________________
धर्मरत्र
प्रकरणम्
स्वोपज्ञवृत्तियुक्तम्
प्रवर्तत इति योगः। ततः 'खलुः' अवधारणे धर्माहः एव 'पापभीरुर्भवतीति । अयमिह भावार्थ:-यः पापकर्मचिकीर्षाभावे युक्तायुक्तमालोचयति, स धर्मोचित इति । उक्तं च-“अणुरायरहसपरिपिल्लियंमि चलियंमि इंदियग्गामे । ते धन्ना जाणमई जुत्ताजुत्तं वियारेइ ॥१॥" स हि किल-"वहमारणअब्भक्खाणदाणपरधणविलोयणाईणं । सम्बजहनो उदओ दसगुणिओ एकसिकयाणं ॥१॥” इत्यादिपापफलानि श्रुत्वा सुतरां दुर्गतिहेतून परित्यजति सुलसवत् ॥ १३ ॥
तथा हि तचरितमिदम्
रायगिहे नगरे कालसूयरिओ नाम मूणाजीवी अहेसि । सो य किर अभव्यो दिणे दिणे पंच पंच महिससए 'वावाइयवं । तओ | सत्तमपुढवीओवि अब्भहियं पावमज्जियंति । गहिओ चरमकाले महारोगायंकेण । धाउविवजया पंचवि इंदियत्थे विवरीए वेएइ। सुरहिसिसिरं विलेवणमसुइउसिणं कद्दमंति मन्नइ । एवं भोयणपाणतूलिमाइसु विभासा। तस्स सुलसो पुत्तो सव्वायरेण पडियारं करावेइ । जाहे सो रई न लहइ, ताहे सुलसो अभयकुमारं मित्तं पुच्छइ । सो भणइ-भद्द ! जीवघायाओ इमेण घोरं पावकम्ममुवन्जियं, तमिह लोए चेवोइन्न । तो ठवेहि एवं कंटकसेजाए । विलिंपेहि असुइणा । पेजहि खारतोरविगंधिनीराई, जेण रई पाउणत्ति । सुलसेणावि तहाकएण पत्तपरिओसो कंचि कालं जीविऊण कालगओ गओ सत्तमपुढविं सोयरिओ । ठविओ सयणेहिं सुलसो तस्स पए भणियो य कुणसु जणयववसायं । सोवि जणयाणुभूयं संभरमाणो न तरामि पावफलाणि सोढुं ति पंतो नेच्छइ । इयरे भणंति–पावं | विभागे काऊण गिव्हिस्सामो । तओ तेसि बोहणत्थं सुलसेण ताडिओ तिण्हकुहाडेण नियं नियपाओ। आरसंतेण य भणिया बंधवाः, |
१ 'पाप' इति न कचित् । २ व्यापादितवान् ।