________________
अथ पश्चमो गुणोऽङ्करस्त क्रूरस्वरूपप्रतिपादनद्वारेणाहकूरो किलिलुभावो सम्मं धम्मं न साहिउं तरइ । इय सो न एत्थ जोगो जोगो पुण होइ अक्करो॥१२॥
'क्रूरः क्लिष्टभावः' क्रोधादिदूषितपरिणामः 'सम्यग् अकलङ्क धर्म 'न' नैव 'साधयितुं' आराधयितुं 'तरइ' इति शक्नोति । स हि परच्छिद्रावलोकनलम्पटः कलुषमनाः स्वानुष्ठानं कुर्वमपि न फलभाग्भवतीति। उक्तं च-"पत्तपिधम्मरयणं कूरो हारेइ कोहमोहंधो। जह कूलवालनामो समणाभासो गुरुपओसी ॥१॥ तवसुत्तविणयपूया न सविलिट्ठस्स हुंति ताणंति । खमगागमि विणयरया कुंतलदेवी उदाहरणा ॥२॥"'इति' अस्माद्धेतोरसौ नैवात्र शुद्धधर्मयोग्य उचितः। षष्ठीसप्तम्योरथ प्रत्यभेदादस्येति दृश्यम् । योग्यः 'पुनः' एवकारार्थः । ततो योग्योऽक्रूर एवेति योगः। यतः-"नो परलोगो न जिणा न 'धम्ममो गंडपीलसीलं तु ।। 'नत्थट्ठमियावि तहा एमाइ न ममई एसो ॥१॥" लघुकर्मत्वात् । इति गाथार्थः ॥ १२॥
अथ षष्ठगुणस्वरूपमाह- . इहपरलोगावाए संभावेंतो न घट्टई पावे । बोहह अयसकलंका तो खलु धम्मारिहो भीरू ॥१३॥
" इहलोकापायान् ' राजनिग्रहादीन् , 'परलोकापायान् ' नरकगतिगमनादीन् , 'संभावयन् ' मनसा सङ्कल्पयन्, 'न वर्तते' || न प्रवर्तते 'पापे' हिंसाऽनृतादौ । तथा 'विमेति' उत्रसति 'अयशाकलकात् ' कुलमालिन्यहेतोः, अतोऽपि कारणात् पापे न
"धमो नो' इत्यपि । २ 'तत्यहि- इत्यपिः ।