________________
धर्मरत्नप्रकरणम्
॥ ५२ ॥
ईओ । उवभोगो य पुणो पुण उचभुज्जइ भवणविलयाई ॥ १ ॥ " इत्येवमागमे प्रतीताः । ते न तृप्तिहेतवो भवन्ति प्राणिनाम् । तदुक्तम् — “ सुमिणंतराणुभूयं सोक्खं समइच्छियं जहा नत्थि । एवमिमंपि अईयं सोक्खं सुविणोषमं होइ ॥ १ ॥ भोत्तणं सुइसुंदरे सुखसंदोहदेहाइए भोए सागरपल्लमाणमणहे देवत्तणे जं नरा । रज्जंति त्थिकलेवरेसु असुईपुन्नेसु रिट्ठोषमा मने तित्तिकरा जियाण न चिरं वत्तावि भोगा तओ ॥ २ ॥ " इति ' ज्ञात्वा ' अवधार्य भोगसुखफलतां 'परानुरोधात् अन्यजनदाक्षिण्यादिना प्रवचते 'कामभोगेषु ' पूर्वोक्तस्वरूपेषु भावभावकः । वैरस्वामिजनकधनगिरिवदिति १६ ॥ ७५ ॥
तथा
वेस व्व निरासंसो अजं करूं चयामि चिंतंतो । परकीयं पिव पालह गेहावासं सिढिलभावो ॥ ७६ ॥
'वेश्या' पण्याङ्गना, तद्वत् ' निराशंसः ' परित्यक्तास्थाबुद्धिः । यथा हि वेश्या निर्धनकामुकाद्विशिष्टलाभमसंभावयन्ती लिभमानाचाद्य वो वैनं त्यजामीति चिन्तयन्तीति मन्दादरा तमुपचरति । भावभावकोऽप्येवमेवाद्य श्वो वा मोक्तव्योऽयं मयेति मनोरथवान् ‘परकीयमिव ' अन्यसक्तमिव पालयति गृहवासं, कुतोऽपि हेतोः परित्यक्तुमशक्नुवन्नपि 'शिथिलभावो ' मन्दादरः सन् । स हि किल व्रतामाप्तावपि कल्याणमवामोति, वसुश्रेष्ठिसुतसिद्धवत् १७ ॥
तथा हि
तगराए वसुसेट्टी सेणो सिद्धो य तस्स दो पुत्ता । पयड़विणीया भद्दा पियवया धम्मतिसिया य ॥ १ ।। सेणो सोउं धम्मं पव्वइओ सीलचंदगुरुमूले । चरणकरणेसु नवरं पमायसीलो दर्द जाजो || २ || सिद्धो पुण मुणिकिरियं अंगीकाउं कहं पचायंतो ।
स्वोपज्ञवृत्तियुक्तम्
॥ ५२ ॥