SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ होइ पडाइयातुल्लो ॥२॥ प्रडिवन्नमसग्गाई न मुयइ गोयत्यसमणुसिट्ठोवि । थाणुसमाणो एसो अपओसी मुणिजणे णवरं ॥३॥ उम्मग्गदेसओ निन्हवोसि मृदोसि मंदधम्मोसि । इय संमंपि कहतं खरंटए सो खरंटसमो॥४॥ जह सिढिलमसुइदव्वं छुप्पतं पिहु नरं खरंटेइ । एवमणुसासगं पिहु सितो भन्नईखरंटो॥ ५॥ निच्छयओ मिच्छती खरंटतुल्लो सवत्तितुल्लोकि । ववहारओ उ सड्ढा | जयंति जंजिणगिहाईसु ॥६॥" इत्यलमतिप्रसङ्गेन । 'तस्य' पुनविश्रावकस्य लक्षणानि चिह्नानि 'एतानि' वक्ष्यमाणानि 'भगति' अभिदधति 'शुभगुरवः' संविनसूरयः । हति गाथार्थः ॥ ३२ ॥ तान्येव लिङ्गान्याह-- कैयवयकम्मो तह सीलवं च गुणवं च उज्जुवर्वहारी। गुस्सुस्सूसोपवयणकुसलो खलु सावगोभावे ॥३३॥ । कृतमनुष्ठितं व्रतविषयं कर्म कृत्यं भणिष्यमाणं येन स 'कृतवतकर्मा' १। 'तथा शीलवान्' अपि व्याख्यास्यमानस्वरूपः २। 'गुणवान' विवक्षितगुणोपेतः ३ । चकारः समुच्चये भिन्नमश्च । ततः 'ऋजुव्यवहारी च' सरलमनाश्च ४ । 'गुरुशुश्रूषः' गुरुसेवाकारी ५। 'प्रवचनकुशलः' जिनमततत्ववित ६। 'खलुः' अवधारणे । एवंविध एव श्रावको भवति । भावे' भावविषये भावश्रावकः। इति गाथाक्षरार्थः ॥ ३३ ॥ भावार्थ स्वत एव विभणिपुः 'यथोदशं निर्देशः' इति न्यायात् कृतव्रतकर्माणमादावाहतत्यायन्नणंजाणणेगिण्हणपडिसेवणेसं उज्जुत्तो । कयवयकम्मो चउहा भावस्थो तस्सिमो होई ॥३४॥ 'तत्र तेषु षटम लिङ्गेषु मध्ये कृतवतकर्मा चतुर्धा भवतीति संबन्धः । आकर्णनं श्रवण१, ज्ञानमवबोधो २, ग्रहण प्रतिपत्तिः३,
SR No.090134
Book TitleDharmaratnaprakaranam
Original Sutra AuthorShantisuri
Author
PublisherJain Granth Prakashak Sabha
Publication Year1953
Total Pages178
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, & Principle
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy