________________
धर्मस्न
प्रकरणम्
| वृत्तियुक्तम्
॥ ५९॥
॥१॥" तथा वैयावृत्त्यतपसी प्रतीते, आदिशब्दात्प्रत्युपेक्षणाप्रमार्जनादिपरिग्रहः, तेषु 'यथावीर्य' सामर्थ्यानुरूपं 'भावतः' सद्भावसारं ' यतते' प्रयत्नवान् भवतीति । अयमत्र भावः-वैयावृत्त्यतपसोरपि तृप्ति न मुञ्चति, भावयति च-"भरहो बाहुबलीवि य दसारकुलनंदणो य वसुदेवो । वेयावच्चाहरणा तम्हा पडितप्पह जईणं ॥१॥ कम्ममसंखेजभवं खवेइ अणुसमयमेव उवउत्तो । अनयरंमिवि जोगे वेयावच्चे विसेसेण ॥ २॥" तपोविषयेऽपि भावयति-" सव्वासि पयडीणं परिणामवसादुवकमो होइ । पायमनिकाइयाणं तवसा उ निकाइयाणपि ॥१॥ नयति जलधेस्तीरं नो वा नवापि हि नौः श्रिता शमयति न वा भोगो रोगं प्रसिद्धमहौषधिः । जनयति सुखं नो वा लक्ष्मीनरस्य गृहागता जिनवरतपस्त्वेकान्तेन क्षिणोत्यशुभोच्चयम् ॥ २॥" इत्यादि । इति गाथार्थः ॥ ९४ ॥
गदितमतृप्तिस्वरूपम् । अथ शुभदेशनामभिधित्सुस्तदधिकारिणमाहसुगुरुसमोवे सम्म सिद्धंतपयाण मुणियतत्तत्थो । तयणुनाओ धन्नो मज्झत्यो देसणं कुणइ ॥९५॥ ___सगुरोः संविनगीतार्थाचार्यस्य समीपे 'सम्यक् ' पौर्वापर्यपर्यालोचनेन 'सिद्धान्तपदानां' आगमवाक्यानां पदार्थवाक्यार्थमहावाक्याथैदपर्यार्थप्रकारेण 'मुणिततस्वार्थों ' विज्ञातपरमार्थः । उक्तं च-“पयवक्कमहावक्कयअइदंपजत्थ एत्थ चत्तारि । सुयभावावगममी हंदि पगारा विनिद्दिवा ॥१॥ संपुनहिं जायइ सुयभावस्सवगमो इयरहा उ । होइ विवज्जासोवि हु अणिट्ठफलओ य सो नियमा ॥२॥" एवंविध एव देशनाधिकारी स्यात् , 'अन्यस्य दोषसंभवः । तथा चागमः-" सावजणवजाणं वयणाणं जो न
१ 'अदक्षस्य' इत्यपि । २ 'दोषसंभवात् ' इत्यपि ।
॥ ५९॥