________________
*
महानेव यतोऽवाचि-"क्रियाशून्यश्च यो भावो भावशून्या च या क्रिया। अनयोरन्तरं दृष्टं भानुखद्योतयोरिव ॥ १॥ जो होज उ असमत्थो रोगेण व पेल्लिओ झुरियदेहो । सव्वमवि जहाभणियं कयाइ न तरिज काउं जो॥ २॥ सोवि य निययपरकमववसायधिइवलं अगृहतो । मोनूण कूडचरियं 'जइ जयई तो अवस्स जई ॥३॥" ९३॥
उक्ता विधिसेवा । संप्रत्यतृप्तिस्वरूपमाहतित्ति न चेव विदइ सद्धाजोगेण नाणचरणेस वेयावच्चतवाईस जहविरियं भावओ जयइ ॥९४॥
तृप्ति' सन्तोष, कृतकृत्योऽहमेतावतव, इत्येवंरूपां न चैव' इति चशब्दस्य पूरणत्वान्नैव विन्दति' पामोति श्रद्धाया योगेन संबन्धेन ज्ञानचरणयोर्विषये ज्ञाने पठितं यावता संयमानुष्ठानं निर्वहतीति संचिन्त्य न तद्विषये प्रमाद्यति । कि तहि ? नवनबश्रुतसंपदुपाजनोत्साहं न मुश्चति । यदुक्तम्-"जह जह सुयमवगाहइ अइसयरसपसरसंजुयमउव्वं । तह तह पल्हाइ मुणी नवनव. संवेगसद्धाए ॥१॥ अपुव्वनाणगहणा निच्चन्भासेण केवलुप्पत्ती । भणिया सुयंमि तम्हा एयंमि महायरो जुत्तो॥२॥" तथा"अत्थो जस्स जिणुत्तमेहि भणिओ जायंमि मोहक्खए बद्धं गोयममाइएहि सुमहाबुद्धीहि जं सुत्तओ ॥ संवेगाइगुणाण वुइढिजणणं तित्थेसनामावह कायन्वं विहिणा सया नवनवं नाणरस तरसज्जणं ॥१॥ तथा चारित्रविषये विशुद्धविशुद्धतरसंयमस्थानावाप्तये सदभावनासारं सर्वमनुष्ठानमुपयुक्त एवानुतिष्ठति । यस्मादप्रमादकृताः सर्वेऽपि साधुव्यापारा उत्तरोत्तरसंयमकण्डकारोहणेन केवल ज्ञानलाभाय भवन्ति । तथा चागमः-"जोगे जोगे जिणसासणं भि दुस्खक्खया पउज्जंते । एक्ककंमि अणंता वटुंता केवली जाया
१ “जई जयंतो अवस्स जई " इत्यपि ॥
5454545555
****
*