खिया रयणपरिच्छा । विन्नाया सव्वरयणगुणा, तेसिं लक्खणाणि य । तओ चिंतियत्थदाणाओ चिंतामणी चेव रयणं किमोहिं सेलसयलसरिसेहिं ? । एस चैव विउसाणमुवाएओ । अहंपि सव्वायरेण एयं चैव गवेसामित्ति संपहारिऊण घराओ घरं हट्टाओ हट्टं भमंतो रयणाणि परिच्छिउं पवत्तो । जाहे सनयरे न पावइ चित्यमणि, ताहे जणयमापुच्छिऊण चलिओ नयरंतरेषु । भणिओ जणएहिं - पुत ! किमेणा वाएण ? न एस कत्थइ अत्थि, उनमा चेव एसा पंडियजणेण कया । ता दिट्ठसिट्ठट्ठववहारेण ववहरसु, जेण सुपीवरसिरीए भायणं होहि । तहावि सो चिंतामणिसत्थमणुगुणतो तस्संपत्तिसमुस्सुओ बलावि जणयाणं निग्गओ नयराओ । पत्तो पइनयरं रयणाणि गवेसिउं । तेसुवि तमपेच्छंती समारूढो पव्वयसिहरेसु । किलिस्सिओ समुद्दतीरेसु बेलाउलेसु कत्थइ अलहंतो चिंतिउं च पवत्तो । किं मने सचमेयं ? नत्थि चैव एसो । अहवा न सत्यभणियमन्नहा होइति कयनिच्छओ पुणो परिभमिउमारद्धो । अन्नया गामं गामेण मणिखाणीओ पुच्छमाणस्स सिह केणावि बुड्ढपुरिसेण- अस्थि अमुगदेसे मणिवई नाम पाहाडिगा । तत्थ जो पुनर्व॑तो सो मणिणो पावेइ । तओ पुच्छाच्छीए किच्छेग पत्तो तत्थ गवेसंतो मणिणो । मिलिओ एगस्स पसुवालस्स उवविद्वाण य गोट्ठीए । दिट्ठो तस्स हत्थे वट्टपासागो, गहिओ, परिच्छिओ, परिभाओ य जयदेवेण । चिंतामणी एसोसि हरिसिएण मग्गिओ । अजवालो न देड़ भणड़ य-- किमेइणा करिस्ससि ? | जयदेवो मगड़--हिं गओ बालस्स कीलणयं दाहामि ।
स्वोपज्ञवृत्तियुक्तम्
॥ ४८ ॥