SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ पत्तोवि । निजइ पडिप्पहेणं जीवो कुग्गाहमाहेहिं ॥१॥" गोष्ठामाहिलरोहगुप्तादिवदिति १४ ॥ ७३ ॥ तथाभावेतो अणवरयं खणभंगुरयं समस्थवत्थणं । संबद्धोवि धणाइसु वज्जइ पडिबंधसंबंध ॥ ७ ॥ | 'भावयन्' पर्यालोचयन् 'अनवरतं ' प्रतिक्षणं ' क्षणभङ्गरतां' सततविनश्वरता ' समस्तवस्तूनां ' सर्वभावानाम् । तद्यथा"इष्टजनसंप्रयोगर्द्धिविषयसुखसंपदस्तथाऽऽरोग्यम् । देहश्च यौवनं जीवितं च सर्वाण्यनित्यानि ॥१॥ क्षणविपरिणामधर्मा मानामद्धिसमुदयाः स । सर्वे च शोकजनकाः संयोगा विप्रयोगान्ताः ॥२॥” इत्यादिरूपां 'संबद्धोऽपि ' बाह्यवृत्त्या रक्षणोपार्जनादिरूपया (युक्तोऽपि 'धनादिषु' धनस्वजनादिषु ) 'वर्जयति' न करोति प्रतिबन्धो मूर्छा, तद्रूपं संबन्धं संयोगं भावभावकः। भावयति च"चेचा दुपयं चउप्पयं च खेत्तं गिहं धणधनं च सव्वं । कम्मप्पबीओ अवसोपयाइ परं भवं सुंदरपावगंवा ॥१॥" इत्यादि.१५||७४॥ तथासंसारविरत्तमणो भोगुवभोगा न तित्तिहेउत्ति । नाउं पराणुरोहा पवत्तई कामभोगेसु ॥ ७५ ॥ संसारोऽनेकदुःखाश्रयोऽयम् । यतः-“दुःखं स्वीकृक्षिमध्ये प्रथममिह भवेद् गर्भवासे नराणां बालत्वे चापि दुःखं 'मललु| लिततनुस्त्रीपयःपानमिश्रम् । तारुण्ये चापि दुःखं भवति विरहजं वृद्धभावोऽप्यसारः संसारे रे मनुष्याः ! वदत यदि सुखं स्वल्प| मप्यस्ति किञ्चित् ॥१॥” इति । तस्माद्विरक्तमनाः । अमी भोगोपभोगाः-"सइ भुञ्जइत्ति भोगो सो पुण आहारपुष्फमा १"मलमलिनतनु" इत्यपि ।
SR No.090134
Book TitleDharmaratnaprakaranam
Original Sutra AuthorShantisuri
Author
PublisherJain Granth Prakashak Sabha
Publication Year1953
Total Pages178
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Religion, & Principle
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy