________________
धर्मरन - प्रकरणम्
।। ५८ ।।
वस्थां ' दुष्कालदारिद्यादिजनितां 'गतः ' प्राप्तः सन् 'अशुभं ' अनिष्टं 'अनं' भोजनं भुञ्जानो न ' तस्मिन् ' अशुभाने ' रज्यति ' पैति । तथा हि भवत्ये " तत् -" सुहभसलालिओवि हु दुकालदालिदभिद्दुओ पुरिसो । भकउयरुट्टाई भुंजर सद् कंडुयं कटिं ॥ १ ॥ कडुयरसं च गुयारं अरणिदलाई कुडिशराईयं । भुंजइ जणो छुहंतो तरुछल्ली हिल्लिशिल्लाई ॥ २ ॥ " न चासौ गृद्धिमाधते, अपि तु 'शुभभोजनलालसः ' विशिष्टाहारलम्पट एव भवति । लक्ष्याम्येतां कुदशां ततः सुभिक्षमवाप्य पुनरपि शोभनाहार भोक्ष्ये इति मनोरथवानिति । 'धणयं ' इति बाढम् । इति गाथार्थः ॥ ९२ ॥
एवं दृष्टान्तः, अधुना दान्तिक योजनामाह
इय सुद्धचरणरसिओ सेवतो दव्वओ विरुद्धंपि । सद्वागुणेण एसो न भावचरणं अइकमइ ॥ १३ ॥
"
'इय' शब्द: प्राकृत एवंकारार्थों दृश्यते । तत एवं भक्तभोगदृष्टान्तेन 'शुद्धचरणरसिकः ' निष्कलङ्क संयमपालनोत्साहवान् 'सेवमानः ' द्रव्यतो बाह्यवृच्या, 'विरुद्धं ' अकल्पनीयमौषधपथ्यादि, 'अपि ' शब्दाद्वैयावृत्यादिकं चाकुर्वन् 'श्रद्धागुणेन ' संय माराधनाम्पट परिणामेन (एषो 'न' ) नैव भावचरणं ' अतिक्रामति' अतिचरति । उक्तं च - " दव्बाइया न पायं सोहणभावस्स हुंति विग्धकरा । वज्झकिरिया य उ तहा हवंति लोए विसिट्ठमिणं ॥ १ ॥ दश्याकन्नुप्पलताडणं व सुहडस्स निम्बुई कुणइ । पहुआणाए संपत्थियस्स कंडंपि लग्गतं ॥ २ ॥ जह चैव सदेसम्मि तह परदेसेवि हंदि धीराणं । सत्तं न चलइ समुत्थियमि कञ्जमि पुरिसाणं ॥ ३ ॥ कालोवि हु दुब्भिक्खाइलक्खणो न खलु दाणसूराणं । भिंदर आसयरयणं अवि अहिययरं विसोइ ॥ ४ ॥ एवं चि भव्वस्सविचरित्तिणो नहि महाणुभावस्त । सुहसामायारिगओ भावो परियतर कयाइ ॥ ५ ॥ " भावश्च क्रियातो
स्वोपज्ञवृत्तियुक्तम्
॥ ५८ ॥