________________
CCCCCCCCCCG
सुद्धसमणत्तकामी परिकम्मइ निच्चमप्पाणं ॥३॥ चिंतेइ मए सम्म कायव्यो संजमो गुरुसमीवे । दमिऊग इंदियाई अंगपि बहुक्खम काउं ॥४॥जह कहवि पवनवओ इंदियविसएहिं वाहिणो होक्वं । फालं च चुओ तो मकडो व दुहिओ भविस्सामि | ॥५॥ता सुद्धसाहुधम्म कइया पावेज एस मह जीवो । एवमणोरहगुरुरहआरूढमणो गमइ कालं ॥६॥ अह आगओ कयाई सेणो एयस्स दसणनिमित्तं । उवविट्ठा गोट्ठीए अनोन्नं चोयणं दाउं ॥ ७ ॥ अह कम्मविहाणाओ विवाइया दोवि असणिपाएण। अच्चंतदुक्खिओ तो जाओ जणओ परियणो य ॥ ८॥ तत्थन्नया महप्पा जुगंधरो केवली समोसरिओ । पुट्ठो गईविसेसं वसुणा सो निययपुत्ताण ॥ ९॥ केवलिणा सिद्रं से सिद्धो सोहम्मकप्पमणुपत्तो। सेमो पुणो महिढी वंतरदेवो समुप्पनो॥१०॥ कारणमिह सामने सुद्धे सिद्धस्स आसि करणिच्छा । इयरेण उ सामन्नं गहियपि न पालियं सम्म ।। ११॥ इय नाउं परमत्थं सामन्नमणोरहे अमुचतो। गिहवासेवि सुसडूढो वसेज मंदायरो गेहे ॥ १२ ॥ ___आह स्वीन्द्रियविषयाणामरक्तद्विष्टमध्यस्थासंबद्धानां गेहगेहवासयोश्चैकविषयत्वादर्थभेदो नोपलभ्यते, तत्कथं न पुनरुक्तदोषः? इसि सत्यम् , देशवितेश्चित्ररूपत्वादेकस्मिन्नपि विषये परिणामनानात्वम् । एकस्यापि परिणामस्य विषयभेदोऽपि संभवतीति सर्वभेदनिषेधार्थत्वात्प्रपञ्चस्य न पौनरुत्यमिति व्याख्यानगाथाभिः प्रकाशितमेव, अतः मूक्ष्मधियाऽऽलोच्य समाधान विधेयम् । इति गाथासप्तदशकार्थः ॥ ७६ ॥
____ अथ प्रकृतमकरणमुपसंहरन्, प्रकरणान्तरं संबन्धयबाहइय सतरसगुणजुत्तो जिणागमे भावसावगो भणिओ। एस उण कुसलजोगा लहइ लहु भावसाहुत्तं ॥७७॥