________________
धर्मरन - प्रकरणम्
।। २५ ।।
नियनियबुद्धीए चित्तिय, न य वेठी मंनियव्वा, जहाविनाणं मे प्रसाओ 'कजिहित्ति (१) । तओ ते अहमहमिगाए कम्मं पकया जाव व कंता छमासा ताव य ऊसुगेण पुच्छियं रन्ना । विमलेण भणियं - निम्माओ मदीयभागो । विरूविओ रन्ना अइसयसुंदरोत्ति कओ से महापसाओ । तओ पुच्छिओ पभासो । सो भणड़-नाहमञ्जवि चित्तारंभं करेमि, जओ भूमिगाकम्ममेव मम निम्मायंति । केरिसं पुण तं भूमिकम्मंतिविम्हिएण राइणावणीया परियच्छी, जाव दिडुं तत्थ विसेसरम्मं चित्तकम्मं । तओ सकोवमिव भणिओ पभासो - भो ! किमम्हेवि विप्पयारेसि ? तेण भणियं-न सामी विप्पयारीयइ, पडिबिंबसंकमो एसोति भणतेण दाविया जबणिगा । विम्हिण भणियं रन्ना - किमेरिसी भूमी कीरह ? पभासेण वृत्तं देव ! इमीए चित्तं थिरयरं भवइ, वन्नयाण कंती विणा वित्थइ, रूवयाणं च भावुल्लासो होइ । तओ तुट्ठेण राहणा कओ से बिउणो पसाओ, भणियं च - एयमेवं चेव चिट्ठउ । संचारिमचिचित्तसहति अउवा मे पसिद्धी होउति । एस एत्थ उवणओ-जहा चित्तं काऊण कमेण तेण भूमि सुड्डु परिकम्मिया, एवं धम्मचित्तत्थिणावि एएहिं गुणेहिं आया परिकम्मियव्वोत्ति ॥
आह धर्मों द्विधा, श्रावकधर्मो यतिधर्मश्च । श्रावकोऽप्यविरतो विरतश्च । तत्राद्यस्यान्यत्र - "तत्थहिगारी अत्थी समत्थओ जो न सुत्तपडिकुट्ठी । अत्थी उ जो विणीओ समुवठिओ पुच्छमाणो य ॥ १ ॥" इत्यादिनाधिकारी निरूपितः । द्वितीयस्यापि - " संपत्तदंसणाई पइदियहं जइजणा सुणेइति । सामायारिं परमं जो खलु तं सावयं चिंति ॥ १ ॥" तथा - "परलोगहियं सम्मं जो जिणवयणं सुणेड़ उवउत्तो । अइतिव्वकम्मविगमा सुकोसो सावगो एत्थ ॥ १ ॥ ।” इत्यादिभिरसाधारणैः श्रावकशब्दप्रष्टत्तिहेतुभिः
१ "कजिओहित्ति" कजिहित्ति" इत्यपि पाठौ दृश्येते । २ विरतश्रावकस्य तु ॥
1361616156156-196
स्वोपज्ञवृत्तियुक्तम्
।। २५ ।।