SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ पणीयाई पवहणाई | संगहिया कम्मगरा । खणावियं पुंजीकर्य जुन्नकरीसं । अहो ! सुंदरं दत्तेण भंडं संगहियंति हसंति लोगा । अन्ने भांति-भई नरिंदसाहुस्स, जेमेरिसो वणिउत्तो विद्वत्तो। अवरे बिति--दिनो जलंजली दालिहस्स, दत्तेण एरिस - डसंगहेण । केइ समुल्लवंति - गहिल्लो ताब एस वराओ, नवरं चोज्जमेयं रायावि गहिल्लो, जमेयस्स नीवीं पयच्छद । एवमणेगहा वहसिज्जइ जणेण । घेप्पड़ ता लोट्टेहिं निवारिज्जइ कारुणिएहि, तहावि पट्टय लिहियलद्धपरमत्थो न लज्जर खत्तखणणाइवावारेण । धूलीधूसरियंगो कच्छोट्टयटइयकडियडो अप्पणा कम्मगरेहिं च करीसमुव्वह । भरए भरेइ, नामंकीए करेइ । किं बहुणा, बहूणि पवहणाणि करीसस्स भरेऊण पत्तो सो गोयमदीवं । अणुचिट्ठिऊण पट्टयाइ पडियागओ पिंडयभरिएहि भूरिजाणवतेहिं । अहो ! भंडाण स्वं परिमंडंति हसिओ लोगेहिं । उवहासबुद्धीए चेव नीओ सुकवालेहिं नवइसमीवं । पुच्छिओ रत्ना -- किं भंडमा णीयंति । तेण वृत्तं देव ! गोमयपिंडा । तओ हस्रिऊण भणिओ रन्ना - उस्सुको तुमं गच्छ, संगोवेद्दि भंडं, भवेसु सुहाण भायति । तओ महापसाओत्ति भणतो पणमिण रायाणं पडिगओ दत्तो । संमोविया पिंडया, पज्जालिया विहिणा । पत्ताई तेसु महग्घाई महारयणाई । जायं पुव्वं पिव लच्छिपडिहत्थं निगेयणंति । पुन्नवतोत्ति पसंसिओ नरिंदा इलोएणंति । एस इहलोयकज्जसिडीए दितो । परलोएवि एवं चैव भावियन्वोत्ति || तथा देहट्टिइनिबंधणधणसयणाहारगे हमाईसु । निवसइ अरत्तदुट्ठो संसारगएसु भावेसु ॥ ७२ ॥ देहस्थितिनिबन्धनानि शरीरोपष्टम्भकारणानि वानि धनस्वजनाहारगेहानि सुप्रतीतानि, तान्यादिर्येषां क्षेत्रकलत्र वस्त्रशस्त्रयान
SR No.090134
Book TitleDharmaratnaprakaranam
Original Sutra AuthorShantisuri
Author
PublisherJain Granth Prakashak Sabha
Publication Year1953
Total Pages178
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, & Principle
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy